समाचारं

५ अगस्त, विदेशीयमाध्यमविज्ञानजालस्थलस्य सारांशः : नूतनसंशोधनेन ज्ञायते यत् मनुष्याः स्वाभाविकतया दीर्घदूरधावनं कर्तुं किमर्थं उत्तमाः सन्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

५ अगस्त (सोमवासर) वार्ता, विदेशेषु सुप्रसिद्धाविज्ञानम्‌जालपुटस्य मुख्या विषयवस्तु निम्नलिखितरूपेण अस्ति ।

"विज्ञान" जालपुटम् (www.science.org)

मूषकेषु अध्ययनेन ज्ञायते यत् निद्रायाः अभावेन मस्तिष्ककोशिकासम्बन्धेषु परिवर्तनं भवति

न केवलं निद्रायाः अभावः अस्माकं शिक्षणक्षमतां बाधते, अपितु स्मृतिः अपि बाधते । मूषकेषु विद्यमानानाम् अध्ययनेन ज्ञायते यत् एते प्रभावाः मस्तिष्के तंत्रिकाकोशिकानां संयोजनस्य प्रकारे परिवर्तनात् उत्पन्नाः भवितुम् अर्हन्ति ।

Current Biology इति पत्रिकायां प्रकाशितस्य अद्यतनपत्रे शोधकर्तारः दर्शयन्ति यत् मस्तिष्कस्य शिक्षण-स्मृति-सम्बद्धेषु क्षेत्रेषु विभिन्नप्रकारस्य सिनैप्स-सङ्ख्यां न्यूनीकर्तुं केवलं कतिपयानि घण्टानि निद्रायाः अभावः एव पर्याप्तः अस्तिसिनैप्स इतिन्यूरॉन्स संचारस्य प्रमुखबिन्दुः। निष्कर्षेषु सूचितं यत् निद्रा पूर्वं अज्ञातरीत्या मस्तिष्कं तीक्ष्णं स्थापयितुं साहाय्यं करोति इति दलेन उक्तम्।

न्यूरॉन्सः सिनैप्स-स्थले रसायनानां माध्यमेन सम्पर्कं कुर्वन्ति, संचारं च कुर्वन्ति, ये सम्पूर्णे तंत्रिकातन्त्रे संकेतान् प्रसारयन्ति । एतेषां कोटिशः संयोजनानां मानवमस्तिष्के विद्यन्ते, येन न्यूरॉनल परिपथाः निर्मान्ति ये सूचनां गृह्णन्ति, संग्रहयन्ति च । अनेकाः सिद्धान्ताः निद्रायाः स्मृतेः च सम्बन्धं व्याख्यातुं प्रयतन्ते । २००० तमे वर्षे आरम्भे एकः लोकप्रियः विचारः आसीत् यत् मस्तिष्के निद्रायाः समये सिनैप्टिकबलं न्यूनीभवति, येन ऊर्जायाः संरक्षणं भवति, परदिने नूतनानां सूचनानां संकेतनार्थं च तस्याः सज्जता भवति

यूनाइटेड् किङ्ग्डम्-देशस्य एडिन्बर्ग्-विश्वविद्यालयस्य तंत्रिकावैज्ञानिकः सेथ् ग्राण्ट् इत्ययं कथयति यत् एते सिद्धान्ताः प्रायः सिनैप्सः सुसंगताः इति कल्पयन्ति । परन्तु अन्तिमेषु वर्षेषु तस्य दलेन अन्यैः शोधकर्तृभिः आश्चर्यजनकरूपेण आविष्कृतं यत् सिनैप्सः संकेतान् प्रसारयन्तः रसायनानां अथवा न्यूरोट्रांसमीटर्-प्रकारेषु विविधाः सन्ति, तथैव तेषां परितः न्यूरॉन्-मध्ये प्रोटीनानां संरचनायां, रचनायां च विविधाः सन्ति

