समाचारं

तैजस! झेङ्ग किन् इत्यस्य सांस्कृतिकसृष्टि-इतिहासः स्वर्णं प्राप्नोति! चीनस्य “टेनिस-अर्थव्यवस्था” उड्डीयेत वा ?

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन-सिङ्गापुर जिंग्वेई, अगस्त ४ (झेङ्ग यिजिया, लिन् वान्सी, यान् शुक्सिन्, प्रशिक्षुः ली यिमेङ्ग) सद्यः समाप्ते पेरिस ओलम्पिक टेनिस महिला एकल अन्तिमपक्षे चीनीयः खिलाडी झेङ्ग किन्वेन् स्वप्रतिद्वन्द्विनं पराजयित्वा स्वर्णपदकं प्राप्तवान्, चीनीयटेनिस-इतिहासस्य निर्माणं कृतवान् .

तृतीयस्य, बीजिंगसमयस्य प्रातःकाले आयोजिते ओलम्पिकटेनिसमिश्रितयुगलस्य अन्तिमपक्षे चीनीयसंयोजनेन झाङ्ग झिझेन्/वाङ्ग ज़िन्युः रजतपदकं प्राप्तवान्, अस्मिन् स्पर्धायां चीनीयटेनिस-इतिहासः अपि निर्मितवान्

एकस्मिन् दिने द्विवारं इतिहासं रचयित्वा चीनस्य "टेनिस-अर्थव्यवस्थायाः" उड्डयनं कर्तुं साहाय्यं कर्तुं शक्यते वा?

"टेनिसज्वर" अत्र अस्ति!

"अद्यतन-पेरिस्-ओलम्पिक-क्रीडायाः कारणात् खलु बीजिंग-नगरस्य टेनिस्-प्रशिक्षण-संस्थायाः एकः कर्मचारी अवदत् । प्रशिक्षणसंस्थायाः सम्प्रति बीजिंगनगरे १६ भण्डाराः सन्ति, अपरः अपि उद्घाटनस्य सज्जतां कुर्वन् अस्ति । चीन-सिङ्गापुर-जिंग्वेइ इत्यनेन दृष्टं यत् प्रशिक्षणसंस्थायाः नवीनतम-अनलाईन-प्रचारे झेङ्ग-किन्वेन्-इत्यस्य अन्तिम-पर्यन्तं गमनस्य एकः फोटो प्रकाशितः, तस्य सह पाठः बृहत्-फॉन्ट्-मध्ये लिखितः आसीत् यत् चीनीय-टेनिस्-क्रीडायां नूतनवर्षस्य उत्सवः भवति!

अन्तिमेषु वर्षेषु चीनदेशे टेनिस-प्रेमिणां संख्या दिने दिने वर्धमाना अस्ति ।

"यस्मिन् क्षणे अहं कन्दुकं मारितवान् तत् वस्तुतः रोमाञ्चकारी आसीत्, तस्मिन् क्षणे सर्वं दबावं मुक्तम् इव आसीत्" इति नूतनः टेनिस्-उत्साही ली मिङ्ग् अवदत् । अस्मिन् वर्षे जूनमासे कार्ये सा सम्यक् न गच्छति इति कारणतः तस्याः सखी तां टेनिस-अनुभव-वर्गे नीतवती, तदा आरभ्य सा नियन्त्रणात् बहिः अस्ति सम्प्रति सा अग्रहैण्ड्-बैकहैण्ड्-योः मध्ये स्विचिंग्, समीचीन-प्रहार-बिन्दु-अन्वेषणं, ऋजु-तिर्यक्-रेखायोः मध्ये स्विचिंग् इत्यादीनि कौशल्यं ज्ञातवती अस्ति

हेनान्-नगरस्य लियू वेइ नामकः छात्रः एव टेनिस्-क्रीडां आरब्धवान्, अधुना विद्यालयस्य टेनिस्-दले सम्मिलितः अस्ति । "प्रथमं टेनिस् क्रीडां आरब्धवान् एकवर्षात् अधिकं गतम्। टेनिस् वस्तुतः रोचकम् अस्ति। टेनिस् क्रीडनात् पूर्वं अहं फुटबॉल, बैडमिण्टन, वॉलीबॉल इत्यादीनां क्रीडां कृतवान्। पश्चात् टेनिस-क्रीडायाः सम्पर्कं प्राप्तस्य अनन्तरं मम केवलं रोचते, इच्छुकः च आसीत् तस्मिन् समर्पयितुं टेनिस-क्रीडा मया बहु लाभः प्राप्तः” इति ।

