समाचारं

"शीर्ष मैच" झेङ्ग किन्वेन् इत्यस्य स्वर्णपदकपृष्ठभूमिः : एशियायां प्रथमः व्यक्तिः भवितुं २ कोटि युआन्?

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दशवर्षपूर्वं १२ वर्षीयः झेङ्ग् किन्वेन् वुहाननगरे स्वमित्रैः सह टीवी-पुरतः उपविश्य ली ना-इत्यस्य आस्ट्रेलिया-ओपन-अन्तिम-चैम्पियनशिप-ट्रॉफी-विजयं दृष्टवान् । झेङ्ग किन्वेन् इत्यनेन बहुवारं उल्लेखः कृतः यत् तस्मिन् शिशिरे स्वप्नस्य बीजानां रोपणं कर्तुं साहाय्यं कृतवती ली ना एव ।

दशवर्षेभ्यः अनन्तरं झेङ्ग् किन्वेन् अपि बालकानां स्वप्नः अभवत् ।

अगस्तमासस्य प्रथमदिनाङ्के पेरिस् ओलम्पिकस्य महिलानां एकल-टेनिस्-सेमीफाइनल्-क्रीडायां झेङ्ग-किन्वेन्-इत्यनेन विश्वस्य प्रथम-क्रमाङ्कस्य पोलिश-क्रीडकं स्वियाटेक्-इत्येतत् पराजय्य अन्तिम-पर्यन्तं प्रविष्टम्

अगस्तमासस्य ३ दिनाङ्के पेरिस-ओलम्पिक-क्रीडायाः महिला-एकल-टेनिस्-अन्तिम-क्रीडायां झेङ्ग-किन्वेन्-इत्यनेन क्रोएशिया-देशस्य टेनिस्-क्रीडकं वेकिच्-इत्येतत् ऋजु-सेट्-मध्ये पराजयं कृत्वा स्वर्णपदकं प्राप्तम्

बीजिंगनगरे प्रायः अर्धरात्रौ अस्ति, परन्तु झेङ्ग किन्वेन् इत्यस्याः विजयस्य वार्ता तत्क्षणमेव प्रमुखसामाजिकमञ्चेषु विस्फोटितवती तस्याः लोकप्रियता ली ना इत्यस्याः आस्ट्रेलिया-ओपन-क्रीडायां "अपूर्व-विच्छेदात्" न्यूना नास्ति ।सम्प्रति झेङ्ग किन्वेन् इत्यस्य प्रायः दश ब्राण्ड् प्रायोजकत्वं सन्ति, येषु...नाइके, रोलेक्स इत्यादयः ।

फोर्ब्स् पत्रिकायाः ​​प्रकाशितस्य २०२३ तमे वर्षे क्रीडायां सर्वाधिकं वेतनं प्राप्यमाणानां महिलाक्रीडकानां सूचीयां झेङ्ग किन्वेन् प्रतियोगिता बोनस-आयः १७ लक्षं अमेरिकी-डॉलर्, प्रायोजक-आयः ५.५ मिलियन अमेरिकी-डॉलर् (गु ऐलिंग् इत्यनेन सह मिलित्वा, प्रायः ४० मिलियन युआन्) च १५ तमे स्थाने अभवत् she became सः एकमात्रः चीनीयः क्रीडकः अस्ति यः शीर्ष २० मध्ये प्रविष्टः अस्ति । पूर्वं फोर्ब्स्-संस्थायाः महिलाक्रीडकानां सूचीयां ली ना इत्यस्याः तृतीयस्थानं आसीत् यस्य आयः १८.२ मिलियन अमेरिकीडॉलर् आसीत्, यस्मिन् व्यावसायिकं आयं १५ मिलियन अमेरिकीडॉलर् यावत् आसीत्

चीनीय-टेनिस्-महिलानां एकल-क्रीडायाः अभिलेखं भङ्गं कृतवती झेङ्ग-किन्वेन् स्वस्य क्रीडा-वृत्तेः "सुवर्णयुगे" अस्ति, तस्याः व्यावसायिक-मूल्ये कल्पनायाः अधिकं स्थानं वर्तते

मूल्ये उड्डयनम्

"विजयतु! अम्ब, अहम् अपि प्रतियोगितायां भागं गृहीत्वा चॅम्पियनशिपं जितुम् इच्छामि।" झेङ्ग किन्वेन् इत्यस्य विजयं दृष्ट्वा तस्य पुत्रः उत्साहेन स्वहस्ते राष्ट्रियध्वजं लहराति स्म सः अर्धवर्षं यावत् टेनिस् क्रीडति।