ग्राण्ट् इत्यनेन सहकारिभिः च विकसिता प्रौद्योगिकी मस्तिष्के सिनैप्टिकवैविध्यस्य स्नैपशॉट् गृहीतुं शक्नोति । समग्रतया तस्य निष्कर्षाः मस्तिष्कस्य स्मृतिसम्बद्धेषु क्षेत्रेषु सिनैप्टिकवैविध्यं निर्वाहयितुम् निद्रायाः महत्त्वं प्रकाशयन्ति, यत् निद्राविहीनाः सति वयं किमर्थं स्मृतिविकृततां अनुभवामः इति व्याख्यातुं साहाय्यं कर्तुं शक्नोति।

"विज्ञान दैनिक" इति जालपुटम् (www.sciencedaily.com)

1. चन्द्रे कृशवायुमण्डलं कथं निर्मितम् इति वैज्ञानिकाः निर्धारयन्ति

यद्यपि चन्द्रस्य श्वसनीयः वायुः नास्ति तथापि अत्यन्तं कृशं वातावरणं भवति । १९८० तमे वर्षात् आरभ्य खगोलशास्त्रज्ञाः चन्द्रस्य पृष्ठभागे परमाणुवायुस्य अत्यन्तं कृशस्तरं अवलोकितवन्तः । वायुमण्डलस्य एषा कृशस्तरः, यः तान्त्रिकदृष्ट्या "बहिर्मण्डलम्" इति उच्यते, सः केनचित् प्रकारस्य अन्तरिक्षस्य मौसमविकारस्य घटनायाः उत्पादः भवितुम् अर्हति । परन्तु तस्य विशिष्टनिर्माणप्रक्रिया सम्यक् न निर्धारिता ।

अधुना एव एमआइटी-विश्वविद्यालयस्य वैज्ञानिकानां दलेन चन्द्रस्य वायुमण्डलस्य निर्माणं, परिपालनं च मुख्यप्रक्रिया प्राप्ता इति घोषितम् साइंस एडवान्स्स् इति पत्रिकायां प्रकाशितस्य तेषां शोधप्रतिवेदने उक्तं यत् चन्द्रवायुमण्डलं मुख्यतया "प्रभाववाष्पीकरणस्य" घटनायाः कारणेन उत्पाद्यते ।

नासा-संस्थायाः अपोलो-मिशन-काले अन्तरिक्षयात्रिकैः एकत्रितानां चन्द्रमृदा-नमूनानां विश्लेषणं कृत्वा शोधकर्तारः सूचयन्ति यत् चन्द्रस्य प्रायः ४.५ अरब-वर्षीय-इतिहासस्य कालखण्डे तस्य पृष्ठे ब्रह्माण्डीय-प्रभावैः निरन्तरं बम-प्रहारः कृतः, यत्र प्रारम्भिक-विशाल-उल्कापिण्डाः, अनन्तरं च धूलि-आकारस्य "सूक्ष्म-उल्कापिण्डाः" सन्ति "" । एतेषां निरन्तरप्रहारानाम् कारणेन चन्द्रपृष्ठे स्थिताः परमाणुः आघाते कम्पितः वाष्पीकरणं च भवति स्म, अतः ते वायुतले क्षिप्ताः भवन्ति स्म केचन परमाणुः अन्तरिक्षे निष्कासिताः, अन्ये तु चन्द्रस्य उपरि लम्बमानं कृशं वातावरणं निर्मितवन्तः । यथा यथा अधिकाः उल्कापिण्डाः प्रहरन्ति तथा तथा एतत् वायुमण्डलं निरन्तरं पुनः पूरितं भवति ।

अध्ययनस्य प्रमुखलेखकः अवदत् यत् - "वयं स्पष्टं उत्तरं प्रदामः यत् उल्कापिण्डप्रहारात् वाष्पीकरणं मुख्यप्रक्रिया अस्ति या चन्द्रस्य वायुमण्डलस्य निर्माणं करोति । एषा प्रक्रिया चन्द्रस्य प्रायः ४.५ कोटिवर्षस्य इतिहासे निरन्तरं घटिता अस्ति, अस्माकं अध्ययनेन च ज्ञायते that this कृशवायुमण्डलं अन्ते स्थिरं अवस्थां प्राप्नोति यतः लघुप्रभावाः तस्य पुनः पूरणं निरन्तरं कुर्वन्ति।"

