समाचारं

एते ८ प्रकाराः भोजनमेजाः समाप्ताः सन्ति यत् भवन्तः यथा यथा अधिकं गृहे उपयुञ्जते तथा तथा अधिकं असहजाः भविष्यन्ति।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्तमं भोजनमेजं भवति, उत्तमं भोजनं च भवतः परिवारस्य कृते अमूल्यः सहचरः अस्ति।

भोजनमेजस्य चयनस्य कौशलं भवति विपण्यां सर्वविधाः भोजनमेजाः सन्ति, ते च अतीव सुन्दराः सन्ति अहं न जानामि यत् कस्य चयनं कर्तव्यम्, यदि अहं तस्य आधारेण तत् उल्टा करिष्यामि इति भीतिः अस्ति मम भावना।



अस्मिन् अंके अहं भवद्भिः सह साझां कर्तुम् इच्छामि यत् ८ प्रकाराः भोजनमेजाः समाप्ताः भवन्ति इति अनुशंसितं यत् भवन्तः अधिकं न क्रीणन्ति अन्यथा भवन्तः तान् यथा यथा अधिकं प्रयुञ्जते तथा तथा ते अधिकं असहजाः भविष्यन्ति।



01. विलासपूर्णं पाषाणभोजनमेजं मा क्रीणीत

एकः नेटिजनः विलासपूर्णं शिलाभोजनमेजं क्रीतवन् आसीत् यत् सः स्वस्य नूतनगृहसज्जायाः कृते क्रीतस्य सर्वेषु फर्निचरेषु महत्तमः आसीत् शैत्यम्‌।



सः अवदत् यत् अहं यत् इच्छामि तत् तियानशान् डक्स्यू अस्ति। किं त्वया शैवालं न प्रक्षालितम् ? अथवा श्वेतटोफू ढालयुक्तः अस्ति ? सर्वत्र हरितवर्णीय "शाकस्य खण्डाः" द्रष्टुं शक्यन्ते, व्यापारिणः तान् प्राकृतिकस्फटिकाः इति वदन्ति ।

तस्मिन् समये अहं नमूनायाः आधारेण चयनं कृतवान्, न तु समाप्तस्य उत्पादस्य आधारेण व्यापारी अवदत् यत् प्रत्येकं प्राकृतिकं शिलाखण्डं अद्वितीयं भवति, भवद्भिः सर्वान् दोषान् प्रमुखान् दोषान् च स्वीकुर्वन्तु इति।



विलासिनीशिलाभोजनमेजस्य कठोरता न्यूना च भवति, महत् सुकुमारं च भवति, प्रतिमेजस्य मूल्यं दशशतसहस्राणि यावत् भवति ।

न केवलं भवन्तः क्रीणन्ते सति मालाः गलताः भविष्यन्ति, अपितु यदि भवन्तः उपयोगकाले ध्यानं न ददति तर्हि खरचनानि चिह्नानि त्यक्ष्यन्ति यथा, पात्राणां घर्षणेन अपि खरचनानि भविष्यन्ति, तेषां दारणं सुलभं भवति, अतः भवतः आवश्यकता अस्ति तानि क्रीणन्ते सति ध्यानं दातुं सावधानीपूर्वकं उपयोगं कुर्वन्तु।



एतादृशं भोजनमेजं तत् प्रकारस्य फर्निचरं यत् उपयोगी नास्ति किन्तु उत्तमं दृश्यते यदि भवान् तत् क्रीणाति तर्हि उपयोगात् पूर्वं चलचित्रेण तस्य रक्षणं करणीयम् ।



02. न्यूनगुणवत्तायुक्तानि स्लेट् भोजनमेजं मा क्रीणीत

स्लेट् भोजनमेजः उच्चकठोरता, खरचप्रतिरोधः, धारणप्रतिरोधः, उच्चस्तरीयवातावरणं च इति कारणेन बहुधा लोकप्रियाः सन्ति तथापि अनेकेषां नीचानां स्लेटभोजनमेजानां कारणेन विपण्यं प्लावितम् अस्ति, येन अनेके जालाः उत्पद्यन्ते



यदि असमर्थितं स्लेटं भङ्गयितुं सुलभं भवति तर्हि अर्धसमर्थितस्लेट् इत्यनेन सह अपि एषा समस्या विद्यते अतः क्रयणकाले ठोसकाष्ठस्य पूर्णसमर्थितं स्लेटभोजनमेजं अवश्यं चिनुत ।



तदतिरिक्तं यदि शिलापट्टिकायाः ​​स्थूलता पर्याप्तं नास्ति तर्हि तस्य भङ्गः सुलभः भवति स्थूलता १० मि.मी., अधिमानतः १२ मि.मी.

