समाचारं

आरएमबी सहसा विस्फोटितवान्!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार अम्मान

५ अगस्तदिनाङ्के प्रारम्भिकव्यापारे परिधीयशेयरबजारेषु ए-शेयरेषु संक्षिप्तरूपेण अन्तर्दिवसस्य न्यूनतायाः अनन्तरं मध्याह्नसमाप्तिपर्यन्तं त्रयः प्रमुखाः शेयरसूचकाङ्काः सर्वे रक्तवर्णाः अभवन्

तस्मिन् एव काले अमेरिकी-डॉलरस्य विरुद्धं अपतटीय-आरएमबी-विनिमय-दरः तीव्ररूपेण वर्धितः, प्रातःकाले प्रायः ५०० बिन्दुभिः प्रबलतया वर्धमानः, ७.१६, ७.१५, ७.१४, ७.१३ इति चत्वारि स्तरं दृढतया पुनः प्राप्तवान्, एकदा च ७.१२ तः उपरि वर्धितः, ए अधिकतमं ७.११२५ ।


गतसप्ताहे अपतटीय-आरएमबी अमेरिकी-डॉलरस्य विरुद्धं १५०० बिन्दुभ्यः अधिकेन वर्धितः, सप्ताहे प्रायः २% पुनः उच्छ्रितः;

आरएमबी इत्यस्य प्रबलप्रशंसायाः विषये सीआईसीसी इत्यस्य विदेशीयविनिमयसंशोधनविशेषज्ञः ली लियुयङ्गः अवदत् यत् बाह्यवातावरणे परिवर्तनं यत् कैरीव्यापारस्य विच्छेदनं भवति तथा च विनिमयदरस्थिरीकरणनीतीनां आरम्भः अद्यतनस्य मुख्यकारणद्वयं भवितुम् अर्हति आरएमबी विनिमयदरे पुनः उत्थानम्।

अनुवर्तनप्रवृत्तेः प्रतीक्षां कुर्वन् ली लियुयङ्गस्य मतं यत् आरएमबी-विनिमयदरस्य द्विपक्षीय-उतार-चढावस्य लचीलता वर्धयितुं शक्नोति । यदि भविष्ये विदेशेषु सम्पत्तिप्रतिफलनं न्यूनीभवति तथा च अस्थिरता व्यवस्थितरूपेण वर्धते तर्हि सीमापारपूञ्ज्याः प्रतिफलनाय रेनमिन्बी इत्यस्य सुदृढीकरणाय च अनुकूलं भविष्यति।

जापान, दक्षिणकोरिया इत्यादीनां परिधीय-शेयर-बजाराणां क्षयः अभवत्

अगस्तमासस्य ५ दिनाङ्के एशियायाः वित्तीयविपण्ये आकस्मिकं तूफानं प्रारब्धम् । दक्षिणकोरिया-जापानयोः शेयर-बजारेषु उद्घाटनानन्तरं तीव्रगत्या पतनं जातम्, निक्केई २२५, टोपिक्स-योः क्रमशः ६%, ८% च अधिकं पतनं जातम्, येन सर्किट्-ब्रेकर-तन्त्रम् अपि प्रेरितम्

जापानी-शेयर-बजारस्य प्रातःकाले समाप्तिपर्यन्तं जापानस्य टोपिक्स्-मूल्ये ५.७%, निक्केई-२२५ च ४.६% न्यूनता अभवत् ।



तस्मिन् एव काले दक्षिणकोरियादेशस्य KOSPI50 सूचकाङ्कस्य अपि क्षयः ५% यावत् विस्तारितः, कोरियादेशस्य विनिमयः अस्थायीव्यापारनिलम्बनपरिपाटान् आरभ्यतुं बाध्यः अभवत् संक्षिप्तव्यापारनिलम्बनस्य अनन्तरं दक्षिणकोरियादेशस्य KOSPI50 सूचकाङ्कस्य क्षयः प्रायः ६% यावत् विस्तारितः अभवत् ।


