समाचारं

साइबरसुरक्षाविशेषज्ञाः कार्यालयस्य मेघसञ्चिकायाः ​​लीकस्य जोखिमान् व्याख्यायन्ते

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल टाइम्स् रिपोर्टरः गुओ युआण्डन्] चतुर्थे दिनाङ्के राष्ट्रियसुरक्षामन्त्रालयेन वीचैट् आधिकारिकखाते आपत्कालीनस्मारकपत्रं जारीकृतम्, यत्र उक्तं यत् "सञ्चिकास्थापनसहायकाः" सहिताः केचन कार्यालयस्य "कालीप्रौद्योगिकयः" रहस्यस्य लीकीकरणस्य जोखिमे भवितुम् अर्हन्ति। ग्लोबल टाइम्स्-पत्रिकायाः ​​संवाददातृणा साक्षात्कारं कृतवन्तः साइबरसुरक्षाविशेषज्ञाः अवदन् यत् संवेदनशीलकार्यं कुर्वन्तः समूहाः सर्वदा कठोरसंस्थागतकानूनीआवश्यकतानां पालनम् अवश्यं कुर्वन्ति येषु गोपनीयसूचनाः ऑनलाइन न सन्ति तथा च गोपनीयसूचनाः सम्मिलिताः सति अन्तर्जालस्य उपयोगं न कुर्वन्ति।

राष्ट्रियसुरक्षामन्त्रालयेन प्रकाशिता एषा वार्ता दर्शयति यत् अन्तिमेषु वर्षेषु ऑनलाइनकार्यालयकार्यक्रमानाम् उपयोगेन गोपनीयतायाः लीकेजस्य प्रकरणाः बहुधा भवन्ति, येन गुप्तजोखिमानां श्रृङ्खला उजागरिता। कार्यालयस्य कृष्णप्रौद्योगिक्याः लीकस्य नामकृतप्रकरणेषु क्लाउड् सहायकाः गोपनीयदस्तावेजान् लीकं कुर्वन्ति, इमेज तथा पाठपरिचय एप्लेट् मूलगोपनीयदस्तावेजान् लीकं कुर्वन्ति, एआइ लेखनं गोपनीयसामग्री लीकं कुर्वन्ति, कार्यसमूहाः गोपनीयसूचनाः लीकं कुर्वन्ति इत्यादयः सन्ति। स्रोतः अवदत् यत् अन्तिमेषु वर्षेषु एआइ-लेखनं प्रफुल्लितं भवति गोपनीयसामग्रीणां प्रारूपणं कुर्वन् कार्यसमयस्य रक्षणार्थं केचन गोपनीयकर्मचारिणः अवैधरूपेण गोपनीयसामग्रीः गोपनीयदस्तावेजसामग्री च एआइ-लेखन-एप्लेट्-मध्ये लेखान् जनयन्ति इति चिन्तयन्ति केवलं सञ्चिकाः अवरुद्ध्य लीक्स् निवारयन्ति स्म । यथा सर्वे जानन्ति, एआइ-लघुकार्यक्रमाः स्वयमेव स्वतन्त्रशिक्षणार्थं उपयोक्तृभिः प्रविष्टानि सूचनानि एकत्रयन्ति, तथा च विदेशेषु गुप्तचरसंस्थाभिः प्रासंगिकदत्तांशः सहजतया चोरितः भवितुम् अर्हति, यस्य परिणामेण राष्ट्रियगुप्तानाम् लीकेजः भवति स्रोतः अवदत् यत् गोपनीयदस्तावेजानां शूटिंग् वा उद्धृतिः वा ततः अन्तर्जालस्य उपरि अपलोड् करणीयः इति सख्यं निषिद्धम् अस्ति यदा पाठपरिचयः, एआइ लेखनम् इत्यादीनां कार्याणां उपयोगः भवति तदा कार्यं कुर्वन् रहस्यानां लीक् न भवति इति निवारयितुं गोपनीयदस्तावेजानां प्रवेशः परिहरितुं आवश्यकम् सुलभतरम् ।

सन्देशे एतत् बोधितं यत् यद्यपि जनसमुदायः दैनन्दिनकार्य्ये जीवने च प्रौद्योगिक्याः सुविधां आनन्दयति तथापि तेषां गोपनीयतायाः तारं दृढतया कठिनं कर्तव्यं तथा च अस्माकं देशस्य रहस्यं चोराय अन्तर्जालस्य उपयोगं कुर्वन्तः विदेशेषु गुप्तचरसंस्थानां गुप्तचरसंस्थानां च सावधानता अपि भवितुमर्हति।

अस्मिन् विषये एण्टी टेक्नोलॉजी ग्रुप् इत्यस्य तकनीकीसमितेः उपनिदेशकः ली बोसोङ्गः चतुर्थे दिनाङ्के ग्लोबल टाइम्स् इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् दैनिककार्यक्रमेषु चैनल् लीक्, क्लाउड् लीक् इत्येतयोः जोखिमाः सन्ति।

प्रथमं चैनल् लीकेजस्य जोखिमः अस्ति । अन्तर्जालस्य आधारभूतसंरचना सरलसञ्चारव्यवस्था नास्ति घुसपैठस्य ग्रे उत्पादाः । "तेषु विदेशीयगुप्तचरसंस्थाः अस्माकं संचालकस्य प्रणालीषु आक्रमणं कर्तुं सर्वदा केन्द्रीकृताः सन्ति। उदाहरणार्थं, U.S. NSA इत्यस्य Quantum Hand प्रणाली अन्यदेशानां संचालकानाम्, संजालसाधनानाञ्च आक्रमणं कृत्वा यातायातस्य अधिग्रहणं सटीकं घुसपैठं च प्राप्तुं आधारितं तन्त्रम् अस्ति। तथा च At the same समयः, यद्यपि सामान्यतया प्रयुक्तानां गपशपसाधनानाम् सूचना गुप्तरूपेण भवति तथापि संसाधनानाम् उपयोगं न्यूनीकर्तुं बहवः संलग्नकसञ्चाराः गुप्ताः न भवन्ति एतेन केषाञ्चन साधनानां सञ्चिकाः जालपक्षे स्पष्टपाठरूपेण प्रसारिताः भवन्ति पक्षः पुनः प्राप्तः पुनः स्थापितः च, तत् जोखिमं जनयिष्यति।"