केषुचित् न्यूनगुणवत्तायुक्तेषु स्लेट्-पट्टिकासु अद्यापि वर्ण-रक्तस्रावः भवति यथा, यदि मेजस्य उपरि अवशिष्टाः चाय-दागाः समये स्वच्छाः न भवन्ति तर्हि ते सम्पूर्णतया अन्तः प्रविशन्ति, इस्पात-ऊनेन च अवश्यमेव निष्कासयितुं न शक्यन्ते , अतीव Durable भविष्यति।



03. बहुपटलयुक्तं भोजनमेजं मा क्रीणीत

एकः नेटिजनः चेरी-काष्ठस्य भोजनमेजस्य आदेशं दत्तवान् अप्रत्याशितरूपेण यदा मालम् आगतं तदा ते १० खण्डान् गणयन्ति स्म ।



अतः अनुकूलनात् पूर्वं व्यापारिणा सह अवश्यमेव पुष्टिं कुर्वन्तु यत् डेस्कटॉप् मध्ये कति पटलाः सन्ति?

यतः अनेके पटलाः सन्ति, न्यून-श्रेणी-रूपेण दृश्यते, बनावटः अव्यवस्थितः, सेवा-आयुः च अल्पः अस्ति ।



यावन्तः पटलाः सन्ति, तावत् न्यूनः व्ययः भवति, यतः भवन्तः केवलं तान् एकत्र संयोजयितुं किञ्चित् स्क्रैप् काष्ठं उपयोक्तुं शक्नुवन्ति ।



अवश्यं यदि भवान् सम्पूर्णं बोर्डं क्रीणाति तर्हि गुणवत्तायाः, रूपस्य च अधिका गारण्टी भवति, परन्तु मूल्यं अधिकं भविष्यति।



04. बृहत्पादयुक्तं भोजनमेजं मा क्रीणीत

गृहसामग्रीभण्डारे विक्रेता मेजपदयुक्तस्य विशालस्य यूरोपीयशैल्याः भोजनमेजस्य विषये अतीव उत्साहितः आसीत् रोमनस्तम्भयुक्तानां मेजपदानां डिजाइनः समारोहपूर्णः आसीत्, कुलीनता च दर्शयति स्म, अतः मम कृते एतत् अनिवार्यम् इति अहं अनुभवामि स्म उपाहारगृह।



परन्तु यदा भवन्तः तत् गृहं क्रीणन्ति तदा भवन्तः पश्यन्ति यत् मेजः महती शिला इव गुरुः अस्ति तथा च गृहं स्थापयितुं सुकरं नास्ति।

यदा अहं भोजनालये स्थापितवान् तदा अहं ज्ञातवान् यत् एतत् विशालं क्षेत्रं व्याप्नोति, येन लघुभोजनागारः अधिकं जनसङ्ख्यायुक्तः इव दृश्यते ।

अपि च, एते स्थूलाः मेजपदाः वास्तवमेव कष्टप्रदाः भवन्ति, उपविष्टस्य समये भवतः पादौ प्रसारयितुं किमपि न, दीर्घकालं यावत् उपविष्टस्य अनन्तरं भवतः जानुषु असहजता भवति, प्रत्येकं भोजनं कृत्वा भवतः भयंकरं भवति



अतः एतादृशं पादयुक्तं विशालं मेजं प्रभावशालिनी दृश्यते, परन्तु वस्तुतः अतीव अव्यावहारिकं यदि भवतः शिरः द्वारे न गृहीतं तर्हि तत् मा क्रीणीत

05. सुवर्णपदयुक्तं भोजनमेजं मा क्रीणीत

लघुविलासिताशैल्याः लोकप्रियतायाः कारणात् सुवर्णमेजपादयुक्ताः भोजनमेजाः अपि उद्भूताः सन्ति तथापि एतत् सुवर्णस्य अलङ्कारिकं डिजाइनं अवगन्तुं कठिनं भवति ताम्रस्य आवरणं सुवर्णपादाः च जूतावरणाः इव दृश्यन्ते, यत् वास्तवतः कुरूपम् अस्ति।



तत्र अपि सन्ति यत्र सम्पूर्णाः पादाः सुवर्णवर्णाः भवन्ति, येन ते अधिकं चिपचिपाः भवन्ति ।



केचन नेटिजनाः गृहं क्रीत्वा मेजस्य विषये अधिकाधिकं असन्तुष्टाः अभवन्, अतः ते मेजस्य पादौ कृष्णवर्णेन रङ्गं कृतवन्तः यत् तत् बहु उत्तमं दृश्यते इति ।

सुवर्णं वास्तवतः अनाकर्षकं भवति तथा च गृहसज्जाशैल्या सह मेलनं कर्तुं कठिनं भवति, हल्केन वर्णेन सह युग्मितः अयं "उच्च-प्रोफाइल" वर्णः न केवलं आरामदायकं गृह-अनुभूतिम् आनेतुं असफलः भवति किञ्चित् चकाचौंधं जनयति।



06. बृहत् सीमयुक्तं भोजनमेजं मा क्रीणीत।

पाषाणकाष्ठचतुष्कोणयुक्ते भोजनमेजस्य विस्तारस्य अन्तरं महत् भवति .



