समाचारं

द्रवणम् ! अधुना एव, तत् पतितम्!

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार Jiangyou

अप्रस्तुतः जापानी-शेयर-बजारः अचानकं पतितः, उद्घाटनसमये च पतितः, एकदा उद्घाटनानन्तरं निक्केई-सूचकाङ्कः ७% अधिकं पतितः, २५००-तमेभ्यः अधिकेभ्यः अंकेभ्यः हानिम् अकरोत् जुलैमासस्य उच्चतमस्थानात् २०% पतितः अस्ति ।



जापानदेशस्य Topix index circuit breaker तन्त्रं प्रेरितम् । जापानीसरकारस्य बन्धकवायदा अपि सर्किट् ब्रेकर-तन्त्रस्य आरम्भं कृतवान् ।


अमेरिकी-समूहस्य गतशुक्रवासरे क्षयः अभवत्, एशिया-प्रशांत-देशस्य शेयर-बजारेषु अद्य प्रातःकाले अपि क्षयः अभवत् । अमेरिकी-अर्थव्यवस्थायां मन्दतायाः निवारणाय फेडरल् रिजर्व्-संस्था कार्यवाही कर्तुं विलम्बं करिष्यति इति विपण्यं अधिकं चिन्तितं जातम्, जापानी-शेयर-बजारेण च तस्य क्षयः तीव्रः अभवत् येन्-जापान-सर्वकारस्य बन्धकयोः वृद्धिः अभवत् यतः निवेशकाः दावान् कृतवन्तः यत् जापान-बैङ्कः व्याजदराणि निरन्तरं वर्धयिष्यति इति ।

येन्-विनिमय-दरः निरन्तरं वर्धमानः अस्ति ।


जापानस्य बैंकस्य जूनमासस्य नीतिसभायाः कार्यवृत्ते ज्ञातं यत् एकः सदस्यः अवदत् यत् जापानस्य बैंकेन समुचितसमये व्याजदराणि विना संकोचम् वर्धयितव्यानि इति सभायां इदमपि दर्शितं यत् येन् दुर्बलः मूल्येषु ऊर्ध्वगामिनि जोखिमं जनयति तथा च अल्पकालीनविनिमयदरस्य उतार-चढावः नीतिं प्रभावितुं न अर्हति इति। यदि एप्रिलमासे दत्ता आर्थिकदृष्टिकोणः यथार्थः भवति तर्हि जापानस्य बैंकेन व्याजदराणि वर्धनीयाः। इति

दक्षिणकोरिया-ऑस्ट्रेलिया-देशयोः शेयर-बजारेषु अपि तीव्रः पतनम् अभवत् ।


गतशुक्रवासरे प्रकाशितानि आँकडानि दर्शयन्ति यत् अमेरिकी-गैर-कृषि-रोजगार-दत्तांशैः महामारी-उत्तरं दुर्बलतमं स्तरं अभिलेखितं, यत्र बेरोजगारी-दरः चतुर्थमासस्य कृते क्रमशः ४.३% यावत् वर्धितः, यत् फेडरल् रिजर्वस्य वर्ष-अन्त-पूर्वसूचनायाः अपेक्षया अधिकम् अस्ति, येन निकटतया निरीक्षिताः आर्थिक-मन्दी-सूचकाः प्रवर्तन्ते .

अमेरिकी-स्टॉक-वायदाः अपि निरन्तरं न्यूनाः अभवन् ।


दलालानाम् सारांशानुसारं विशिष्टाः प्रमुखाः विदेशवार्ताः निम्नलिखितरूपेण सन्ति ।

1. 31 जुलाई दिनाङ्के संघीयसंरक्षणेन मौद्रिकनीतिसमितेः FOMC-समागमानन्तरं घोषितं यत् संघीयनिधिदरस्य लक्ष्यपरिधिः अद्यापि 5.25% तः 5.50% पर्यन्तं वर्तते, तथापि तया अपि क संकेतं कुर्वन्ति यत् सितम्बरमासे व्याजदरेषु कटौतीं कर्तुं शक्नोति, अर्थात् फेडरल् रिजर्व इत्यनेन अधिकं पुष्टिः कृता यत् महङ्गानि न्यूनीकर्तुं प्रगतिः कृता अस्ति।

2. तस्मिन् एव दिने जापानस्य बैंकेन स्वस्य नवीनतमव्याजदरसंकल्पस्य घोषणा कृता, यत्र नीतिव्याजदरं 0.15%-0.25% यावत् वर्धितम्, तस्मिन् एव काले, बैंकेन of Japan इत्यनेन तुलनपत्रकक्षययोजना घोषिता, तथा च सर्वकारस्य बन्धकक्रयणस्य परिमाणं प्रतित्रिमासे ४,००० न्यूनीकृतं भविष्यति, इदानीं बन्धकक्रयणपरिधिं न प्रदास्यति अपितु निर्दिष्टराशिं प्रदास्यति, यत् पूर्वसंकोचनस्य अपेक्षायाः अपेक्षया न्यूनम् अस्ति प्रतिमासं १ खरब येन् इत्येव भवति स्म, परदिने येन् विनिमयदरः अपि तीव्ररूपेण पतितः ।