अन्तर्राष्ट्रीयटेनिससङ्घेन प्रकाशितस्य "ग्लोबलटेनिस् रिपोर्ट् २०२१" इत्यस्य अनुसारं २०२१ तमे वर्षे टेनिस्-क्रीडायां ८७.१८ मिलियनं जनाः भागं गृह्णन्ति ।चीन-देशः विश्वे १९.९२ मिलियन-जनानाम् सह टेनिस्-प्रतिभागिनां द्वितीयः सर्वाधिकः अस्ति, संयुक्त-सङ्घस्य पश्चात् द्वितीयः राज्येषु, विश्वस्य कुलटेनिसजनसंख्यायाः २२.९% जनाः सन्ति । तस्मिन् एव काले चीनदेशः अपि टेनिस्-क्रीडाङ्गणानां संख्यायाः दृष्ट्या विश्वे द्वितीयस्थाने अस्ति, ४९,७६७ यावत् । टेनिस्-प्रशिक्षकाः ११,३५० जनानां सह विश्वे पञ्चमस्थाने सन्ति ।

मेइटुआन्-दत्तांशैः ज्ञायते यत् अस्मिन् वर्षे जुलैमासात् आरभ्य "टेनिस्" इत्यस्य अन्वेषणस्य मात्रा वर्षे वर्षे ६०% अधिकं वर्धिता अस्ति शङ्घाई, बीजिंग, शेन्झेन्, चेङ्गडु, ग्वाङ्गझौ च उपभोक्तारः टेनिसस्य अन्वेषणे सर्वाधिकं लोकप्रियाः सन्ति । तथा 25 तः 35 वर्षाणां मध्ये उपभोक्तारः सर्वाधिकं भागं गृह्णन्ति तस्मिन् एव काले टेनिस-अनुभव-पाठ्यक्रमाः त्रैमासिक-टेनिस-प्रशिक्षण-पाठ्यक्रम-सङ्कुलाः च मञ्चे उत्तमं विक्रीयन्ते, तथा च टेनिस-सम्बद्धानां समूह-क्रय-आदेशानां संख्यायां 172% वर्ष- on-year इति ।

टेनिस-क्रीडाङ्गणस्य आरक्षणं त्वरित-आधारेण भवति

टेनिस्-समूहानां संख्या क्रमेण वर्धमाना अस्ति, स्थलानां माङ्गल्यम् अपि वर्धमानम् अस्ति । "ग्रीष्मकालः अस्ति, दिवा अन्तः बहिः रात्रौ च टेनिस-क्रीडाङ्गणानि बुकं कर्तुं कठिनम् अस्ति एकः टेनिस-प्रशंसकः एतावत् "प्रतीक्षितवान्" ।

चीन-सिङ्गापुर-जिंग्वेई इत्यनेन क्रीडासेवा-एप् "जिउशी स्पोर्ट्स्" इत्यत्र दृष्टं यत् शङ्घाई-जियान्क्सिया-टेनिस्-केन्द्रे ८ मानक-बहिःस्थलानि, केन्द्रीय-मानक-टेनिस्-क्रीडाङ्गणं च अस्ति, प्रतिदिनं प्रातः ६ वादनात् आरभ्य आरक्षणार्थं कुलम् १६ सत्राणि उपलभ्यन्ते एकघण्टायाः आरक्षणस्य मूल्यं ३० युआन् तः २२० युआन् यावत् आरभ्यते । चीन-सिङ्गापुर-जिंग्वेई-नगरस्य आँकडानुसारं अगस्त-मासस्य २ दिनाङ्कात् ९ अगस्तपर्यन्तं टेनिस-केन्द्रस्य नव-क्रीडाङ्गणाः मूलतः सायं ५ वादनतः रात्रौ ९ वादनपर्यन्तं पूर्णतया बुक् कृताः आसन्, येषु ग्रे-वर्णीयं "विक्रीतम्" इति स्थितिः दृश्यते

