समाचारं

मया ५ सुइट् अलङ्कृताः ९ अत्यन्तं व्यावहारिकाः अलङ्कार-अनुभवाः च सारांशतः कृताः ये अलङ्कारं कर्तुं सज्जाः सन्ति ते एकवारं अवलोकयितुं शक्नुवन्ति!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गृहस्य नवीनीकरणात् पूर्वं बहवः जनाः आनन्देन पूरिताः भवन्ति, आगत्य आगत्य धावने व्यस्ताः भवन्ति । परन्तु नूतनगृहे गमनस्य बहुकालं न यावत् बहवः गृहस्वामी रोदितुम् आरभन्ते यत् तेषां कृते किमपि न स्थापितं वा किमपि न स्थापितं यत् न स्थापनीयम् इति परन्तु जगति सर्वं विक्रयणार्थं, खेदस्य औषधं विहाय अलङ्कारस्य समाप्तेः अनन्तरं एतादृशं भविष्यति, यावत् भवन्तः तत् स्वच्छं कृत्वा पुनः न कुर्वन्ति। अद्य सम्पादकः भवद्भ्यः एकस्य गृहस्वामी इत्यस्य आक्रोशं आनयिष्यति यः पञ्चगृहाणि नवीनीकरणं कृतवान् अस्ति यत् सः उपदेशं न श्रुत्वा पुनः पुनः जाले पतितः इति आशासे सर्वे पुनः जाले न पतितुं अनुभवात् शिक्षितुं शक्नुवन्ति।

१ प्रातःकाले कक्षे प्रविशति सूर्यप्रकाशः मां जागृयति। केचन जनाः ये कार्यात् अतीव श्रान्ताः सन्ति ते प्रायः सप्ताहान्ते निद्रां अपि कर्तुं न शक्नुवन्ति।



2. पाकशालायाः काउण्टरटॉप् इत्यत्र जलधारणपट्टिकां अवश्यं स्थापयन्तु एतेन जलस्य बहिः प्रवाहः न भवति। अन्यथा प्रत्येकं शाकं पात्रं च प्रक्षाल्य पाकं करोति तदा काउण्टरटॉप् मध्ये बहु मलिनता पतति, पाककर्त्ता च तलम् उपरि पदानि स्थापयति, येन तलम् अतीव मलिनं भविष्यति, तत् च स्वच्छं कर्तुं सुपर श्रमसाध्यं भविष्यति स्वच्छतायै अर्धदिनं यावत् समयः स्यात् .



3. अलङ्कारकाले प्रक्षालनपात्रं शौचालयं च पृथक् पृथक् स्थापयितुं श्रेयस्करम् अन्यथा पश्चात् पश्चातापं करिष्यति। प्रातःकाले जागरणसमये जनाः प्रक्षाल्य शौचालयं गच्छन्ति कदाचित् पङ्क्तौ प्रतीक्षां कर्तुं प्रवृत्ताः भवन्ति। वस्तुतः सर्वथा सुलभं नास्ति गृहस्वामी अपि खेदं अनुभवति यत् सः अन्येषां मतं न श्रुतवान्।

4. भवतः गृहे काफीमेजः भवितुं शक्नोति वा न वा, यतः तत् बहु उपयोगी नास्ति तथा च स्थानं गृह्णाति यदि गृहे बालकाः सन्ति तर्हि तस्मिन् टकरावः सुलभः भवति। तदतिरिक्तं काफीमेजस्य परितः बहु अन्धबिन्दवः सन्ति, पश्चात् शोधने तत् पुनः स्थानान्तरयितुं वास्तवमेव कष्टं भवति । यदि भवान् यथार्थतया इच्छति तर्हि केवलं लघु काफीमेजं क्रीणीत।

5. भवन्तः गृहे वासः-मेजः स्थापयितुं अवश्यं स्मर्यताम्, अन्यथा भवतः भार्यायाः सौन्दर्य-सामग्रीः स्थापयितुं स्थानं न भविष्यति, ते प्रतिवारं यादृच्छिकरूपेण सञ्चिताः भविष्यन्ति तथा च मेजस्य मार्जने तानि उद्धर्तुं अर्हन्ति, यत् अतीव असुविधाजनकम् अस्ति। अपि च, मेकअप दर्पणे दर्पणस्य हेडलाइट् स्थापयितुं न विस्मरन्तु यद्यपि दर्पणस्य परितः प्रकाशनलिकां न स्थापयन्तु यद्यपि एतत् उत्तमं दृश्यते तथापि यदा भवन्तः मेकअपं कृत्वा दर्पणं पश्यन्ति तदा तत् सर्वथा स्पष्टं न भवति ।



6. आधारफलकस्थापनसमये सावधानं भवतु यत् ते अत्यधिकं स्थूलं न कुर्वन्तु, अन्यथा भित्तिविरुद्धं स्थापनीयं किञ्चित् फर्निचरं स्थापयितुं कठिनं भविष्यति। अयं गृहस्वामी तत् न विचारितवान्, यस्य परिणामेण आधारफलकाः अतिस्थूलाः अभवन्, येन फर्निचरस्य तेषु लसितुं असम्भवं जातम्, येन महत् अन्तरं त्यक्तं यत् न केवलं अरुचिकरं, अपितु सहजतया मृतकोणाः अपि त्यक्ताः येषां शोधनं कठिनम् आसीत्



7. यदि भवान् अतिशयेन आलस्यं करोति तर्हि मुक्तं मन्त्रिमण्डलं स्थापयितुं न चिन्तयतु, अपितु अन्तः वस्तूनि बहिः कृत्वा एकैकं स्वच्छं कर्तव्यम्, यत् अतीव कष्टप्रदम् अस्ति अपि च, यदि भवन्तः नियमितरूपेण तस्य शोधनं न कुर्वन्ति तर्हि न केवलं प्रदर्शनरूपेण कार्यं न करिष्यति, अपितु अतीव कुरूपं अपि भविष्यति ।

8. पाकशालायाः स्नानगृहस्य च मध्ये द्वारशिला अन्यस्थानानां अपेक्षया अधिकं भवितुमर्हति एतेन पाकशालायां स्नानगृहे च अतिरिक्तं जलं पश्चात् अन्यक्षेत्रेषु न प्रवहति, येन तलस्य क्षतिः भवति।



9. पाकशालायां केवलं एकं छतदीपं स्थापयितुं पर्याप्तं इति मा मन्यताम् अन्यथा रात्रौ पाकं कुर्वन् भवतः पृष्ठं प्रकाशं प्रति प्रेषितं भविष्यति, ततः भवन्तः न शक्नुवन्ति पात्राणि प्रक्षालितानि वा न वा इति द्रष्टुं, पाकं कदा भवति इति द्रष्टुं न शक्नुथ, शाकच्छेदने अद्यापि केचन संकटाः सन्ति।