2. अत्याधुनिक मस्तिष्क अभियांत्रिकी मस्तिष्के रहस्यं प्रकाशयतिडोपामाइन्शरीर विज्ञान

दक्षिणकोरियादेशस्य Daegu Gyeongbuk Institute of Science and Technology (DGIST) इत्यस्य शोधदलेन मस्तिष्कस्य स्ट्रियाटम् इत्यस्मिन् मस्तिष्कस्य तंत्रिकासंकेतानां डोपामाइन् संकेतानां च मध्ये नूतनः सम्बन्धः आविष्कृतः

मानवमस्तिष्कस्य एकसेकेण्डात् न्यूनेन समये बृहत् परिमाणेन तंत्रिकासंकेतानां शीघ्रं संसाधनं कर्तुं आवश्यकता भवति । मस्तिष्कस्य तंत्रिकासंकेतानां प्रभावे डोपामाइन् प्रमुखा भूमिकां निर्वहति इति ज्ञायते, परन्तु शोधदलेन नवविकसितस्य "ऑप्टिकल-न्यूरोल-चिप्स्-आधारित-बहु-मस्तिष्क-संकेत-निरीक्षण-प्रौद्योगिक्याः" उपयोगः कृतः, तथा च सामान्यशारीरिक-परिधिमध्ये डोपामाइन्-संकेतेषु परिवर्तनं भवति इति ज्ञातम् तंत्रिकासंकेतानां प्रभावं न करोति।

डोपामाइन् मस्तिष्के व्यापकरूपेण वितरितः रासायनिकः न्यूरोट्रांसमीटर् अस्ति तथा च शिक्षणं, गतिः, प्रेरणा, निर्णयः इत्यादीनां व्यवहारानां नियमने महत्त्वपूर्णतया सम्मिलितः अस्ति पार्किन्सन्-रोगः, व्यसनं, अवसादः च इत्यादिभिः विविधैः रोगैः सह अस्य सम्बन्धः अस्ति ।

शोधदलेन मस्तिष्कस्य "उदर-स्ट्रिएटम" इत्यस्मिन् डोपामाइन्-न्यूरोनल्-क्रियाकलापस्य एकत्रैव निरीक्षणार्थं ऑप्टोजेनेटिक-प्रौद्योगिक्याः उपयोगः कृतः, ततः ज्ञातं यत् मस्तिष्कस्य न्यूरल-संकेत-प्रक्रियाकरणे डोपामाइन्-विमोचनं न कृत्वा अपि असामान्यताः न दृश्यन्ते यदा सामान्यशारीरिकस्थितौ, यथा भोजनकाले, डोपामाइन् मुक्तं भवति तदा केवलं न्यूरॉनलक्रियाकलापस्य किञ्चित् अथवा असङ्गतपरिवर्तनं दृश्यते

परन्तु मस्तिष्के तंत्रिकासंकेतसंसाधनस्य प्रभावः तदा एव स्पष्टतया अवलोकितः यदा डोपामाइन्-विमोचनं सामान्यशारीरिकस्तरात् पञ्चगुणं कृत्रिमरूपेण वर्धितम् आसीत्

एतत् निष्कर्षं सूचयति यत् वर्तमानसिद्धान्तानां विपरीतम् अन्ये कारकाः केषुचित् मस्तिष्कस्य न्यूरॉनलसंकेतप्रक्रियासु डोपामाइन् संकेतस्य अपेक्षया अधिकं महत्त्वपूर्णाः भवितुम् अर्हन्ति

नेचर न्यूरोसाइन्स इति पत्रिकायां एतत् निष्कर्षं ऑनलाइन प्रकाशितम् अस्ति।

Scitech Daily जालपुटम् (https://scitechdaily.com)

