समाचारं

एप्पल् अस्मिन् शरदऋतौ M4 चिप् इत्यनेन सुसज्जितं नूतनं MacBook Pro इत्येतत् प्रक्षेपयिष्यति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - वैश्विकसंजालः

[Global Network Technology Comprehensive Report] अगस्तमासस्य ५ दिनाङ्के विदेशीयमाध्यमानां समाचारानुसारं एप्पल् २०२४ तमस्य वर्षस्य शरदऋतौ नूतनं M4 चिप् इत्यनेन सुसज्जितं नूतनं MacBook Pro इत्येतत् प्रक्षेपणं कर्तुं योजनां करोति


एप्पल् इत्यस्य स्वविकसितचिप् इति नाम्ना M4 चिप् TSMC इत्यस्य द्वितीयपीढीयाः 3nm प्रक्रियाप्रौद्योगिक्याः उपयोगं करोति तथा च पूर्वपीढीयाः उत्पादानाम् तुलने अस्य कार्यक्षमतायाः महती उन्नतिः अभवत् अयं चिप् १०-कोर-सीपीयू (४ प्रदर्शन-कोर-६ ऊर्जा-दक्षता-कोर् च सहितम्), नूतन-१०-कोर-जीपीयू-सहितं च सुसज्जितम् अस्ति ।

तदतिरिक्तं नूतनं मैकबुक् प्रो १४ इञ्च् १६ इञ्च् आकारेषु उपलभ्यते ।

विदेशीयमाध्यमेन अपि प्रकाशितं यत् अस्मिन् शरदऋतौ विमोचितानाम् नूतनानां उत्पादानाम् मध्ये मैकबुक् प्रो इत्यस्य अतिरिक्तं मैक् मिनी, आईमैक् च एम४ चिप्स् इत्यनेन सुसज्जिताः भविष्यन्ति । तदतिरिक्तं २०२५ तमे वर्षे मैकबुक् एयर, मैक् स्टूडियो, मैक् प्रो च एम४ चिप्स् इत्यत्र उन्नयनं भविष्यति ।