समाचारं

कोऽपि Xbox न इच्छति? "Shadow Blade Zero" आधिकारिकतया विकासकस्य टिप्पणीं स्पष्टीकरोति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्य मासस्य आरम्भे विदेशीयमाध्यमेन ज्ञापितं यत् "Shadow Blade Zero" इत्यस्य एकः अनामिकः विकासकः साक्षात्कारे अवदत् यत् अस्य मञ्चस्य (Xbox) कस्यचित् आवश्यकता नास्ति, अपि च Microsoft इत्यस्य पारिस्थितिकीतन्त्रस्य विकासः कठिनः इति अपि अवदत् तस्य विपरीतम्, सोनी प्लेस्टेशन स्टूडियो परीक्षणे विपणने च सहायतां कुर्वन् अस्ति, अपि च क्रीडायाः PC तथा PS5 संस्करणयोः अनुकूलनार्थं साहाय्यं कुर्वन् अस्ति ।


अद्य "Shadow Blade Zero" इत्यनेन उपर्युक्तं प्रतिवेदनं स्पष्टीकृतम् अधिकारी उक्तवान् यत् उपर्युक्तस्य अनामस्य विकासकस्य विचाराः आधिकारिकस्थानं न प्रतिनिधियन्ति, तथा च आशास्ति यत् सर्वेषु मञ्चेषु खिलाडयः "Shadow Blade Zero" इति क्रीडितुं शक्नुवन्ति।

आधिकारिकप्रतिक्रिया : १.

अधुना एव वयं अवलोकितवन्तः यत् केचन माध्यमाः Chinajoy इत्यत्र S-GAME इत्यस्य एकस्य अनामिकस्य विकासकस्य साक्षात्कारं कृतवन्तः इति दावान् कृतवन्तः सः "Shadow Blade Zero" इत्यस्य विमोचनमञ्चस्य रणनीत्याः च विषये काश्चन टिप्पणीं कृतवान् इव आसीत्।

वयं स्पष्टीकर्तुं इच्छामः यत् एतानि तथाकथितानि टिप्पण्यानि S-GAME इत्यस्य मूल्यानि, निगमसंस्कृतेः च प्रतिनिधित्वं न कुर्वन्ति। वयं अस्माकं क्रीडाः यथासम्भवं अधिकाधिकक्रीडकानां कृते सुलभाः कर्तुं प्रतिबद्धाः स्मः, अतः कदापि कोऽपि मञ्चः न निरस्तः। सम्प्रति वयं क्रीडायाः विकासाय प्रकाशनाय च परिश्रमं कुर्मः येन यथासम्भवं अधिकाः क्रीडकाः अस्माकं कार्यस्य आनन्दं लब्धुं शक्नुवन्ति यदा क्रीडायाः विमोचनं भविष्यति भविष्ये च।

अस्माकं दलं शीघ्रमेव अधिकविकासप्रगतिः साझां कर्तुं उत्सुकः अस्ति, तथा च वयं अस्मिन् मासे Shadow Blade Zero इत्यस्य विश्वप्रीमियर डेमो संस्करणं Gamescom इत्यत्र आनेतुं अतीव उत्साहिताः स्मः!


क्रीडायाः स्क्रीनशॉट् : १.