समाचारं

अमेरिकीमाध्यमाः : शोधं ज्ञायते यत् "अटलाण्टिक मेरिडियनल ओवरटर्निंग् सर्कुलेशन" २०३० तमे दशके आरभ्य पतनं भवितुम् अर्हति

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्रोतः - ग्लोबल टाइम्स्

[Global Times Comprehensive Report] तृतीये दिने CNN इत्यस्य प्रतिवेदनानुसारं नवीनतमेन वैज्ञानिकसंशोधनेन ज्ञातं यत् अटलाण्टिकस्य वर्तमानव्यवस्थायाः प्रमुखः भागः "Atlantic Meridional Overturning Circulation" इति २०३० तमे दशके परिवर्तनं भवितुम् अर्हति वैश्विकजलवायुस्य कृते विनाशकारी परिणामाः।


नवीनतमेन वैज्ञानिकसंशोधनेन ज्ञातं यत् "अटलाण्टिक मेरिडियनल ओवरटर्निंग् सर्कुलेशन" २०३० तमे दशके आरभ्य पतनं भवितुम् अर्हति । स्रोतः - सीएनएन

"अटलाण्टिक मेरिडियनल ओवरटर्निंग सर्कुलेशन" इति "समुद्रवाहकमेखला" इति नाम्ना प्रसिद्धः पृथिव्याः महत्त्वपूर्णजलवायुविनियमनप्रणालीषु अन्यतमः अस्ति अस्य मुख्यं कार्यं दक्षिणगोलार्धात् विषुववृत्तीयउष्णकटिबंधीयक्षेत्रेभ्यः च उष्णसमुद्रजलं, तापं, लवणं च परिवहनं भवति उत्तरे अटलाण्टिकमहासागरः शीतलीकरणानन्तरं शीतलतरं, लवणतरं जलं दक्षिणदिशि पुनः परिवहनं करोति, वैश्विकजलवायुस्य सन्तुलनं स्थापयितुं चक्रं पुनरावृत्तिं करोति परन्तु मानवनिर्मितजलवायुपरिवर्तनेन समुद्रस्य तापमानस्य वर्धनेन लवणतायाः क्षतिस्य च कारणेन अन्तिमेषु वर्षेषु एषा मेरिडियनसञ्चारव्यवस्था दुर्बलतां प्राप्नोति, तस्य पूर्णपतनस्य महत् जोखिमं च अस्ति अधुना एव पत्रिकासमीक्षायै प्रस्तूयमाणः अयं शोधपरिणामः अत्यन्तं उन्नतवैज्ञानिकप्रतिमानद्वारा भविष्यवाणीं करोति यत् "अटलाण्टिकमेरिडियनल ओवरटर्निंग् सर्कुलेशन" २०३७ तः २०६४ पर्यन्तं पतनस्य सम्भावना अधिका अस्ति

"मेरिडियन-सञ्चारस्य" पतनस्य प्रभावः वैश्विकः अस्ति, यथा आर्कटिक-हिमस्य दक्षिणदिशि दक्षिण-इंग्लैण्ड-पर्यन्तं विस्तारः, अमेजन-वर्षावनस्य ऋतुः पूर्णतया विपर्यस्तः भविष्यति parts of Asia अधुना अपेक्षया अधिकं शीतलं तापमानं भविष्यति तस्मिन् एव काले ग्रीनलैण्ड्-देशस्य हिमपातस्य द्रवणस्य अनन्तरं मुक्तजलस्य बृहत् परिमाणं सम्पूर्णस्य परिसञ्चरणव्यवस्थायाः पतनं अपि त्वरयितुं शक्नोति "एतत् वस्तुतः चिन्ताजनकम् अस्ति," इति अध्ययनस्य प्रतिभागी जेनेवान् वेस्टेन्, नेदरलैण्ड्देशस्य उट्रेक्ट् विश्वविद्यालये समुद्रेषु वायुमण्डलेषु च शोधकर्त्ता अवदत् "मानवनिर्मितजलवायुपरिवर्तनं सर्वान् नकारात्मकान् प्रभावान् निरन्तरं करिष्यति, यथा अधिकानि तापतरङ्गाः। , अनावृष्टिः, जलप्रलयः च . यदि पुनः अटलाण्टिक-मेरिडियन-ओवरटर्निंग्-सञ्चारः पतति तर्हि वैश्विकजलवायुः अधिकं विकृतः भविष्यति।" (लुक्)