"झेङ्ग किन्वेन् इत्यस्य व्यावसायिकमूल्यस्य विषये तु टेनिसमण्डलस्य चिन्ता भवतः इव न भवेत्" इति मा जियाटियनः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत्, "मम मित्रमण्डलस्य एतावत् लोकप्रियतायाः एकं कारणं अस्ति यत् सा कदाचित् टेनिसस्य स्वप्नः आसीत् अस्माकं सदृशाः खिलाडयः स्वसन्ततिभ्यः शारीरिकव्यायामार्थं तत् कर्तुं। अद्यतनकाले मातापितरः टेनिसस्य शिक्षणदक्षतायाः विषये ध्यानं दातुं आरब्धवन्तः "एतत् झेङ्ग किन्वेन् इत्यस्य महत्तमं सामाजिकं मूल्यं भवितुम् अर्हति।"

झेङ्ग किन्वेन् इत्यस्य जन्म २००२ तमे वर्षे अक्टोबर्-मासस्य ८ दिनाङ्के शियान्-नगरे एकस्मिन् साधारणे परिवारे अभवत् । तस्याः पिता झेङ्ग जियानपिङ्ग् शौकिया क्रीडकः अस्ति, बाल्यकालात् एव सा कठोरप्रशिक्षणं प्राप्तवती ।

एकः टेनिसक्लबनिवेशकः यः झेङ्ग् किन्वेन् इत्यस्य एकेन प्रशिक्षकेन परिचितः अस्ति सः अवदत् यत् टेनिस-शिक्षणस्य प्रारम्भिकाः चरणाः अधिकतया रुचि-आधारिताः भवन्ति ।प्रथमं झेङ्ग किन्वेन् इत्यस्य अधिकांशबालानां इव स्पष्टः लाभः नासीत्, परन्तु सः अतीव परिश्रमी, कर्मठः च आसीत्, अनन्तरं तस्य ऊर्ध्वता, शारीरिकसुष्ठुता इत्यादयः लाभाः स्पष्टाः अभवन्, "प्रारम्भिकदिनेषु मातापितरौ अपि बैडमिण्टन-टेबलटेनिस् इत्यादीनां बहवः क्रीडाणां परीक्षणं कृतवन्तः, ते च बहु सन्तुष्टाः न अभवन् । अन्ते टेनिस्-क्रीडायां तस्य प्रदर्शनेन तस्य पिता स्थायित्वं प्राप्तवान्

२००८ तमे वर्षे झेङ्ग जियानपिङ्गः स्वपुत्रीं ओलम्पिकक्रीडां द्रष्टुं बीजिंगनगरं नीतवान् यदा टेनिसक्रीडायाः वारः आसीत् तदा झेङ्ग किन्वेन्, यः सर्वदा जयजयकारं कुर्वन् आसीत्, सः अकस्मात् क्रीडायाः अनन्तरं झेङ्ग् जियानपिङ्गेन सह मौनम् अभवत् क्षेत्रे विवरणानि। टेनिस्-क्रीडायां झेङ्ग-किन्वेन्-क्रीडायाः चयनं कृतम् इति वक्तुं शक्यते । सा ६ वर्षे एव टेनिसक्रीडां आरब्धवती, शियान, वुहान, बीजिंग च नगरेषु व्यवस्थितं प्रशिक्षणं प्राप्तवती ।

"झेङ्ग किन्वेन् इत्यस्य अनुभवं सम्यक् दृष्ट्वा ली ना इत्यस्मात् किञ्चित् भिन्नम् अस्ति। सर्वप्रथमं पृष्ठभूमिः भिन्ना अस्ति। ली ना २००९ तमे वर्षे एकलः गतः; झेङ्ग किन्वेन् विश्वस्य बृहत्तमस्य क्रीडामनोरञ्जनविपणनप्रबन्धनस्य IMG इत्यनेन आयोजिते वैश्विकप्रतियोगितायां भागं गृहीतवान् company, at the age of 11. अस्मिन् क्रीडने उत्कृष्टप्रदर्शनस्य कारणेन युवानः टेनिसक्रीडकस्य मुक्तसन्धिः अस्मिन् कम्पनीयाः सह सफलतया हस्ताक्षरं कृतवान्, अतः व्यावसायिकतां प्रति गच्छति," इति ताइयुआन् आरटीजी टेनिसक्लबस्य प्रभारी व्यक्तिः पत्रकारैः अवदत्।

सम्प्रति WME-IMG Tennis Division इत्यस्य उपाध्यक्षः Marion Barr इत्यनेन मीडिया-सञ्चारमाध्यमेन सह साक्षात्कारे एतत् दृश्यं स्मरणं कृतम् यत् "संयोगेन अहं तस्मिन् समये आसीत्, उपस्थिताः प्रशिक्षकाः च सर्वाणि क्रीडाः पश्यन्ति स्म, ते च सर्वे मम समीपम् आगत्य said , भवन्तः अवश्यमेव आगत्य तत् पश्यन्तु, सा चीनी बालिका एतावता भयानकः अस्ति!”

