समाचारं

मस्कः - न्यूरालिङ्क् अस्मिन् वर्षे १० मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रत्यारोपण-शल्यक्रियाः सम्पन्नं कर्तुं अपेक्षां करोति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ५ दिनाङ्के ज्ञापितं यत् मस्तिष्क-कम्प्यूटर-अन्तरफलक-कम्पनी Neuralink इत्यस्य संस्थापकः मस्कः गतशुक्रवासरे एकस्मिन् पॉड्कास्ट्-मध्ये एकस्य नूतनस्य लक्ष्यस्य उल्लेखं कृतवान् यत् नैदानिकपरीक्षणस्य भागत्वेन Neuralink इत्यस्य अपेक्षा अस्ति८ अतिरिक्तरोगिणःप्रत्यारोपणं प्रदातुं कम्पनी कुलम् १० बीसीआई रोगी प्रत्यारोपणशल्यक्रियाः सम्पन्नं कर्तुं समर्था भवति ।


शुक्रवासरे लेक्स फ्रीड्मैन् इत्यनेन सह पॉड्कास्ट् इत्यस्य समये मस्क इत्यनेन प्रकटितं यत् न्यूरालिङ्क् इत्यनेन स्वस्य द्वितीयं मस्तिष्क-कम्प्यूटर् इन्टरफेस् चिप् मानवरोगे सफलतया प्रत्यारोपितम्। अस्मिन् वर्षे जनवरीमासे प्रथमस्य रोगी प्रत्यारोपणस्य अनन्तरं एषः अपरः प्रमुखः विकासः अस्ति । मस्कः उक्तवान् यत् द्वितीयः प्रत्यारोपणः अतीव सुष्ठु गच्छति इति मस्कः अवदत् यत् - "अहं बहुपूर्वं निष्कर्षं कर्तुम् इच्छामि, परन्तु द्वितीयः प्रत्यारोपणः अतीव सुचारुतया गच्छति इव दृश्यते" इति ।संकेतः अतीव प्रबलः अस्ति, अनेके विद्युत्कोशाः सन्ति, अतीव सुष्ठु कार्यं च करोति 。(अहं तत् जिन्क्स कर्तुम् न इच्छामि, परन्तु द्वितीयप्रत्यारोपणेन सह अत्यन्तं सुष्ठु गतं दृश्यते। अतः तत्र बहु ​​संकेतः, बहु विद्युत्कोशः। अतीव सुष्ठु कार्यं करोति” इति ।

आईटी हाउसस्य पूर्वप्रतिवेदनानुसारं गतवर्षस्य मेमासे एफडीए-अनुमोदनं प्राप्त्वा न्यूरालिङ्क् इत्यनेन अस्मिन् वर्षे जनवरीमासे प्रथमवारं रोगी नोलैण्ड् आर्बाउग् इत्यस्मिन् मस्तिष्क-कम्प्यूटर-इण्टरफेस्-चिप् प्रत्यारोपितः।एकदा प्रत्यारोपितः अर्बाउग् समर्थः अभवत्केवलं स्वविचारैः एव सङ्गणकस्य मूषकं नियन्त्रयन्तु, न पुनः भवतः मुखस्य, स्टाइलसस्य च उपरि अवलम्ब्य।

अस्मिन् वर्षे मेमासे न्यूरालिङ्क् इत्यनेन द्वितीयरोगे प्रत्यारोपणं स्थापयितुं एफडीए-संस्थायाः अनुमोदनं प्राप्तम् । मस्कः गतमासे अवदत् यत् २०२६ तमवर्षपर्यन्तं सहस्राधिकानां जनानां न्यूरलिङ्क् चिप्स् प्रत्यारोपणं भविष्यति इति अपेक्षा अस्ति।

न्यूरालिङ्क् रोगिणः अनुमतिं ददातिरोबोट्-अङ्गानाम् नियन्त्रणार्थं भवतः मस्तिष्कस्य उपयोगः , प्राकृतिकमस्तिष्क-अङ्गसंयोजनापेक्षया द्रुततरम्। मस्क इत्यनेन इदमपि उक्तं यत् न्यूरालिङ्क् इत्यस्य परमं लक्ष्यं मनुष्याणां डिजिटलबुद्धेः च सहजीवसम्बन्धं स्थापयित्वा एआइ इत्यनेन उत्पद्यमानानां सभ्यजोखिमानां दुर्बलीकरणं भवति