समाचारं

जिंग्वेई मॉर्निंग बस |.बफेट् एप्पल् इत्यस्य प्रायः ४० कोटिः भागाः विक्रयति;

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

  [रात्रौ भारी प्रहारः] ।

लेबनानदेशस्य स्थितिविषये बहवः देशाः नागरिकान् गन्तुं आग्रहं कुर्वन्ति

अगस्तमासस्य ४ दिनाङ्के स्थानीयसमये न्यूजीलैण्ड्-देशस्य उपप्रधानमन्त्री विदेशमन्त्री च विन्स्टन् पीटर्स् अवदत् यत् - "न्यूजीलैण्ड-सर्वकारः न्यूजीलैण्ड-देशस्य नागरिकान् यथाशीघ्रं लेबनान-इरान्-देशयोः निष्कासनं कर्तुं आग्रहं करोति यदा तेषां कृते विकल्पाः अपि सन्ति इति अनुशंसितवान् यत् इजरायले न्यूजीलैण्ड्-निवासिनः नागरिकाः विचारयन्ति यत् तेषां इजरायल्-देशे स्थातुं आवश्यकता अस्ति वा इति।

तदतिरिक्तं इजरायल-लेबनान-हिजबुल-योः मध्ये द्वन्द्वस्य वर्धनं दृष्ट्वा स्वीडिश-देशस्य विदेशमन्त्रालयेन अद्यैव लेबनान-राजधानी-बेरुत-नगरे दूतावासस्य अस्थायी-बन्दीकरणस्य, कूटनीतिक-कर्मचारिणां निवृत्तेः च घोषणा कृता

पूर्वं न्यूजीलैण्ड्-सर्वकारेण लेबनानदेशस्य यात्राचेतावनीस्तरं "अत्यन्तजोखिम"स्तरं यावत् उन्नतम् । अमेरिका, यूनाइटेड् किङ्ग्डम्, जर्मनी, स्विट्ज़र्ल्याण्ड्, आस्ट्रेलिया इत्यादीनां देशानाम् अपि सर्वकारेण यात्राचेतावनीः जारीकृताः येन स्वनागरिकाः लेबनानदेशं त्यक्त्वा गन्तुं वा परिहरन्तु इति आग्रहं कृतवन्तः।

बहुविधमाध्यमानां समाचारानुसारं डेल्टा-युनाइटेड्-विमानसेवा, एयरफ्रांस्, लुफ्थान्सा, अलिटालिया इत्यादीनां बहवः अन्तर्राष्ट्रीयविमानसेवाः इजरायलस्य बेरूत-नगरस्य अथवा तेल-अवीव-नगरं प्रति विमानयानं स्थगितवन्तः

दक्षिणकोरियादेशस्य विदेशीयभण्डारः जुलैमासे मासे मासे १.३ अरब अमेरिकीडॉलर् इत्येव वर्धितः

योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं कोरियादेशस्य बैंकेन (केन्द्रीयबैङ्कः) ५ दिनाङ्के उक्तवान् यत् जुलैमासस्य अन्ते दक्षिणकोरियादेशस्य विदेशीयविनिमयसञ्चयः मासे मासे १.३ अरब अमेरिकीडॉलर् वर्धितः, ४१३.५१ अरब अमेरिकीडॉलर् यावत् अभवत्

रिपोर्ट्-अनुसारं नवनिर्गत-विदेशीय-विनिमय-स्थिरीकरण-कोष-बन्धनानां कारणेन, अमेरिकी-डॉलरस्य दुर्बलतायाः कारणेन गैर-अमेरिकीय-मुद्राणां मूल्याङ्कनस्य परिवर्तनस्य च कारणेन वर्तमान-कालखण्डे विदेशीय-विनिमय-भण्डारस्य वृद्धिः अभवत्