तस्मिन् समये १२ वर्षाणाम् न्यूनः आसीत् झेङ्ग किन्वेन् क्रीडायाः समये तस्य "आक्रामक" क्रीडाशैल्याः सेवां कृतवान् ।

२०२० तमस्य वर्षस्य अगस्तमासे झेङ्ग् किन्वेन् आधिकारिकतया व्यावसायिकक्रीडकत्वस्य यात्रां प्रारब्धवान् तस्य विश्वक्रमाङ्कनं आरम्भे ६३० तमे स्थाने आसीत् । २०२२ तमे वर्षे झेङ्ग किन्वेन् प्रथमे फ्रेंच ओपन-क्रीडायां शीर्ष-१६ मध्ये प्रविष्टवती, २०२२ तमस्य वर्षस्य सत्रस्य कृते WTA (International Women's Tennis Association) इत्यस्य वर्षस्य रूकी इति निर्वाचिता फलतः झेङ्ग किन्वेन् इत्यस्य व्यावसायिकमूल्यं बहु वर्धितम् अस्ति । २०२२ तमस्य वर्षस्य अगस्तमासे झेङ्ग् किन्वेन् अभवत्पिपीलिका समूह "लाइट्-चेजिंग् एम्बेस्डर", तदनन्तरं च, अलिपे, नाइकस्य च लोगो झेङ्ग किन्वेन् इत्यस्य जर्सी इत्यत्र दृश्यते स्म । झेङ्ग किन्वेन् इत्यनेन प्रथमपङ्क्ति-क्रीडक-स्तरस्य प्रायोजकानाम् अपि अधिग्रहणं कृतम् यथा व्यावसायिकक्रीडापूरक-ब्राण्ड् गैटोरेड्, व्यावसायिक-टेनिस्-ब्राण्ड् विल्सन् च ।

फोर्ब्स् इत्यस्य २०२३ तमे वर्षे वैश्विकमहिला एथलीट् आयसूचौ झेङ्ग किन्वेन् १५ तमे स्थाने अस्ति, यत्र प्रतियोगिता बोनस-आयः १७ मिलियन अमेरिकी-डॉलर्, प्रायोजक-आयः ५.५ मिलियन अमेरिकी-डॉलर् (प्रायः ४० मिलियन युआन्) च अस्ति

पेरिस्-ओलम्पिक-क्रीडायां विजयं प्राप्त्वा झेङ्ग-किन्वेन्-इत्यस्य आयः गु ऐलिंग्-इत्येतत् अतिक्रमितुं शक्नोति इति कथनम् अस्ति ।

बीजिंग-शीतकालीन-ओलम्पिक-क्रीडायाः अनन्तरं गु ऐलिंग्-इत्यस्य वाणिज्यिकमूल्यं विस्फोटितम् । फोर्ब्स् इत्यनेन चयनितानां २०२३ तमे वर्षे विश्वस्य सर्वाधिकवेतनप्राप्तानाम् महिलाक्रीडकानां मध्ये गु ऐलिंग् २२.१ मिलियन डॉलरं प्राप्य द्वितीयस्थानं प्राप्तवान् । प्रतियोगितायाः आयः एकलक्षं अमेरिकीडॉलर्, अन्ये २२ मिलियन अमेरिकीडॉलर् व्यावसायिकसमर्थनात् प्राप्यन्ते ।

२० मिलियन निवेशः "किञ्चित् रूढिवादी" ।

"एतेषां संख्यानां प्रशंसायाः पृष्ठतः भवद्भिः तेषां प्रयत्नाः अवलोकितव्याः" इति उपर्युक्तस्य टेनिसक्लबस्य निवेशकः अवदत् "चीनदेशस्य अन्येषां क्रीडाणां विपरीतम् टेनिसस्य लोकप्रियता, परिचितता च अधिका नास्ति। तथाकथितः व्यावसायिकमार्गः means that athletes must have बहुधा आर्थिकसम्पदां वर्षाणां परिश्रमस्य च अतिरिक्तं अधिकांशं मम स्वस्य प्रशिक्षणदलस्य निर्माणार्थं प्रशिक्षणपद्धतीनां च निर्माणार्थं, अधिकव्यापारिकक्रीडाणां च कृते मम परिवारस्य समर्थनस्य आवश्यकता भवति” इति