1. भूमिगतं शोधकेन्द्रं “प्रायः अखण्ड” विकसितुं उद्दिश्यते ।क्वाण्टम्अन्तर्जालम्

भविष्यस्य अतिसुरक्षितं "क्वाण्टम-अन्तर्जालम्" उन्नतयितुं प्रौद्योगिकीनां विकासं लक्ष्यं कृत्वा अभिनव-नवीन-क्वाण्टम-संशोधन-केन्द्रस्य नेतृत्वं कर्तुं यूके-देशस्य हेरिओट्-वाट्-विश्वविद्यालयस्य चयनं कृतम् अस्ति "इण्टिग्रेटेड् क्वाण्टम् नेटवर्क्स् (IQN) सेण्टर्" इति नाम्ना प्रसिद्धा एषा शोधसंस्था ब्रिटिशसर्वकारस्य £१६० मिलियन (लगभग १.४६ बिलियन युआन्) निवेशयोजनायां पञ्चसु नवीनक्वाण्टमप्रौद्योगिकीकेन्द्रेषु अन्यतमः अस्ति, येन सुनिश्चितं भवति यत् एतेषु यूके-देशस्य सशक्तं उपस्थितिः भवति क्रान्तिकारी प्रौद्योगिकी।

क्वाण्टम् प्रौद्योगिकी परमाणुनां उपपरमाणुकणानां च अद्वितीयगुणानां शोषणं कृत्वा पारम्परिकप्रौद्योगिक्या सह प्राप्तुं न शक्यन्ते इति कार्याणि साधयति यद्यपि जटिलप्रकृतेः तथापि क्वाण्टम्-प्रौद्योगिक्याः प्रयोगः अस्माकं दैनन्दिनजीवनस्य अनेकपक्षेषु क्रान्तिं जनयिष्यति इति अपेक्षा अस्ति ।

IQN-केन्द्रं क्वाण्टम-उलझन-वितरणं कर्तुं समर्थं बृहत्-परिमाणं क्वाण्टम्-जालं निर्मातुं केन्द्रीक्रियते, येन सम्भाव्यतया सुरक्षितसञ्चारजालस्य विकासः भविष्यति, अन्तर्जालं हैकर्-प्रति अप्रतिरक्षितं च भविष्यति क्वाण्टम्-जालस्य एकः प्रमुखः प्रेरणा अस्ति अग्रिम-पीढीयाः क्वाण्टम्-प्रोसेसर-सम्बद्धाः, येन प्रचण्ड-गणना-शक्तिः उत्पद्यते । तदतिरिक्तं, एतेषां क्वाण्टम्-जालस्य उपयोगः अन्ततः अति-कम-शब्द-सटीकता-मापनार्थं क्वाण्टम्-संवेदकानां संयोजनाय कर्तुं शक्यते स्म ।

यस्मिन् सन्दर्भे साइबरअपराधेन प्रतिवर्षं महतीं आर्थिकहानिः भवति, तस्मिन् सन्दर्भे क्वाण्टम् अन्तर्जालः अपूर्वसुरक्षायाः प्रतिज्ञां करोति । वर्तमान एन्क्रिप्शन प्रौद्योगिकीनां विपरीतम् क्वाण्टम् नेटवर्क् क्वाण्टम् मेकेनिक्स इत्यस्य सिद्धान्तानां उपयोगेन अखण्डगुप्तीकरणकुंजीः निर्माति, येन ते हैकर्-भ्यः अप्रतिरक्षिताः भवन्ति

सुरक्षासुधारस्य अतिरिक्तं क्वाण्टम्-अन्तर्जाल-माध्यमेन क्वाण्टम्-गणना-संसाधनानाम् मध्ये सुरक्षित-सम्बन्धाः अपि सक्षमाः भविष्यन्ति, येन स्वास्थ्य-सेवा-आदिक्षेत्रेषु क्रान्तिः भविष्यति, औषध-आविष्कारः, व्यक्तिगत-उपचार-कार्यन्वयनं च त्वरितम् भविष्यति कृत्रिमबुद्धेः विकासं, पर्यावरणनिरीक्षणे सटीकता, नौकायानव्यवस्थासु सुधारं च चालयिष्यति ।

2. सहनशक्तिः पृष्ठतः विकासात्मकं रहस्यम् : नूतनसंशोधनेन ज्ञायते यत् मनुष्याः स्वाभाविकतया दीर्घदूरधावनं कर्तुं कुशलाः सन्ति