दक्षिणकोरियादेशस्य विदेशीय आरक्षितसम्पत्तौ विपण्यप्रतिभूतिषु पूर्वमासात् ३.०७ अरब अमेरिकीडॉलर् यावत् वृद्धिः अभवत्, निक्षेपभण्डारः पूर्वमासात् २.०८ अरब अमेरिकीडॉलर् न्यूनीकृत्य २२.३५ अरब अमेरिकीडॉलर् यावत् अभवत्; एसडीआर) ३ अरब अमेरिकी डॉलरं वर्धित्वा १४.९५ अब्ज अमेरिकी डॉलरं यावत् अभवत्;

जूनमासस्य अन्ते दक्षिणकोरियादेशस्य विदेशीयविनिमयसञ्चयः ४१२.२ अब्ज डॉलरं प्राप्य विश्वे नवमस्थाने आसीत् ।

नूतनानां AI चिप्स् इत्यस्य विलम्बेन विमोचनं प्रति NVIDIA प्रतिक्रियां ददाति

अगस्तमासस्य ४ दिनाङ्के एनवीडिया इत्यस्य एआइ चिप् स्थगितम् इति वार्तायाः प्रतिक्रियारूपेण एनवीडिया इत्यनेन मीडिया-माध्यमेभ्यः प्रतिक्रिया दत्ता यत् "यथा वयं पूर्वं उक्तवन्तः, हॉपरस्य माङ्गलिका अतीव प्रबलः अस्ति, ब्ल्याक्वेल् इत्यस्य नमूनापरीक्षणाः व्यापकरूपेण आरब्धाः, तथा च उत्पादनस्य वृद्धिः अपेक्षिता अस्ति वर्षस्य उत्तरार्धम् अन्यथा अतिरिक्तं वयं अफवासु टिप्पणीं न कुर्मः” इति ।

अधुना एव विदेशीयमाध्यमेन एनवीडिया इत्यस्य एआइ चिप्स् इत्यस्मिन् डिजाइनदोषाः त्रयः मासाः वा अधिकं वा विमोचनं विलम्बितुं शक्नुवन्ति, येन मेटा, गूगल, माइक्रोसॉफ्ट इत्यादीनां प्रमुखग्राहकानाम् प्रभावः भवति इति ज्ञापितम्।

"एनवीडिया इत्यस्य नूतनानां एआइ चिप्स् तथा सर्वर हार्डवेयर इत्येतयोः उत्पादनं कर्तुं सहायतां कुर्वन्" इति विषये परिचितयोः जनानां मते "डिजाइनदोषाणां" कारणेन एनवीडिया इत्यस्य नूतनस्य एआइ चिप्स् ब्लैकवेल् इत्यस्य विमोचनं मासत्रयं वा अधिकं वा विलम्बितं भविष्यति

एनवीडिया २०२२ तमे वर्षे हॉपर आर्किटेक्चर इत्यस्य आधारेण एच्१०० एक्सेलरेटर् कार्ड् विमोचयिष्यति इति कथ्यते । "ब्लैक्वेल्" चिप् श्रृङ्खला अस्मिन् वर्षे मार्चमासे प्रारब्धा प्रथमस्य ब्लैकवेल् चिप् इत्यस्य नाम B200 इति अस्ति ।

बफेट् एप्पल्-स्थानं आर्धेन कटयति

अद्यैव "स्टॉक गॉड" बफेट् इत्यस्य बर्कशायर हैथवे (अतः परं "बर्कशायर" इति उच्यते) इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासिकप्रतिवेदनं प्रकाशितम् । वित्तीयप्रतिवेदनस्य आँकडानि दर्शयन्ति यत् २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे बर्कशायरस्य राजस्वं ९३.६५३ अरब अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य ९२.५०३ अरब अमेरिकीडॉलर् इति तुलने, यत् वर्षे वर्षे वृद्धिः अभवत् १.२४%; ११.५९८ अब्ज अमेरिकी डॉलर।