द्वितीयं मेघस्य लीकेजस्य जोखिमः । अन्तर्जालसेवाप्रदातृणां सेवाद्वारा प्रासंगिकदस्तावेजाः स्थानान्तरिताः भवन्ति, अतः प्रासंगिकदत्तांशः तार्किकस्तरस्य प्रासंगिकअन्तर्जालसेवाप्रदातृभ्यः दृश्यते एषः पक्षः चिन्तां जनयति यत् सेवाप्रदातारः उपयोक्तृप्रोफाइलिंगक्षमतां सुदृढं कर्तुं प्रासंगिकदत्तांशस्य उपयोगं करिष्यन्ति वा अन्ते च बृहत्प्रतिमानानाम् प्रशिक्षणं करिष्यन्ति वा इति। अपरपक्षे, सेवाप्रदातुः अन्तः गुप्तचर्यायै अधिकानि संसाधनानि अपि आनयति, तत्सहकालं च, सेवाप्रदातुः एकवारं जालद्वारा आक्रमणं कृत्वा अधिका हानिः भवितुम् अर्हति

तदतिरिक्तं, सामान्यतया सर्वैः प्रयुक्तः "सञ्चिकास्थापनसहायकः" किमर्थं लीकं जनयति इति विषये ली बैसोङ्ग् इत्यनेन व्याख्यातं यत् एतत् कदमः सूचनायाः सुलभप्रवेशं वर्धयति, प्रासंगिकसञ्चिकानां समानसाझेदारीतन्त्रे स्थापनानन्तरं मूलभागः आधारितः भवति on the user's work and सञ्चिकाप्रवेशस्य अनुमतिस्य शर्ताः ये केवलं गृहहोस्ट् द्वारा अभिगन्तुं शक्यन्ते, ताः स्थानान्तरिताः सन्ति, तथा च पूर्ववत् भवन्ति यदा उपयोक्ता स्वस्य मोबाईलफोनस्य हानिः भवति अथवा IM प्रवेशः क्रैक भवति, येन सूचनायाः लीकेजस्य अधिकानि जोखिमानि आनयन्ति विशेषतः WEB WeChat उपयोक्तृणां कृते क्लिक् कृत्वा विलम्बितप्रतिक्रिया इत्यादिसमस्यानां कारणात् स्थानान्तरणसहायकं प्रति प्रेषयितुम् अभिप्रेता सामग्री अन्येभ्यः जनाभ्यः, अथवा WeChat समूहेभ्यः अपि भूलवशं प्रेषिता भवितुम् अर्हति

अस्मिन् विषये ली बैसोङ्ग् इत्यनेन सुझावः दत्तः यत् संवेदनशीलकार्यं कुर्वन्तः समूहाः सर्वदा कठोरसंस्थागतकानूनी आवश्यकतानां पालनम् कुर्वन्तु यत् अन्तर्जालसर्फिंग् करणसमये गोपनीयतां न सम्मिलितं कुर्वन्तु, गोपनीयतायाः सम्बद्धतायां च अन्तर्जालं न सर्फं कुर्वन्तु इति आन्तरिककम्पनीसूचना कार्यसूचना च सम्बद्धानां विषयेषु ईमेलसञ्चारः, संलग्नकानां एन्क्रिप्टेड् प्रेषणं च इत्यादीनां कार्यसुरक्षाविनियमानाम् अनुपालनं करणीयम्

एकं तथ्यं यत् उपेक्षितुं न शक्यते तत् अस्ति यत् सञ्चिकास्थापनस्य दक्षतायां सुधारः, दैनन्दिनकार्यं संचारं च साझेदारी च कठोरः आवश्यकता अस्ति, चलकार्यालयः च व्यापकं स्थापितं तथ्यं जातम् ली बैसोङ्ग् इत्यनेन उक्तं यत् दैनन्दिनजीवनस्य सूचनायाः कृते अपि केचन व्यावहारिकाः युक्तयः सन्ति, यथा यदा भवन्तः तस्य उपयोगं कर्तुम् इच्छन्ति तदा अन्वेषणद्वारा तस्य अन्वेषणस्य माध्यमेन न अन्वेष्टुं उपरि "सञ्चिकास्थापनसहायकं" स्थापयन्तु, परिणामाः च भूलवशं क सामाजिक अभियांत्रिकी आक्रमणकारी (सामाजिक अभियांत्रिकी हैकर आक्रमण)। “पूर्वं एकः सुरक्षा-अभ्यासकः स्वस्य WeChat-नाम ‘File Transfer Helper’ इति परिवर्तयति स्म, तदनन्तरं सः स्वस्य WeChat-मित्राणां कृते बहवः सञ्चिकाः प्राप्तवान् ।

"तदतिरिक्तं, प्रासंगिकविभागैः प्रासंगिकआवश्यकतानां कृते अनुरूपं सुरक्षितं च उत्पादसाधनं समाधानं च प्रदातुं उद्योगस्य मार्गदर्शनाय अधिकवास्तविकमानकसमायोजनं प्रदातव्यम्।"