3. अमेरिकी ISM निर्माणसूचकाङ्कः जुलैमासे 46.8, अपेक्षितः 48.8, पूर्वमूल्यं च 48.5 आसीत्।

4. जुलैमासे अमेरिकी-गैर-कृषि-वेतनसूची-प्रतिवेदनेन विपण्यं आश्चर्यचकितं जातम्, जुलै-मासे 114,000 नवीन-अ-कृषि-रोजगारस्य निर्माणं जातम्, यत् डिसेम्बर् 2020 तः न्यूनतमः अभिलेखः अस्ति ।अपेक्षित-175,000 इत्यस्मात् दूरं न्यूनम् आसीत्, पूर्वमूल्यात् 206,000 अधिकं च आसीत् (अधः संशोधितः) 179,000 यावत् तीव्ररूपेण न्यूनीकृतः, अक्टोबर् 2021 तः सर्वोच्चः अभिलेखः, यत् 4.1% अपेक्षां अतिक्रान्तवान्; -मासः, अपेक्षितापेक्षया किञ्चित् न्यूनं पूर्वमूल्यं च ०.३%, वर्षे वर्षे ३.६% वृद्धिः, ३.७% इति अपेक्षितम्, पूर्वमूल्यं च ३.९% आसीत् । बेरोजगारीदरेण सैमस्य नियमः प्रवर्तते, यः शतप्रतिशतम् सटीकतादरेण सह मन्दतायाः सूचकः अस्ति (अर्थात् मन्दता आरब्धा अस्ति) । आँकडानां प्रकाशनानन्तरं त्रयः प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्क-वायदाः, अमेरिकी-डॉलर-सूचकाङ्कः, ट्रेजरी-बॉण्ड्-उपजः च तीव्रगत्या पतितः, आतङ्कः च त्वरितवान् व्यापारिणः सितम्बरमासे ५० आधारबिन्दुदरस्य कटौतीयाः सम्भावनायाः सट्टेबाजीं कर्तुं आरब्धवन्तः, अस्मिन् वर्षे ११० आधारबिन्दुभ्यः अधिकानां कटौतीनां पूर्वानुमानं कृतवन्तः ।

5. द्वितीयत्रिमासे इन्टेल् इत्यस्य राजस्वं वर्षे वर्षे 1% न्यूनीकृतम् to cut costs by US$10 billion in 2025 and will lay off about 15,000 people, which most of which अस्मिन् वर्षे चतुर्थत्रिमासे आरभ्य, लाभांशं प्रथमवारं स्थगितम् अभवत् यतः 1992 तमे वर्षे Intel इत्यस्य 26% न्यूनता अभवत् दत्तांशः मुक्तः अभवत् । संयोगवशं अमेजनस्य राजस्वस्य परिचालनलाभस्य च वृद्धिः द्वितीयत्रिमासे क्रमशः १०% तथा ९१% यावत् मन्दतां प्राप्तवती, तथापि अपेक्षितापेक्षया अधिका अस्ति तथापि तस्य तृतीयत्रिमासिकराजस्वमार्गदर्शनं न्यूनतमं ८% वृद्धिः अस्ति, यत् वर्षे सर्वाधिकं न्यूनवृद्धिः भविष्यति सार्धवर्षात् अधिकं परिचालनलाभः मार्गदर्शनं अपेक्षायाः परं महत्त्वपूर्णतया मन्दं जातम्, यत्र ए.आइ.सेवासु तस्य निवेशः अपेक्षां अतिक्रम्य लाभं प्रभावितं करिष्यति इति मार्केट् अधिकाधिकं चिन्तितः अस्ति।

6. गतगुरुवासरे बैंक् आफ् इङ्ग्लैण्ड् इत्यनेन घोषितं यत् सः व्याजदरेषु 25 आधारबिन्दुभिः 5% यावत् कटौतीं करिष्यति, यत् मार्केट्-अपेक्षायाः अनुरूपम् अस्ति

सम्पादकः - कप्तानः

समीक्षाः मुयुः

प्रतिलिपि अधिकार सूचना

"China Fund News" इत्यस्य स्वामित्वं अस्मिन् मञ्चे प्रकाशितस्य मूलसामग्रीणां प्रतिलिपिधर्मः अस्ति, प्राधिकरणं विना पुनर्मुद्रणं निषिद्धम् अस्ति, अन्यथा कानूनी दायित्वं अनुसृतं भविष्यति।

अधिकृत पुनर्मुद्रण सहयोग हेतु सम्पर्क व्यक्ति : श्री यू (दूरभाष: 0755-82468670)