यदि २००९ तमे वर्षात् पूर्वं आसीत् तर्हि व्यक्तिगतक्रीडकानां परिवाराणां च बहु आर्थिकसम्पदां निवेशस्य आवश्यकता नासीत्, यतः तस्मिन् समये चीनीयटेनिसस्य प्रबन्धनप्रतिरूपं अन्येषां अधिकांशक्रीडाणां समानम् आसीत् प्रशिक्षणं, सहभागिता, धनस्य उपयोगः बोनसः च वितरणं केन्द्रीयरूपेण टेनिसकेन्द्रेण अथवा राष्ट्रियदलेन प्रबन्धितं भवति, तथा च खिलाडयः सम्भवतः व्यावसायिककार्यक्रमपुरस्कारधनस्य निश्चितप्रतिशतं प्राप्तुं शक्नुवन्ति परन्तु टेनिसः अतीव विशेषः क्रीडा अस्ति । वर्षे पूर्णे शीर्षव्यावसायिकक्रीडकाः उच्चतरक्रमाङ्कनार्थं प्रयत्नार्थं उच्चबोनससञ्चयार्थं चतुर्णां ग्राण्डस्लैम्प्रतियोगितानां (ऑस्ट्रेलियन ओपन, फ्रेंच ओपन, विम्बल्डन् तथा यूएस ओपन) तथा च विभिन्नेषु कप-भ्रमणयोः स्पर्धां कुर्वन्ति

परन्तु चीनदेशे टेनिस-क्रीडायाः व्यक्तिगत-क्रीडायां ओलम्पिक-क्रीडायां बोनसाः सन्ति किन्तु करियर-अङ्काः न सन्ति ।

कः अधिकमूल्यं सार्थकं च, चत्वारि ग्राण्डस्लैम्-चैम्पियनशिप्स् अथवा ओलम्पिक-चैम्पियनशिप् इति क्रीडाव्यवस्थायाः क्रीडकानां च मध्ये बृहत्तमः विवादः अभवत्

बीजिंग-ओलम्पिक-क्रीडायाः अनन्तरं चीन-टेनिस्-सङ्घः आधिकारिकतया चतुर्णां महिला-टेनिस्-क्रीडकानां एकल-विमानयानेषु अग्रणीः भवितुं अनुमोदितवान् ।

एषा शिथिलभागीदारीव्यवस्था तथा च सुधारविकासपद्धत्या ली ना इत्यस्याः लाभहानियोः उत्तरदायीत्वं प्रोत्साहयति स्म, ततः परं ली ना इत्यस्याः ग्राण्डस्लैम्-क्रीडाद्वयं प्राप्तम् चीनीय-टेनिस्-क्रीडायां प्राप्तेन सफलतायाः कारणात् टेनिस-क्रीडायाः विषये जनस्य उत्साहः बहु प्रवर्धितः, टेनिस-क्रीडायाः लोकप्रियतायाः विस्तारः, मम देशस्य टेनिस्-विकासस्य व्यावसायिकीकरण-प्रक्रिया च त्वरितता च अभवत् |.

युताङ्ग स्पोर्ट्स् इत्यस्य कार्यकारीनिदेशकः ली जियाङ्गः चीनव्यापारसमाचारसञ्चारकस्य समक्षं विश्लेषणं कृतवान् यत् “प्रणाल्याः बहिः” प्रशिक्षितानां उत्कृष्टानां क्रीडकानां व्यावसायिकमूल्यानां अपि अधिकाः अवसराः भविष्यन्ति तथा च व्यावसायिकसमर्थनानि अन्यव्यापारिकक्रियाकलापाः च अधिकस्वायत्ततया लचीलेन च कर्तुं शक्नुवन्ति, यस्य लक्ष्यं भवति देशे विदेशे च विशालः क्रीडाविपणः। “व्यवस्थायाः बहिः” क्रीडकानां संवर्धनस्य एतत् प्रतिरूपं चीनीयक्रीडायाः “राष्ट्रव्यापीव्यवस्थायां” एकः सफलता अस्ति तथा च चीनीयपदकक्रीडादलेषु घटितां किराया-अन्वेषण-घटनां परिहरितुं शक्नोति