अधिकांशः स्प्लिस्ड डाइनिंग टेबल्स् अनिवार्यतया अन्तरालः भविष्यति यद्यपि स्प्लिस्ड डिजाइनः उत्तमः दृश्यते तथापि अन्तरालस्य शोधनं कठिनम् अस्ति ।



तथा च सर्वेषु ठोसकाष्ठभोजनमेजेषु अपि विस्तारसन्धिः भवति, यतः काष्ठं तापेन सह विस्तारं करिष्यति, शीतेन च संकुचति यदि दक्षिणे अस्ति, यदि अन्तरालाः न सन्ति तर्हि तत् स्फुटति।



अत्र अन्तः निर्मिताः टर्नटेबल भोजनमेजाः अपि सन्ति, यत्र अन्तरस्य समस्या अधिका गम्भीरा भवति, स्वच्छतायां द्वयोः जनानां मिलित्वा कार्यं कर्तव्यं भवति, यत् अतीव कष्टप्रदम् अस्ति



अतः एतानि भोजनमेजाः अन्तरालयुक्तानि न क्रीणीत इति श्रेयस्करम् अन्यथा प्रतिदिनं श्रमसाध्यं शोधनं सहितुं प्रवृत्तं भविष्यति ।



07. लसत्-प्रतिबिम्बित-भोजनमेजः मा क्रीणीत

केषुचित् डेस्कटॉप्-मध्ये अतीव प्रबलाः प्रतिबिम्बाः सन्ति, ये सुपर-सुन्दराः दृश्यन्ते, स्वच्छतां कर्तुं सुलभाः सन्ति, तथा च स्थानं उज्ज्वलं कर्तुं शक्नुवन्ति ।

परन्तु यदा अहं तत् गृहं क्रीतवन् तदा अहं अवगच्छामि यत् भोजनमेजस्य उपरि प्रकाशः जनान् चक्करं जनयिष्यति इति ।



कल्पयतु यत् एतादृशस्य मेजस्य पुरतः उपविश्य भोजनं करोति दृष्टि।



द्वितीयं, रिफ्लेक्टिव डेस्कटॉप् इव अनुभूयते यत् इदं हिमस्य उपरि स्केटिङ्गं कर्तुं शक्नोति, इदं शीतं, दूरं, उदासीनं च अस्ति, सर्वथा उष्णं नास्ति, केचन जनाः केवलं दीर्घकालं यावत् तस्य उपयोगं न कृत्वा क्षिपन्ति, यत् दुःखदम्।



08. कृशं एकपादं गोलमेजं मा क्रीणीत

एतादृशस्य मेजस्य बृहत्तमा समस्या अस्ति यत् अहं गृहे एकं क्रीतवन् अस्मि यदि अहं मेजस्य कस्यापि पार्श्वे किञ्चित् बलेन निपीडयामि तर्हि तत् तिर्यक् भविष्यति, मेजस्य पादौ स्पृष्टे सति कम्पिताः भविष्यन्ति।

ततः अहं वणिक् इत्यस्मै नूतनं पादं प्रेषयितुं पृष्टवान्, परन्तु तत् अद्यापि डगमगाति स्म पश्चात्, अहं मेजस्य पादं अन्यशैल्यां परिवर्तयामि तथा च तत् बहु अधिकं स्थिरम् आसीत्।



यतो हि चेसिसः अतिलघुः अस्ति तथा च ऊर्ध्वभागाः अतिशयेन कृशाः सन्ति, यदा भवन्तः किमपि स्थापयन्ति तदा सः कम्पयिष्यति, तथा च भवन्तः भयभीताः सन्ति यत् एतत् लुठति भवन्तः गोलमेजः रोचन्ते, अहम् अद्यापि एतादृशं क्रेतुं न अनुशंसयामि।



लेखस्य अन्ते सारांशः : १.

उत्तमः भोजनमेजः न केवलं रूपे एव ध्यानं दातव्यः, अपितु व्यावहारिकतायाः, स्थायित्वस्य च विचारं कर्तव्यम् ।

यद्यपि उपर्युक्ताः ८ प्रकाराः भोजनमेजाः आडम्बरपूर्णाः प्रतीयन्ते तथापि एकदा भवन्तः तान् गृहं स्थापयन्ति तदा ते यथा यथा अधिकं उपयोगं कुर्वन्ति तथा तथा अधिकाधिकं असहजाः भविष्यन्ति ।

आशासे यत् सर्वे भोजनमेजस्य क्रयणकाले एतान् "गर्ताः" परिहर्तुं शक्नुवन्ति।