समाचारं

फॉर्च्यून ग्लोबल ५०० क्रमाङ्कनसूचौ चीनदेशस्य त्रीणि कम्पनयः लाभसूचौ शीर्षदशसु प्रविष्टाः इति ज्ञायते

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज शेल् वित्तसमाचारः अगस्तमासस्य ५ दिनाङ्के फॉर्च्यून चाइनीज इत्यनेन फॉर्च्यून ग्लोबल ५०० इत्यस्य नवीनतमं क्रमाङ्कनं प्रकाशितम्। लाभसूचौ चीनदेशस्य त्रीणि कम्पनयः शीर्षदशसु प्रविष्टाः, येषु सर्वेषु वाणिज्यिकबैङ्काः सन्ति- चीनस्य औद्योगिकव्यापारिकबैङ्कः, चीनस्य कृषिबैङ्कः च तेषु चीनस्य औद्योगिकव्यापारिकबैङ्कस्य लाभः ५१.४ अरब अमेरिकीडॉलर् अतिक्रान्तः

सूचीनुसारं अस्मिन् वर्षे फॉर्च्यून ग्लोबल ५०० कम्पनीनां कुलसञ्चालनराजस्वं प्रायः ४१ खरब अमेरिकीडॉलर् अस्ति, यत् वैश्विकजीडीपी इत्यस्य एकतृतीयभागस्य बराबरम् अस्ति, यत् गतवर्षस्य अपेक्षया प्रायः ०.१% किञ्चित् वृद्धिः अस्ति सूचीयां समावेशस्य सीमा (न्यूनतमविक्रयराजस्वम्) ३०.९ अरब अमेरिकीडॉलरतः ३२.१ अब्ज अमेरिकीडॉलर् यावत् वर्धिता । सूचीस्थानां सर्वेषां कम्पनीनां कुलशुद्धलाभः वर्षे वर्षे २.३% वर्धितः, प्रायः २.९७ खरब अमेरिकीडॉलर् यावत् ।

५०० कम्पनीनां कुललाभस्य पूर्ववर्षे (२०२२) सूचीस्थानां कम्पनीनां अपेक्षया किञ्चित् न्यूनत्वस्य अतिरिक्तं अन्ये सूचकाः, यत्र कुलसम्पत्तयः, कुलशुद्धसम्पत्तयः, कुलकर्मचारिणां संख्या च सन्ति, ततः परं सर्वोच्चशिखरं प्राप्तवन्तः फॉर्च्यून ग्लोबल ५०० क्रमाङ्कनस्य स्थापना ।

एकादशवर्षं यावत् वालमार्ट् विश्वस्य बृहत्तमा कम्पनी अस्ति । अमेजन द्वितीयस्थाने पुनः आगच्छति। चीनस्य चीनस्य राज्यजालनिगमस्य तृतीयस्थानं निरन्तरं वर्तते। चतुर्थं पञ्चमस्थानं च क्रमशः सऊदी अरामको, सिनोपेक् च सन्ति ।

५०० कम्पनीनां समग्रलाभः वृद्धिमार्गे पुनः आगतः । २०२३ तमे वर्षे विश्वस्य शीर्ष ५०० कम्पनीनां कुललाभः ३ खरब अमेरिकी-डॉलर्-समीपे भविष्यति, यत् पूर्ववर्षस्य तुलने २.३% अधिकम् अस्ति यद्यपि सऊदी अरामको इत्यस्य लाभः वर्षे वर्षे प्रायः २४% न्यूनः अभवत् तथापि प्रायः १२०.७ अरब अमेरिकी डॉलरस्य लाभेन लाभसूचौ शीर्षस्थाने अस्ति; सर्वाधिकं लाभप्रदाः कम्पनयः (लाभसूची) द्वितीयः, चतुर्थः, ५ च । गतवर्षस्य फॉर्च्यून ५०० सूचीयां सर्वाधिकं हानिम् अवाप्तवती कम्पनी बर्कशायर हैथवे अस्मिन् वर्षे लाभसूचौ ९६.२ अरब अमेरिकी डॉलरात् अधिकं लाभं प्राप्य तृतीयस्थानं प्राप्तवती।

सम्पादक जियांग फैन

प्रूफरीडर चेन दियाँ