विशेषतः २०१४ तमे वर्षे ली ना इत्यस्य द्वितीयं ग्राण्डस्लैम्-विजेतृत्वं प्राप्तस्य अनन्तरं चीनस्य टेनिस-प्रशिक्षण-विपण्यं तापयितुं आरब्धम्, टेनिस-प्रशिक्षण-विपण्यम् अपि वयस्क-प्रशिक्षणात् मुख्यतया युवा-प्रशिक्षणं प्रति द्रुतगत्या परिवर्तितम्

"वर्तमानं युवानां टेनिस-प्रशिक्षणं प्रारम्भिकपदे अधिकतया पारिवारिकप्रशिक्षणस्य आधारेण भवति। यदि प्रदर्शनसूचकाः मानकानि पूरयन्ति तथा च भवान् चयनितः भवति तर्हि भवान् नगरपालिकादले अथवा प्रान्तीयदले प्रवेशं कर्तुं शक्नोति। मातापितरः चिन्ताम्, परिश्रमं च रक्षितुं शक्नुवन्ति तथा च राष्ट्रियप्रशिक्षणस्य अनुसरणं कर्तुं शक्नुवन्ति योजना अन्यः अस्ति, भवान् सर्वदा स्वयमेव दलं अन्वेष्टुं शक्नोति, परन्तु साधारणपरिवारस्य कृते टेनिसक्रीडकं व्यावसायिकस्तरं करियरं च विकसितुं प्रशिक्षितुं अत्यन्तं कठिनम् अस्ति," इति निवेशकः अवदत्।

मा जियाटियनः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् दशवर्षपूर्वं तस्याः केचन टेनिसक्रीडकाः प्रशिक्षणार्थं विविधप्रतियोगितानां च कृते प्रतिवर्षं प्रायः २,००,००० युआन् व्यययन्ति स्म प्रथमस्तरीयनगरेषु विदेशेषु च अस्मात् दूरं अधिकं आसीत् द्विगुणं वा अनेकवारं अपि, "समग्रं दलं न केवलं शारीरिकप्रशिक्षकः, अपितु पोषणविशेषज्ञः अन्ये च कर्मचारिणः अपि सन्ति। ते प्रतिसप्ताहं गतिशीलरूपेण क्रीडकानां स्थितिं विश्लेषयिष्यन्ति, लक्षितं च सूत्रयिष्यन्ति प्रशिक्षणयोजनाः।"

बाल्यकालात् एव झेङ्ग किन्वेन् इत्यस्य पिता झेङ्ग किन्वेन् इत्यस्य कृते "शीर्षमेलनानां" व्यवस्थां कृतवान्, शुल्कं च न्यूनं नास्ति ।

साक्षात्कारं कृतवन्तः टेनिसक्लबनिवेशकाः अवदन् यत् व्यावसायिकमार्गः साधारणव्याजवर्गेभ्यः भिन्नः अस्ति शीर्षस्तरीयसंसाधनयुक्तस्य प्रशिक्षणदलस्य वार्षिकव्ययः प्रायः २० लक्षं युआन् भवति, यदा तु झेङ्ग किन्वेन् केचन शीर्षस्तरीयसंसाधनाः प्राप्तुं शक्नुवन्ति। "एकः उक्तिः अस्ति यत् झेङ्ग किन्वेन् इत्यस्य प्रशिक्षणस्य व्ययः २ कोटि युआन् अस्ति। मम विचारेण शीर्षस्तरीयसंसाधनानाम् निवेशव्ययः केवलं २ कोटि युआन् इत्यस्मात् बहु अधिकः अस्ति। एषः आकङ्कः किञ्चित् रूढिवादी अस्ति। परन्तु टेनिसप्रशिक्षणे प्रवेशं कुर्वन्तः सर्वे न मार्गे सर्वे बालकाः व्यावसायिकमार्गं गृह्णन्ति” इति ।

