समाचारं

ताजा तथा सुरुचिपूर्ण, गहन कलात्मक अवधारणा सहित︱मिंग के उत्तरार्धे तथा प्रारम्भिक किङ्ग् राजवंशेषु चा शिबियाओ द्वारा प्रसिद्ध लघु परिदृश्य चित्र

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



झा शिबियाओ (१६१५-१६९८), सौजन्यनाम एर्झान्, मेइहे सैनरेन् इति अपि ज्ञायते, सः मिंग-वंशस्य उत्तरार्धे, किङ्ग्-वंशस्य प्रारम्भिके च प्रसिद्धः सुलेखकारः, चित्रकारः, कविः च आसीत् सः अशांतयुगे जीवति स्म । प्रारम्भिकवर्षेषु चा शिबियाओ आधिकारिकवृत्तिद्वारा स्वस्य महत्त्वाकांक्षायाः साकारीकरणस्य आशां कुर्वन् साम्राज्यपरीक्षायां भागं गृहीतवान् तथापि दुर्भाग्यस्य कारणात् अन्ततः सः पर्वत-वनेषु एकान्तवासं कर्तुं, सुलेख-चित्रकलायां च समर्पयितुं चितवान् । स्वस्य अन्तः अवरोधं च लेखनीमसिभिः व्यज्यते।



चा शिबियाओ इत्यस्य लघु परिदृश्यचित्रं ताजगीं, लालित्यं, गहनकलासंकल्पना च इति कारणेन प्रसिद्धाः सन्ति । सः युआन् राजवंशस्य चतुर्णां स्वामीनां (हुआङ्ग गोङ्गवाङ्ग, वू जेन्, नी ज़ान्, वाङ्ग मेङ्ग्) तथा च डोङ्ग किचाङ्ग् इत्यनेन गभीररूपेण प्रभावितः आसीत् आवेदनपत्रं"। तस्य कृतीषु परिदृश्यानि केवलं प्राकृतिकदृश्यानां प्रतिनिधित्वं न भवन्ति, अपितु कलाकारस्य भावनां दर्शनं च समावेशयन्ति, आध्यात्मिकं पोषणं आध्यात्मिकं गन्तव्यं च भवन्ति
चा शिबियाओ शुष्कब्रशस्य, घर्षणस्य च उपयोगे उत्तमः अस्ति, शुष्क-आर्द्र-मसियोः क्रमेण च, दृश्य-प्रभावं निर्माति, यः प्रबलः, उष्णः च भवति तस्य चित्राणां रचना सरलं तथापि स्तरितं भवति, प्रायः दूरस्थपर्वतान्, जलस्य समीपे, विरलवनमार्गान् च तत्त्वरूपेण उपयुज्यते चतुरविन्यासद्वारा सीमितचित्रस्थानं अनन्तकलासंकल्पना दर्शयति वर्णप्रयोगे सः लघुवर्णान्, सुरुचिपूर्णान् च स्वरान्, मुख्यतया मसिः, प्रक्षालनं च प्राधान्येन पश्यति, यदा कदा लघुवर्णानां उपयोगेन चित्राणि सजीवं आकर्षणं न नष्टं कृत्वा नवीनं परिष्कृतं च करोति























चित्राणि ग्रन्थाः च अन्तर्जालतः आगच्छन्ति, प्रतिलिपिधर्मः च मूललेखकस्य एव ।

प्रस्थानपूर्वं "प्रसिद्धकलाचित्रम्" इत्यादीनां सुन्दरलेखानां विषये अधिकं ध्यानं ददातु ये पठनीयानि सन्ति।