शङ्घाई पुडोङ्ग विकासबैङ्क प्राच्यक्रीडाकेन्द्रे ३ बहिः टेनिसक्रीडाङ्गणानि सन्ति प्रतिदिनं प्रातः ९ वादनात् आरभ्य आरक्षणार्थं कुलम् १३ क्रीडाः उपलभ्यन्ते । द्वितीयतः ९ पर्यन्तं त्रयः बहिः टेनिस-क्रीडाङ्गणाः अपराह्ण ३ वादनतः ९ वादनपर्यन्तं पूर्णतया बुकिंगं कृतवन्तः, प्रातः ९ वादनतः ११ वादनपर्यन्तं च सत्राणि मूलतः "विक्रयितानि" आसन्

इण्डोर टेनिस-क्रीडाङ्गणानि अपि अधिकं बुकं भवन्ति । ज़ुजियाहुइ-क्रीडा-उद्याने विल्सन-टेनिस्-क्रीडाङ्गणेषु त्रीणि इण्डोर-टेनिस्-क्रीडाङ्गणानि चत्वारि बहिः-टेनिस-क्रीडाङ्गणानि च सन्ति । द्वितीयदिने चीन-सिङ्गापुर-जिंग्वेइ-इत्यनेन क्रीडास्थल-आरक्षण-मञ्चे "युएडुओडुओ" इत्यत्र दृष्टं यत् बीजिंग-स्टार-टेनिस्-क्लबे (हॉप्सन-स्टार-क्रीडा-केन्द्र-भण्डारः) द्वितीय-दिनाङ्कात् चतुर्थ-दिनाङ्कपर्यन्तं, प्रातः ६ वादनतः रात्रौ १० वादनपर्यन्तं, सर्वेषां सत्राणां बुकिंगं कृतम् अस्ति । पूर्ण।

स्थलानि "कठिनं ग्रहीतुं" सन्ति तस्मिन् एव काले टेनिस-क्रीडाङ्गणानि अपि स्वमूल्यानि समायोजयन्ति । बीजिंग-टेनिस्-उत्साहिनां मध्ये अतीव लोकप्रियं चाओयाङ्ग-पार्क-टेनिस्-केन्द्रम् अस्मिन् वर्षे एप्रिल-मासे घोषितवान् यत् प्राइम-समये (प्रतिसप्ताह-दिने १६:०० वादनस्य अनन्तरं सप्ताहान्ते अवकाश-दिनेषु च सर्वं दिवसं) बहिः स्थलानां मूल्यं न्यूनतम- १२० युआन् प्रतिघण्टां १४० युआन् यावत्, केन्द्रीयस्थलेषु प्राइम टाइम् मध्ये मूल्यं न्यूनतमं ३२० युआन् प्रतिघण्टातः ३६० युआन् यावत् वर्धितम् ।

मूल्यवृद्ध्या अपि टेनिस-क्रीडाङ्गणं बुकं कुर्वतां जनानां अनन्तधारा अस्ति । चीन-सिङ्गापुर-जिंग्वेइ-इत्यनेन चाओयाङ्ग-पार्क-टेनिस्-केन्द्रस्य आरक्षण-एप्लेट्-मध्ये दृष्टं यत् सम्प्रति अगस्त-मासस्य ५ दिनाङ्कपर्यन्तं टेनिस-केन्द्रं आरक्षितुं शक्यते, प्रतिदिनं १९:०० वादनानन्तरं सर्वाणि बहिः स्थलानि पूर्णतया बुकं भवन्ति

"ग्रीष्मकाले टेनिस् क्रीडन्तः जनाः बहु सन्ति, अस्माकं स्थले लोकप्रियसमयविभागं ग्रहीतुं आवश्यकम्। आरक्षणं प्रायः त्रयः दिवसाः पूर्वमेव, प्रातः ६ वादने, उद्घाट्यते" इति चाओयाङ्ग पार्क टेनिस् केन्द्रस्य एकः कर्मचारी अवदत्।

चाओयाङ्ग-उद्यानस्य अतिरिक्तं बीजिंग-शङ्घाई-ग्वाङ्गडोङ्ग-हुबेइ-आदिषु स्थानेषु टेनिस्-क्रीडाङ्गणानां मूल्यानि अस्मिन् वर्षे एव वर्धितानि सन्ति । यथा, गुआङ्गडोङ्ग-देशस्य ज़ुहाई-नगरस्य एकस्मिन् टेनिस-केन्द्रे केन्द्र-अदालतस्य मूल्यं प्रतिघण्टां २००० युआन्-तः ३,००० युआन्-पर्यन्तं वर्धितम्; , इत्यादि।