एकस्य टेकआउट शॉपिंग मञ्चस्य आँकडा दर्शयति यत् अस्मिन् वर्षे जुलैमासात् आरभ्य "टेनिस" इत्यस्य अन्वेषणस्य मात्रा वर्षे वर्षे ६०% अधिकं वर्धिता अस्ति शङ्घाई, बीजिंग, शेन्झेन्, चेङ्गडु, ग्वाङ्गझौ च उपभोक्तारः टेनिसस्य अन्वेषणं कुर्वन्ति अधिकांशः, २५ तः ३५ वर्षाणां मध्ये उपभोक्तृभिः सह एकस्मिन् समये टेनिस-अनुभव-पाठ्यक्रमाः, टेनिस-प्रशिक्षण-त्रैमासिक-पाठ्यक्रम-सङ्कुलाः इत्यादयः मञ्चे सम्यक् विक्रयन्ति, टेनिस-सम्बद्धानां समूहानां संख्या च क्रय-आदेशेषु वर्षे वर्षे १७२% वृद्धिः अभवत् ।

मा जिआटियनः अवदत् यत् सामान्यतया बहवः जनाः सन्ति ये ग्रीष्मकाले टेनिस्-शिक्षणस्य विषये पृच्छन्ति, ते च केचन मातापितरः सन्ति ये स्वसन्ततिनां रुचिं, शिक्षां इत्यादीनि विचारयन्ति, मुख्यतया यतोहि ते टेनिस-आदि-प्रतिभायाः माध्यमेन आदर्श-विश्वविद्यालये प्रवेशं कर्तुम् इच्छन्ति | .

उपर्युक्तः निवेशकः अवदत् यत् एतादृशस्य प्रशिक्षणस्य निवेशव्ययः अत्यधिकः न भविष्यति। चीनदेशस्य प्रथमस्तरीयनगरेषु प्राथमिकविद्यालयस्तरस्य वार्षिकव्ययः दशसहस्राणि युआन् भवति, यदि एकैकं शिक्षणं भवति, तदतिरिक्तं विविधाः स्पर्धाः, अध्ययनादिव्ययः च भवति तर्हि दशसहस्राणि व्ययः भवन्ति सहस्राणां युआन् इत्यस्य। एतत् बालसूचनाशास्त्रस्य ओलम्पियाड्, विभिन्नेषु अध्यापनवर्गेषु च निवेशस्य सदृशम् अस्ति । टेनिसः यावत्कालं यावत् लोकप्रियः भवति तथा च बालकानां रुचिः भवति तथा च प्रतिभा परिश्रमः च भवति तावत् तेषां कृते अवसराः भविष्यन्ति चाहे ते कोऽपि पटलः गृह्णन्ति, यत्र अग्रिमः "झेङ्ग किन्वेन्" इति भवितुं शक्यते।

एकतः चीनदेशीयाः जनाः टेनिस् इत्यादिषु यूरोपीय-अमेरिकन-देशेषु मुख्यधारा-क्रीडासु चॅम्पियनशिपं जितुम् अर्हन्ति इति ली जियाङ्ग् अवदत् यदा झेङ्ग किन्वेन् इत्यनेन चॅम्पियनशिपं जित्वा ली ना इत्यनेन सह भेदस्य विषये पृष्टः तदा सः अवदत् यत् "प्रत्येकयुगे विजेतारः सन्ति "सिस्टर ना" (ली ना) एशियायां प्रथमा व्यक्तिः अस्ति तथा च प्रथमा ग्राण्डस्लैम्-विजेता अस्ति |

अस्य विषयस्य अन्यत् महत्त्वम् अस्ति यत् चीनदेशः अपि विपण्य-उन्मुख-पद्धतिभिः विश्वस्तरीय-उत्कृष्ट-क्रीडकानां संवर्धनं कर्तुं शक्नोति यत् भविष्ये अधिकाः चीन-मातापितरौ स्वसन्ततिभ्यः व्यावसायिक-क्रीडकानां मार्गे प्रवेशं कर्तुं निवेशं कर्तुं इच्छुकाः भविष्यन्ति | . ली जियाङ्गः अवदत् यत् चीनस्य क्रीडा-उद्योगस्य उत्पादनमूल्यं २०२५ तमे वर्षे ५ खरब-युआन्-पर्यन्तं भविष्यति, २०३५ तमे वर्षे चीनदेशः क्रीडाशक्तिः भविष्यति, क्रीडा-उद्योगः च चीनस्य राष्ट्रिय-अर्थव्यवस्थायाः स्तम्भ-उद्योगेषु अन्यतमः भविष्यति भविष्ये चीनस्य क्रीडाविपण्यबलानाम् अनुपातः अधिकाधिकः भविष्यति ।

(अस्मिन् लेखे संवाददातारः Liu Xiaoying, Wang Zhen च अपि योगदानं दत्तवन्तौ)

(अयं लेखः China Business News इत्यस्मात् आगतः)