समाचारं

सुरुचिपूर्णाः उच्चस्तरीयाः धूसराः स्थिरजीवनकार्यं |

2024-08-05

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



ब्रिटिशद्वीपसमूहस्य दक्षिणपश्चिमकोणे अद्वितीयशान्तिवैभवेन सह कॉर्नवाल-नगरं असंख्यकलाकारानाम् प्रेरणास्रोतः अभवत् समुद्रवायुना लाडिते प्राचीन-आख्यायिकाभिः प्रविष्टे अस्मिन् भूमिभागे स्वस्य स्थिरजीवनचित्रकलाविद्यालयस्य कृते प्रसिद्धा समकालीनकलाकारः सोनिया बार्टन् शान्ततया स्वस्य कलात्मकपुष्पाणि पुष्पयति एडिन्बर्ग्-लण्डन्-नगरयोः सेण्ट्रल् कॉलेज् आफ् आर्ट् इत्यस्मात् ललितकलायां स्नातकोत्तरपदवीं प्राप्तवती सा न केवलं शास्त्रीयकलानां सारं उत्तराधिकारं प्राप्तवती, अपितु कालस्य तरङ्गे अद्वितीयदृष्टिकोणैः, तकनीकैः च स्थिरजीवनचित्रकलायां नूतनानां सीमानां अन्वेषणं कृतवती



सोनिया बार्टन् इत्यस्याः कृतीः प्रथमदृष्ट्या जनाः अवर्णनीयं शान्तिं, सामञ्जस्यं च अनुभवन्ति । सा मृदुवर्णपैलेट्-प्रयोगं रोचते . एतादृशस्य वर्णनिर्माणस्य अन्तर्गतं चित्राणि जीवनं दत्तवन्तः इव दृश्यन्ते, शान्ततया स्वकथां कथयन्ति, दर्शकं चञ्चलतायाः दूरं आध्यात्मिकनिवासस्थानं प्रति नेति



पारम्परिकं स्थिरजीवनचित्रेषु विपरीतम्, सोनिया बार्टन् चतुराईपूर्वकं अन्तरिक्षस्य सीमां भङ्गयितुं समतलदृष्टिकोणस्य उपयोगं करोति । तस्याः कैनवासेषु वस्तुनः त्रिविमैः सीमिताः न भवन्ति, अपितु प्रायः समतलरूपेण प्रस्तुताः भवन्ति, तथापि सूक्ष्मपरिवर्तनद्वारा गभीरताम्, स्तरीकरणं च प्रकाशयन्ति एषा प्रक्रियाविधिः न केवलं दर्शकस्य दृश्य-अभ्यासान् आव्हानं करोति, अपितु जनान् वस्तुनां अस्तित्वस्य विषये चिन्तयितुं प्रेरयति । प्रत्येकं वस्तु नूतनं जीवनं दत्तं इव दृश्यते ते स्थिराः साजसज्जाः न सन्ति, अपितु अतीतं वर्तमानं च, वास्तविकतां काल्पनिकं च संयोजयति सेतुः अभवन् ।



विशेषतया यत् आश्चर्यजनकं तत् अस्ति यत् सोनिया बार्टन् इत्यस्याः कृतीषु वस्तूनि सर्वदा कैनवासस्य उपरि "चलन्ति" इव दृश्यन्ते, तेषां पूर्वस्य अस्तित्वस्य लेशान् त्यक्त्वा। एते लेशाः, उपशम-रूपेण, बनावट-आकार-रूपेण, उत्कीर्ण-रेखा-प्रतिमान-रूपेण च, वस्तु-रूपस्य अमूर्त-आसवनं, कालस्य व्यतीतस्य गहन-अभिलेखाः च सन्ति सुकुमार-ब्रश-कार्यं, उत्तम-प्रविधिभिः च सा कस्यचित् वस्तुनः क्षणं अनन्तकालं यावत् स्थगयति, येन दर्शकाः कालस्य भारं, तापमानं च अनुभवन्ति एतानि "चलितानि" वस्तूनि न केवलं चित्रस्य अभिव्यञ्जकशक्तिं समृद्धयन्ति, अपितु जनान् काल्पनिकतायाः कल्पनायाश्च पूर्णे कलाजगति अनैच्छिकरूपेण निमग्नाः भवन्ति



सोनिया बार्टन् इत्यस्याः कलात्मका अवधारणा कौशलस्य प्रदर्शनात्, रूपस्य नवीनतायाः च दूरं गच्छति । कला आत्मायाः दर्पणं, भावविचारयोः प्रत्यक्षं अभिव्यक्तिः इति सा दृढतया मन्यते । तस्याः कृतीषु प्रत्येकं विवरणे गहनविचाराः, भावाः च सन्ति । स्थिरजीवनस्य विस्तृतचित्रणद्वारा सा जनानां वस्तुनां च, वस्तुनां च अन्तरिक्षस्य च, अन्तरिक्षस्य कालस्य च जटिलसम्बन्धान् अन्वेषयति, एते सम्बन्धाः अस्माकं बोधं संज्ञानं च कथं प्रभावितयन्ति इति च तस्याः कृतीः जीवनविवरणानां तीक्ष्णं ग्रहणं, मानवस्य अस्तित्वस्य स्थितिविषये गहनचिन्तनानि च सन्ति ।



ज्ञातव्यं यत् सृजनात्मकप्रक्रियायाः कालखण्डे सोनिया बार्टन् अपि सीमापारं विभिन्नकलाक्षेत्रेभ्यः तत्त्वानि एकीकृत्य सक्रियरूपेण प्रयतते सा त्रिविमशिल्पभावं वास्तुकलाभावं च आकर्षयति, कुशलतया च तान् समतलचित्रेषु एकीकृत्य नूतनं दृश्यानुभवं निर्माति तस्मिन् एव काले सा कलासृष्टौ आधुनिकप्रौद्योगिक्याः प्रभावे अपि ध्यानं ददाति, कलात्मकव्यञ्जनस्य नूतनानां सम्भावनानां अन्वेषणार्थं डिजिटलप्रौद्योगिक्याः नूतनमाध्यमपद्धतीनां च उपयोगं करोति इयं सीमापार-एकीकरण-अभ्यासः न केवलं तस्याः कलात्मक-दृष्टि-विस्तारं करोति, अपितु समकालीन-कलानां विकासे नूतन-जीवन्ततां अपि प्रविशति ।

































चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।