विशिष्टस्थानसमायोजनस्य दृष्ट्या बर्कशायर-संस्थायाः द्वितीयत्रिमासे एप्पल्-कम्पनीयां स्वस्य भागिदारी महत्त्वपूर्णतया विक्रीतवती । कम्पनी प्रथमत्रिमासे ७८९ मिलियनं भागं यावत् आसीत्, तस्मात् द्वितीयत्रिमासे एप्पल्-शेयर-धारकं प्रायः ४० कोटि-भागं यावत् महत्त्वपूर्णतया न्यूनीकृतवती, यत् ४९.३% न्यूनीकृतम्

पूर्वं बर्कशायर-संस्थायाः प्रथमत्रिमासे एप्पल्-शेयर-धारकता १३% न्यूनीकृता, मे-मासे बर्कशायर-नगरस्य वार्षिकसभायां च एतत् करकारणात् इति संकेतं दत्तम् बफेट् इत्यनेन दर्शितं यत् यदि अमेरिकी-सर्वकारः वर्धमानं राजकोषीय-घातं पूरयितुं पूंजी-लाभ-करं च वर्धयितुं आशास्ति तर्हि अस्मिन् वर्षे "एप्पल्-इत्यस्य अल्पमात्रायां विक्रयणं" दीर्घकालं यावत् बर्कशायर-भागधारकाणां लाभाय भविष्यति

अन्तर्राष्ट्रीयअन्तरिक्षस्थानकं प्रति मालवाहनं वितरितुं फाल्कन ९ प्रक्षेपणवाहनं उत्थापयति

चतुर्थे दिनाङ्के रूसी उपग्रहसमाचारसंस्थायाः अनुसारं नासा-संस्थायाः प्रकाशितस्य प्रक्षेपणस्य लाइव-प्रसारणेन ज्ञातं यत् अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति आपूर्तिं वितरितुं "सिग्नस्"-अन्तरिक्षयानं वहन् फ्लोरिडातः फाल्कन् ९ वाहक-रॉकेटं प्रक्षेपितम्

समाचारानुसारं केप कानावेराल् अन्तरिक्षप्रक्षेपणस्थलात् प्रक्षेपणवाहनस्य प्रक्षेपणसमयः ११:०२ अमेरिकीपूर्वतटसमयः अस्ति । पूर्वदिने एव प्रक्षेपणं भवितव्यम् आसीत् किन्तु मौसमस्य कारणात् स्थगितम् ।

प्रतिवेदने उल्लेखितम् अस्ति यत् "सिग्नस्" मानवरहितं अन्तरिक्षयानं मुख्यतया अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकं प्रति अन्नं, मूलभूत-आवश्यकता, वैज्ञानिक-प्रयोग-सामग्री च परिवहनार्थं उपयुज्यते अन्तर्राष्ट्रीय-अन्तरिक्ष-स्थानकस्य योजना अस्ति यत् जल-शुद्धिकरण-प्रौद्योगिक्याः परीक्षणं, शून्य-गुरुत्वाकर्षणे स्टेम-कोशिकानां उत्पादनं, सूक्ष्मजीव-डीएनए-उपरि गुरुत्वाकर्षणस्य प्रभावस्य प्रयोगात्मक-अध्ययनं, यकृतस्य ऊतकस्य वर्धनं इत्यादयः

 [अद्यतनस्य ध्यानं (बीजिंगसमयः)] ।

08:30 जापान जुलाई व्यापक पीएमआई

१७:०० ईयू जून पीपीआई

  [नवीन स्टॉक सदस्यता]।

केमा प्रौद्योगिकी (301611)

सदस्यता कोड: 301611

निर्गमनमूल्यम् : 8.00 युआन/शेयर

जारीकरण पी/ई अनुपात : 44.90

सूचीकरणस्थानं: शेन्झेन् स्टॉक एक्सचेंज

मुख्यव्यापारः उन्नतसिरेमिकसामग्रीघटकानाम् अनुसन्धानविकासः, निर्माणं, विक्रयणं सेवा च तथा च पैन-अर्धचालकसाधनपृष्ठचिकित्सासेवाः।

 वेइहुआ नई सामग्री (603310)