ब्राण्ड् टेनिस अर्थव्यवस्थां लक्ष्यं कुर्वन्ति

टेनिस-क्रीडायाः लोकप्रियतायाः कारणात् उपभोगः अपि वर्धितः अस्ति । बीजिंगनगरे निवसन् गुओगुओ (छद्मनाम) वर्षत्रयं यावत् गोल्फक्रीडां कुर्वन् अस्ति, अस्मिन् वर्षे क्लबे २० एकतः बहुपर्यन्तं टेनिस्-पाठानां कृते पञ्जीकरणं कृतवान् सा चीन-सिङ्गापुर-जिंग्वेइ-इत्यस्य कृते काश्चन गणनाः अकरोत्, कुलम् २० टेनिस्-पाठाः सन्ति, प्रत्येकं पाठः २ घण्टाः भवति, वार्षिकं शिक्षणं च ६,००० युआन्-अधिकं भवति, यत् प्रतिपाठं ३०० युआन्-अधिकं भवति उपकरणानां दृष्ट्या मुख्यव्ययः रैकेट्, स्नीकर्, गोल्फ् बैग्स्, रैकेट् ताराः, तथैव वस्त्राणि, टोप्याः च सन्ति । प्रथमवर्षे प्रायः ३००० युआन् निवेशः अभवत् ।

अन्येषां क्रीडाणां तुलने अस्मिन् क्षेत्रे टेनिस्-स्थलानि न्यूनानि, प्रशिक्षकाः न्यूनाः च इति गुओगुओ अवदत् । बीजिंग-नगरस्य टेनिस-क्रीडाङ्गणानि तुल्यकालिकरूपेण विकीर्णानि सन्ति, कदाचित् भवन्तः टैक्सी-यानं आगत्य आगत्य गन्तुं अर्हन्ति, परिवहनव्ययः अपि व्ययः भवति ।

"एतत् मम तृतीयं वर्षं टेनिसक्रीडायाः। अहं प्रतिवर्षं टेनिसक्रीडायां औसतेन प्रायः ८,००० युआन् व्यययामि, यत् अतीव लघु अस्ति। ये जनाः एकत्र क्रीडन्ति ते प्रति रैकेट् द्वौ त्रीणि सहस्राणि युआन् व्यययन्ति। केषाञ्चन जनानां केवलं चत्वारि पञ्च वा युग्मानि सन्ति स्नीकर्स् न्यूनातिन्यूनं द्वौ रैकेट्, मम केवलं द्वौ जूतायुगलौ एकः रैकेट् च परिचयः।”

चीन-सिङ्गापुर-जिंग्वेइ इत्यनेन ज्ञातं यत् वर्तमान-टेनिस्-प्रशिक्षणशुल्के प्रायः पाठ्यक्रमशुल्कं, स्थलशुल्कं च अन्तर्भवति । बीजिंगनगरस्य एकस्य टेनिसप्रशिक्षणसंस्थायाः कर्मचारिणां मते संस्थायाः पाठ्यक्रमाः प्रतिवर्गं प्रायः ३५० युआन् शुल्कं गृह्णन्ति, स्थलशुल्कं सामान्यआरक्षणमूल्यानुसारं पृथक् दातव्यं भवति, लोकप्रियसमयावधिः च १९८ युआन् भवति अन्येन संस्थायाः कथनमस्ति यत् तेषां पाठ्यक्रमशुल्कं प्रतिसत्रं ४५० युआन् भवति, यत्र स्थलशुल्कं च अस्ति ।

प्रमुखाः ब्राण्ड्-संस्थाः अपि चीनीय-टेनिस्-विपण्यं बहुधा लक्ष्यं कुर्वन्ति ।

यथा, २०२२ तमे वर्षे एडिडास्-संस्थायाः आधिकारिकतया घोषणा अभवत् यत् सः चीनीय-टेनिस्-सङ्घस्य आधिकारिकः भागीदारः भविष्यति । एडिडास् इत्यस्य प्रभारी प्रासंगिकः व्यक्तिः चीन-सिङ्गापुर-जिंग्वेइ इत्यस्मै अवदत् यत् चीनीय-टेनिस्-सङ्घस्य सह हस्तं मिलित्वा भविष्यस्य प्रतीक्षां कर्तुं एडिडास्-संस्थायाः प्रमुखेषु उपायासु अन्यतमः अस्ति तथा च चीनीय-बाजारस्य विषये आशावादीः भवितुं निरन्तरं प्रयत्नः कृतः अस्ति एडिडास् इत्यनेन सह क्रीडकः।

