समाचारं

बर्नाडेट् टिम्को : जीवने प्रकाशस्य छायायाः च सौन्दर्यं गृहीतवान्

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



बर्नाडेट् टिम्को विदेशीयनामधारी कलाकारः अस्ति तस्याः कलात्मकयात्रा दूरस्थहङ्गरीदेशे आरब्धा, परन्तु सा वेल्सदेशे स्वस्य आध्यात्मिकं गृहं प्राप्तवती । तस्याः कृतीषु स्वस्य इव न केवलं यूरोपीयमहाद्वीपस्य गहनं सांस्कृतिकविरासतां वर्तते, अपितु ब्रिटिशद्वीपानां अद्वितीयं सौम्यतां शान्तिं च समावेशितम् अस्ति तस्याः चित्रकला-ब्रूशस्य अधः भव्यं अलङ्कारं वा जानी-बुझकर उत्कीर्णनं वा नास्ति, केवलं जीवनस्य सरलतमं निष्कपटं च अवलोकनं, बोधः च अस्ति ।
बर्नाडेट् इत्यस्याः स्टूडियोमध्ये गमनम् रङ्गिणः स्वप्ने पदानि स्थापयित्वा इव भवति । भित्तिः तस्याः कृतीभिः आवृताः सन्ति, प्रत्येकं तस्याः आत्मायां यात्रायाः अभिलेखः अस्ति। एतानि चित्राणि सुकुमाराणि सौम्याः च भवेयुः, रूक्षाः साहसिकाः वा भवेयुः, परन्तु सर्वे अवर्णनीयं सामञ्जस्यं सौन्दर्यं च प्रकाशयन्ति । तस्याः वर्णप्रयोगः सारगर्भितः अस्ति, परन्तु दर्शकस्य नेत्राणि सर्वदा मृदुतया, शक्तिशालिना च चित्रस्य मूलं प्रति नेति, येन जनाः अप्रमादेन तस्याः प्रति आकृष्टाः भवन्ति



बर्नाडेट् इत्यस्याः कृतीः प्रायः दैनन्दिनजीवने साधारणदृश्यानां आधारेण भवन्ति - पुरातनपाषाणमार्गे पत्रेषु अन्तरालेषु प्रकाशस्य किरणः प्रकाशते प्रथमं प्रकाशते, प्रथमः धूमस्य खण्डः लघुनगरात् उत्तिष्ठति... एतेषां तुच्छप्रतीतानां क्षणानाम् तस्याः लेखनेषु भिन्नप्रकारस्य जीवनशक्तिः अस्ति। सा तान् क्षणिकसुन्दरीन् गृहीत्वा स्वस्य ब्रुशेन सदा कैनवासस्य उपरि स्थापयितुं कुशलः अस्ति।
परन्तु बर्नाडेट् इत्यस्याः कलात्मकाः कार्याणि तस्मात् दूरं गतवन्तः । प्रत्येकं चित्रं तस्याः अन्तःलोकस्य बाह्यीकरणं जीवनस्य, प्रकृतेः, मानवस्वभावस्य च विषये तस्याः गहनचिन्तनस्य परिणामः इति सा मन्यते । तस्याः चित्राणि न केवलं दृग्भोगः, अपितु आत्मानं स्पृशन्ति अपि । सा स्वस्य कृतीनां माध्यमेन दर्शकान् दैनन्दिनजीवनस्य तुच्छैः आच्छादितसौन्दर्यस्य विषये ध्यानं दातुं, साधारणे निगूढं असाधारणं च अनुभवितुं मार्गदर्शनं करिष्यति इति आशास्ति



बर्नाडेट् इत्यस्याः निर्माणे सा चित्रकलाप्रक्रियायाः प्रस्तुतिविषये विशेषं ध्यानं ददाति । सा मन्यते यत् कलात्मकसृष्टिः एव अज्ञातैः अन्वेषणैः च परिपूर्णा यात्रा अस्ति, अन्तिमपरिणामात् प्रायः प्रक्रिया अधिका महत्त्वपूर्णा भवति अतः तस्याः चित्रेषु वयं ब्रश-प्रहारस्य यादृच्छिकतां स्वतन्त्रतां च, वर्णानाम् मिश्रणं, टकरावं च द्रष्टुं शक्नुमः, ये तस्याः सृजन-प्रक्रियायाः सत्या: अभिलेखाः सन्ति सा आशास्ति यत् एतेन पद्धत्या दर्शकाः कलात्मकसृष्टेः आकर्षणं अनुभवितुं शक्नुवन्ति, स्वस्य आन्तरिकसृजनशीलतां कल्पनाशक्तिं च उत्तेजितुं शक्नुवन्ति।



बर्नाडेट् इत्यस्याः कृतीषु प्रायः दुःखस्य एकान्ततायाः च स्पर्शः दृश्यते । एषः भावः जीवनस्य कष्टेभ्यः दुर्भाग्येभ्यः वा न आगच्छति, अपितु तस्याः मानवस्वभावस्य अस्तित्वस्य च गहनस्य अन्वेषणात् आगच्छति । सा मन्यते यत् सर्वे एकान्तयात्रिकाः सन्ति जीवनस्य दीर्घयात्रायां वयं निरन्तरं अन्वेषणं कुर्मः, नष्टं कुर्मः, पुनः अन्वेषयामः च। तस्याः चित्राणि च दीपवत् सन्ति, अस्माकं हृदयस्य गहनेषु अस्पृष्टकोणान् प्रकाशयन्ति, एकान्ततायां अनुनादं, दुःखे च सान्त्वनां प्राप्तुं शक्नुमः।
कालान्तरे बर्नाडेट् टिम्को इत्यस्याः नाम सम्पूर्णे कलाजगति प्रसृतम् । तस्याः कृतयः न केवलं व्यावसायिकैः बहु प्रशंसिताः, अपितु असंख्यसामान्यदर्शकानां प्रेम, अनुसरणं च प्राप्तवन्तः । परन्तु एतत्सर्वं कृत्वा बर्नाडेट् सर्वदा सामान्यहृदयं धारयति स्म । सा सम्यक् जानाति यत् कलामार्गः दीर्घः कष्टप्रदः च अस्ति, केवलं जीवनप्रेमस्य, कलानां निरन्तरस्य च अनुसरणं कृत्वा एव अस्मिन् मार्गे अधिकाधिकं स्थिरतया गन्तुं शक्नोति।

































































































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।