सदस्यता कोड: 732310

निर्गमनमूल्यम् : 17.39 युआन / शेयर

जारीकरण पी/ई अनुपात : 12.26

सूचीकरणस्थानं : शङ्घाई स्टॉक एक्सचेंजस्य मुख्यमण्डलम्

मुख्यव्यापारः उत्तमरासायनिकपदार्थानाम् क्लोरोटोल्यूइनस्य ट्राइफ्लोरोमिथाइलबेन्जीनस्य च श्रृङ्खलायाः अनुसंधानविकासः, उत्पादनं विक्रयणं च।

  【वित्तीय हॉट स्पॉट्स्】

वर्षस्य प्रथमार्धे औद्योगिकफीइ इत्यस्य शुद्धलाभः वर्षे वर्षे २२.०४% वर्धितः

Fii Industrial इत्यनेन अगस्तमासस्य ४ दिनाङ्के २०२४ तमस्य वर्षस्य अर्धवार्षिकप्रदर्शनप्रतिवेदनस्य खुलासाः कृतः ।वर्षस्य प्रथमार्धे परिचालनायः २६६.०९१ अरब युआन् आसीत्, यत् सूचीकृतकम्पनीनां भागधारकाणां कृते वर्षे वर्षे २८.६९% वृद्धिः अभवत् अरब युआन्, वर्षे वर्षे २२.०४% वृद्धिः, प्रतिशेयरं मूलभूतं आयं ०.४४ युआन्;

तास्ली इत्यस्य नियन्त्रणभागधारकः चीनरिसोर्सेस् सन्जिउ इति परिवर्तितः भविष्यति

तास्ली इत्यनेन अगस्तमासस्य ४ दिनाङ्के घोषितं यत् नियन्त्रक-शेयरधारकः तास्ली-समूहः तस्य व्यक्तिभिः सह मिलित्वा कार्यं कुर्वन्तः कम्पनीयाः कुलम् २८% भागं चीन-संसाधन-सञ्जिउ-इत्यस्मै प्रति-शेयरं १४.८५ युआन्-इत्यस्य स्थानान्तरण-मूल्येन, कुल-स्थानांतरण-मूल्येन ६.२१२ अरब-रूप्यकेण च योजनां कृतवन्तः युआन् । तदतिरिक्तं तास्ली समूहः चीन रिसोर्सेज सञ्जिउ इत्यस्मै स्थानान्तरितस्य भागस्य पञ्जीकरणतिथितः परं तास्ली इत्यस्य ५% भागस्य अनुरूपं मताधिकारं त्यक्तुं सहमतः, येन तस्य नियन्त्रितमतदानस्य अनुपातः १२.५००८% अधिकः न भविष्यति । ; लेनदेनस्य समाप्तेः अनन्तरं कम्पनीयाः नियन्त्रणभागधारकः चीनसंसाधनसञ्जु इति परिवर्तितः भविष्यति, वास्तविकः नियन्त्रकः च चीनसंसाधनरूपेण परिवर्तितः भविष्यति तस्मिन् एव दिने घोषितं यत् स्टॉक एक्स्चेन्ज इत्यत्र आवेदनं कृत्वा कम्पनीयाः शेयर्स् २०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के (सोमवासरे) मार्केट् उद्घाटनात् पुनः व्यापारं आरभेत

*एसटी मेइजी इत्यस्य शेयर् समाप्तं कृत्वा सूचीतः विमोचनं कृतम्

*एसटी मेजी इत्यनेन अगस्तमासस्य ४ दिनाङ्के घोषणा जारीकृता, कम्पनीयाः शेन्झेन् स्टॉक एक्सचेंजस्य "डालियन मेइजी एजुकेशन टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य स्टॉक्स् इत्यस्य सूचीकरणस्य समाप्तेः निर्णयः" २९ जुलाई २०२४ दिनाङ्के प्राप्तः, कम्पनीयाः शेयर्स् बन्दाः भविष्यन्ति 16 मे, 2024 तः 13 जून पर्यन्तं विंशतिव्यापारदिनानां दैनिकं स्टॉकसमापनमूल्यं 1 युआनतः न्यूनम् आसीत्, येन शेन्झेन्-स्टॉक-एक्सचेंजस्य "स्टॉक-सूची-नियमानाम् ( २०२४ तमे वर्षे संशोधितम्)" स्टॉकानां सूचीकरणस्य समाप्तिः । कम्पनीयाः भागाः २०२४ तमस्य वर्षस्य अगस्तमासस्य ५ दिनाङ्के विसूचिताः भविष्यन्ति, तेषां सूचीविच्छेदनकालस्य प्रवेशः न भविष्यति ।

