समाचारं

शङ्घाई-स्टॉक-एक्सचेंजेन "विज्ञान-प्रौद्योगिकी-नवीनीकरण-मण्डलस्य अष्ट-लेखाः" इति विषये संगोष्ठी आयोजिता ।

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिक्योरिटीज टाइम्स् इति पत्रिकायाः ​​संवाददाता झाङ्ग शुक्सियनः

अद्यैव शङ्घाई-स्टॉक-एक्सचेंजेन विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले नवीन-सूचना-नवीन-सामग्री-कम्पनीनां विषये विशेष-प्रशिक्षणं, संगोष्ठी च आयोजिता, यस्य उद्देश्यं "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्ट-लेखानां" विविध-सुधार-नीति-उपायानां कार्यान्वयनं प्रवर्धयितुं भवति " तथा प्रदर्शनप्रकरणानाम् कार्यान्वयनस्य त्वरितीकरणं कुर्वन्तु।"

सिक्योरिटीज टाइम्स् इत्यस्य एकः संवाददाता सभातः ज्ञातवान् यत् विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले नवीन-सूचना-नवीन-सामग्री-कम्पनीनां प्रतिनिधिभिः ये सभायां भागं गृहीतवन्तः, तेषां विलय-अधिग्रहण-प्रणाली, इक्विटी-प्रोत्साहन-प्रणाली, तथा च... व्यापारतन्त्रम् ।

शङ्घाई-स्टॉक-एक्सचेंजस्य प्रभारी प्रासंगिकः व्यक्तिः प्रतिवदति यत् शङ्घाई-स्टॉक-एक्सचेंजः मार्केट्-मध्ये सर्वैः पक्षैः सह संचारं सुदृढं करिष्यति, प्रौद्योगिकी-विकासस्य विषये स्वस्य अवगमनं गहनं करिष्यति तथा च प्रौद्योगिकी-नवीनीकरणस्य नियमानाम् अवगमनं निरन्तरं करिष्यति, प्रणाली-अनुकूलतायाः समावेश-क्षमतायाः च सुधारं प्रवर्धयिष्यति, तथा प्रौद्योगिकी-नवीनीकरणस्य नूतन-उत्पादकता-विकासस्य च उत्तम-समर्थनं भवति ।

अस्मिन् प्रशिक्षणे "विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्ट-लेखानां" पृष्ठभूमिः मुख्यसामग्री च केन्द्रितः आसीत् तथा च विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य "कठिन-प्रौद्योगिकी"-स्थापनं, निर्गमन-अण्डरराइटिङ्ग्, स्टॉक-ऋण-वित्तपोषणं, विलयनं च विस्तरेण व्याख्यातम् तथा अधिग्रहणं, इक्विटी प्रोत्साहनं, व्यापारतन्त्रं, पूर्णशृङ्खलापरिवेक्षणं, विपणनं पारिस्थितिकीसहितं अष्टपक्षेषु ३० तः अधिकाः उपक्रमाः।

"'विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य अष्ट-लेखाः' कम्पनीयाः विकासाय अतीव महत्त्वपूर्णाः सकारात्मकाः च महत्त्वं ददति। ते कम्पनीयाः प्रौद्योगिकी-सामग्री-सुधारं निरन्तरं कर्तुं, वित्तपोषण-व्ययस्य न्यूनीकरणे, प्रतिस्पर्धां वर्धयितुं, कर्मचारिणां उत्साहं उत्तेजितुं, रक्षणाय च सहायकाः भविष्यन्ति rights and interests of investors." In Wasion Information Board Secretary Zhong Xiyu इत्यस्य दृष्ट्या “नीतिश्रृङ्खलायाः आरम्भः कम्पनीयाः कृते उत्तमं विकासवातावरणं निर्मास्यति तथा च उच्चगुणवत्तायुक्तविकासं प्राप्तुं कम्पनीं प्रवर्धयिष्यति।”.