ताइवानदेशस्य शेयरबजारः अपि ७% अधिकं न्यूनः अभवत् ।


सोमवासरे आस्ट्रेलिया-देशस्य शेयर-बजारः विक्रय-अवरोधात् अमुक्तः नासीत्, यतः आस्ट्रेलिया-देशस्य एस एण्ड पी २००-इत्यस्य एकस्मिन् समये ३% अधिकं पतनं जातम्, यत् २०२२ तमस्य वर्षस्य जून-मासस्य अनन्तरं एकदिवसीयस्य बृहत्तमः क्षयः अभवत् मंगलवासरे आस्ट्रेलिया-देशस्य रिजर्वबैङ्कस्य व्याजदरनिर्णयात् पूर्वं द्वितीयदिने एव स्टॉक्स् पतितः।


बिटकॉइन अपि पतितः

वैश्विक उच्चस्तरीयसम्पत्त्याः विक्रयणं जातम्, २०२२ तमे वर्षे FTX विनिमयस्य पतनस्य अनन्तरं बिटकॉइनस्य अपि बृहत्तमं साप्ताहिकं क्षयः अभवत् ।

अगस्तमासस्य ५ दिनाङ्के प्रातःकाले बिटकॉइन-संस्था द्रुतगत्या पतितः, एकदा ५३,००० डॉलर-रूप्यकाणां चिह्नात् अधः पतितः । प्रेससमये बिटकॉइन अद्यापि १०% अधिकं न्यूनम् अस्ति, मूल्यं पुनः $५४,००० तः उपरि अस्ति ।


एकः भागः प्रवृत्तिं बक् कृत्वा रक्तवर्णः अभवत्

यथा यथा वैश्विक-शेयर-बजारेषु क्षयः जातः तथा तथा ए-शेयर-विपण्यं प्रवृत्तिम् अङ्गीकृत्य सुदृढं जातम् । मध्याह्नसमाप्तिपर्यन्तं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ०.०७% वर्धितः २९०७.३३ अंकाः, शेन्झेन्-घटकसूचकाङ्कः ०.३७%, जीईएम-सूचकाङ्कः ०.४२%, ३,२०० तः अधिकाः स्टॉक्स् च वर्धिताः


डिस्कदृष्ट्या राज्यपरिषद् "सेवाउपभोगस्य उच्चगुणवत्ताविकासस्य प्रवर्धनविषये रायाः" जारीकृतवती, येन अद्यत्वे बृहत् उपभोक्तृक्षेत्रे समग्ररूपेण पुनः उछालः उत्तेजितः शिक्षा, भोजनव्यवस्था, मद्यादिक्षेत्राणि अस्य लाभस्य नेतृत्वं कृतवन्तः ।


तेषु शिक्षाक्षेत्रं शीर्षलाभकारिषु अन्यतमम् आसीत्, चीनसार्वजनिकशिक्षायाः ५ दिवसेषु ४ बोर्डाः, ओन्ली एजुकेशन, कैवेन् एजुकेशन, मोबाईल् एजुकेशन च सीमां वर्धितवती


गेमिंग् क्षेत्रम् अपि शीर्षलाभकारिषु अन्यतमम् आसीत्, यत्र फुचुन् होल्डिङ्ग्स्, मिङ्ग्चेन् हेल्थ्, हुइचेन् टेक्नोलॉजी, गीगाबिट् च स्वस्य दैनिकसीमाम् अङ्कयन्ति स्म ।


विश्लेषकाः दर्शितवन्तः यत् ए-शेयर-बाजारे वर्तमान-निधिषु शीघ्रमेव न्यून-मूल्यक-उपभोक्तृ-भण्डारेषु, मुख्यतया मद्य-शिक्षा, चिकित्सा-आदिषु परिवर्तनस्य संकेताः दृश्यन्ते |.

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)