*एसटी शेन्टियन झिन्पी नियमानाम् उल्लङ्घनं कृत्वा ४० लक्षं युआन् दण्डं दातुं योजनां करोति

*एसटी शेन्टियन इत्यनेन अगस्तमासस्य ४ दिनाङ्के सायं घोषणा कृता यत् कम्पनीं सम्बन्धितपक्षं च शेन्झेन् प्रतिभूतिनियामकब्यूरोद्वारा जारीकृतं "प्रशासनिकदण्डपूर्वसूचना" हालमेव प्राप्तवती अस्ति। कम्पनीयाः अवैधतथ्यानां शङ्का यथा आवश्यकतानुसारं गारण्टीविषयाणां प्रकटीकरणं न करणीयम् इति ज्ञातस्य अनन्तरं शेन्झेन् प्रतिभूतिनियामकब्यूरो निर्णयं कर्तुं योजनां कृतवान् यत्: कम्पनीं सुधारं कर्तुं आदेशं दातुं, चेतावनीम् दातुं, ४० लक्षं युआन् दण्डं च आरोपयितुं ;

एशिया संयुक्तविकासः २०२१ तमस्य वर्षस्य वार्षिकप्रतिवेदने मिथ्या अभिलेखानां कृते २० लक्षं दण्डं दातुं योजनां करोति

यालियन डेवलपमेण्ट् इत्यनेन अगस्तमासस्य ४ दिनाङ्के घोषितं यत् २०२१ तमस्य वर्षस्य वार्षिकप्रतिवेदने मिथ्या अभिलेखानां कारणात् कम्पनीं प्रति चेतावनीम् अददात्, २० लक्षं युआन् दण्डं च दातुं निर्णयं कृतवान् . एशिया यूनाइटेड् डेवलपमेण्ट् इत्यस्य शेयर्स् इत्यस्य व्यापारः अगस्तमासस्य ५ दिनाङ्के मार्केट् उद्घाटितस्य एकदिनस्य कृते स्थगितः अस्ति, अगस्तमासस्य ६ दिनाङ्के पुनः व्यापारः आरभ्यते। तस्मात् दिवसात् आरभ्य कम्पनीयाः स्टॉक् अन्यजोखिमचेतावनीनां अधीनः अस्ति ५% पर्यन्तम् ।

लायनहेड् शेयर्स् इत्यस्मै शान्क्सी सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यस्मात् चेतावनीपत्रं प्राप्तम्

लायनहेड् इत्यनेन अगस्तमासस्य ४ दिनाङ्के घोषितं यत् कम्पनीं प्रासंगिककर्मचारिणश्च अद्यैव शान्क्सी सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यस्मात् चेतावनीपत्रं प्राप्तवन्तः। कम्पनीयाः वार्षिकप्रतिवेदने वित्तीयदत्तांशस्य अशुद्धप्रकाशनं तथा च आवश्यकतानुसारं सम्बन्धितपक्षैः निधिकब्जेनसम्बद्धानां विषयाणां प्रकटीकरणं न कृतम् इत्यादीनि अनियमितानि आसन् शान्क्सीप्रतिभूतिनियामकब्यूरो इत्यनेन कम्पनीं प्रति चेतावनीपत्राणि निर्गत्य पर्यवेक्षणीयप्रबन्धनपरिहाराः करणीयाः इति निर्णयः कृतः प्रासंगिक कार्मिक।