ग्रीष्मकालः २०२४ओलम्पिकक्रीडा पूर्णतया प्रचलति। , सर्वाधिकं चुनौतीपूर्णं आयोजनं निःसंदेहं मैराथन् अस्ति, यत् क्रीडकानां शारीरिकसुष्ठुतायाः सहनशक्तिः च परमपरीक्षा अस्ति ।

यदा सहनशक्तिधावनस्य विषयः आगच्छति तदा स्तनधारीषु मनुष्याणां क्रीडाक्षमता सर्वाधिका भवति । यद्यपि वयं द्रुततमाः धावकाः न भवेम तथापि उष्णवायुषु विश्वसनीयतया महतीं दूरं धावितुं शक्नुमः । अस्माकं चलस्नायुः मुख्यतया क्लान्तप्रतिरोधी, मन्द-संकोच-तन्तुभिः निर्मिताः भवन्ति, अस्माकं विशिष्टा स्वेद-क्षमता च अस्मान् तापं कुशलतया विसर्जयितुं साहाय्यं करोति

किमर्थं मनुष्याः दीर्घदूरधावनं कर्तुं कुशलाः इति कठिनतारयुक्ताः इव दृश्यन्ते। परन्तु किमर्थम् ?

१९८४ तमे वर्षे अमेरिकनजीवविज्ञानी डेविड् कैरियर् इत्यनेन सहनशक्ति-अनुसरण-परिकल्पना प्रस्ताविता यत् मनुष्यैः दीर्घकालं यावत् धावनस्य क्षमता विकसिता, येन अस्माभिः बृहत्-शिकारस्य निरन्तरं निरीक्षणं मृगया च कर्तुं शक्यते इति

परन्तु सहनशक्ति-अनुसरण-परिकल्पनायाः विषये विवादः अभवत् ।

नेचर ह्यूमन बिहेवियर इति पत्रिकायां प्रकाशितं अद्यतनं अध्ययनं कनाडादेशस्य कैलिफोर्नियाविश्वविद्यालयस्य डेविस्-नगरस्य, ट्रेण्ट्-विश्वविद्यालयस्य च शोधकर्तृभिः कृतम् । तेन सहनशक्ति-अनुसरण-परिकल्पनायाः समर्थनार्थं गणितीय-प्रतिरूपणस्य, वर्षाणां यावत् नृवंश-ऐतिहासिक-अनुसन्धानस्य च उपयोगः कृतः ।

शोधकर्तृणां मते ते ऐतिहासिकसहिष्णुतामृगयायाः प्रमाणानि अन्वेष्टुं अन्वेषकैः, मिशनरीभिः, अधिकारिभिः च लिखितानां सहस्राणां सद्यः उपलब्धानां डिजिटाइज्ड् ऐतिहासिकानाम् अभिलेखानां तथा विश्लेषणसॉफ्टवेयरस्य उपयोगं कृतवन्तः

एतेषां तकनीकानां धन्यवादेन शोधकर्तारः १५२७ तः २० शताब्द्याः आरम्भपर्यन्तं सहनशक्तिमृगयारणनीत्याः अनुरूपाः ३९१ मृगयाविवरणानि प्राप्तवन्तः । विश्वस्य २७२ भिन्नस्थानानां एते अभिलेखाः दर्शयन्ति यत् सहनशक्तिमृगया विविधवातावरणेषु व्यापकरूपेण प्रचलति स्म ।

सहनशक्तिमृगयायाः समये एषः सहकारीव्यवहारः मानवधावनस्य सामाजिकतत्त्वस्य संकेतं ददाति । शोधकर्तारः मन्यन्ते यत् एतस्य क्रीडालुतायाः प्रदर्शनं पुरुषाणां कृते समुदायस्य अन्तः स्वस्य सामाजिकस्थितिं वर्धयितुं वा जीवनसाथीं प्राप्तुं सम्भावना वर्धयितुं वा एकः उपायः भवितुम् अर्हति (लिउ चुन) ९.