समाचारं

एकस्मिन् मोबाईल-फोने Snapdragon 8 Gen3 तथा 6200mAh± बैटरी उपयुज्यते इति कथ्यते, तथा च OnePlus Ace 5 इति अपेक्षा अस्ति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

IT House इत्यनेन अगस्तमासस्य ५ दिनाङ्के प्रकाशितं यत् ब्लोगरः @digitalchat.com इत्यनेन अद्य प्रकाशितं यत् एकः निश्चितः मोबाईलफोनः ६.७८-इञ्च् १.५K ८T LTPO इत्यनेन सुसज्जितः अस्ति समान गभीरता किञ्चित् वक्र पटल, संसाधकः अस्तिस्नैपड्रैगन 8 Gen3, द्वय-कोशिका बैटरी रेटेड 6000mAh,बैटरी विशिष्टं मूल्यं 6200mAh± भवति, 100W फ्लैश चार्जिंग् समर्थयति, 50MP पारम्परिकं आउटसोल् उपयुज्यते यत्र त्रयः कॅमेराः त्रिचरणीयबटनाः च सन्ति ।

टिप्पणीक्षेत्रे पूर्वप्रकाशनानां चर्चानां च अनुसारं ब्लोगरेन उल्लिखितः फ़ोनः OnePlus Ace 5 इति ।


पूर्वसूचनानुसारं वनप्लस् एस ४ श्रृङ्खलायाः मोबाईलफोनस्य नामकरणं त्यक्त्वा वर्षस्य अन्ते Ace 5 श्रृङ्खलायाः मोबाईलफोनस्य (मानकसंस्करणं/प्रो संस्करणं) प्रक्षेपणं करिष्यतिसमग्रं चयनं वर्तमानस्य Ace 3 Pro इत्यस्य सदृशम् अस्ति, रूपस्य दृष्ट्या उन्नयनं कृतम् इति दावान् कुर्वन् ।


▲चित्रस्य स्रोतः : IT House Review: OnePlus Ace 3 Pro mobile phone

OnePlus इत्यनेन Ace 3 Pro इति मोबाईल-फोनः 27 जून-दिनाङ्के प्रदर्शितः ।अस्मिन् फ़ोने Snapdragon 8 Gen 3 processor + 6100mAh Glacier बैटरी-इत्यनेन सुसज्जितम् अस्ति .इदं विक्रीयते मूल्यं 3199 युआन् तः आरभ्यते।