अण्टा इत्यस्य सहायककम्पनी FILA इत्यनेन टेनिस् इत्यादिक्रीडासु ध्यानं वर्धयितुं "प्रकाशगृहपरियोजनायाः" आरम्भस्य घोषणा कृता । FILA KIDS बालव्यावसायिकटेनिसक्रियाकलापैः आयोजनैः च सहकार्यं करोति, यत्र FILA KIDS Diamond Cup Youth Tennis Challenge इत्यस्य प्रायोजकत्वं तथा च FILA KIDS Feifan Youth Tennis Challenge इत्यस्य आयोजनं भवति यत् विभिन्नव्यावसायिकस्तरस्य आयुवर्गस्य च टेनिससमूहान् कवरयति।

तदतिरिक्तं टेनिसस्कर्ट् अपि उष्णफैशन-वस्तु अभवत् । २०२२ तमे वर्षे मिउ मिउ इत्यनेन पोलो-शर्ट्-टेनिस्-स्कर्ट्-इत्येतयोः उपयोगेन शो-फ्लोर्-मध्ये टेनिस्-शैल्याः रूपस्य श्रृङ्खला निर्मितवती । तस्मिन् एव वर्षे गुच्ची, एडिडास् च संयुक्तरूपेण टेनिस् स्कर्ट् इत्यादीनां उत्पादानाम् एकां श्रृङ्खलां प्रारब्धवन्तौ । २०२३ तमे वर्षे सेलिन् टेनिस् स्कर्ट् इत्यस्य तत्त्वानि अपि स्वस्य उत्पादेषु समावेशयिष्यति ।

अगस्तमासस्य २ दिनाङ्के विप्शॉप् इत्यस्य आँकडानुसारं जुलैमासात् आरभ्य मञ्चे टेनिस् स्कर्ट् इत्यस्य विक्रयः वर्षे वर्षे ९१% वर्धितः अस्ति । ये टेनिस् स्कर्ट् क्रीणन्ति तेषु १९९५ तमे वर्षात् परं जन्म प्राप्य ०० तः परं जन्म प्राप्यमाणानां क्रयणानां संख्या विशेषतया प्रमुखा अभवत् १९९५ तमे वर्षस्य अनन्तरं जन्म प्राप्यमाणानां टेनिस स्कर्टस्य संख्या वर्षे वर्षे १७९% वर्धिता, संख्या च ०० तः परं जन्म प्राप्य क्रियमाणानां टेनिस-स्कर्ट्-मध्ये वर्षे वर्षे १५५% वृद्धिः अभवत्, यत् अन्येभ्यः आयुवर्गेभ्यः दूरम् अतिक्रान्तम् । भौगोलिकदृष्ट्या प्रथमस्तरीय-नव-प्रथम-स्तरीय-नगरेषु महिलाः टेनिस-स्कर्ट-प्रवृत्तेः विषये ध्यानं ददति क्रीतस्य टेनिसस्कर्टस्य।

LACOSTE (French Crocodile), Wilson (Wilson), Nike, FILA, lululemon, Adidas इत्यादयः क्रीडाब्राण्ड्-संस्थाः अपि टेनिस-स्कर्ट्-विक्रयं कृतवन्तः ।

स्थलानां उपकरणानां च अतिरिक्तं वर्तमानस्य “टेनिस-उन्मादः” सांस्कृतिक-पर्यटन-उपभोगं अपि प्रेरितवान् । "टेनिस्-क्रीडायाः गृहनगरम्" इति हुबेई-प्रान्ते बीजिंग-नगरं १९८० तमे वर्षात् टेनिस्-उद्योगे खननं कुर्वन् अस्ति । तथ्याङ्कानि दर्शयन्ति यत् जिंगशान्-नगरे सम्प्रति ३०० तः अधिकाः मानकीकृताः टेनिस-क्रीडाङ्गणाः सन्ति, एकलक्ष-तः अधिकाः टेनिस-उत्साहिणः च एतत् नगरम् अस्ति यत्र प्रति १०,००० जनानां कृते सर्वाधिकं कोर्ट-सुविधानां अनुपातः अस्ति, देशे च टेनिस-क्रीडायाः सर्वाधिक-प्रवेश-दरः अस्ति

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं २०१७ तमे वर्षे जिंगशान् टेनिस् विशेषता नगरं राज्यक्रीडासामान्यप्रशासनेन अनुमोदितं जातम्, ततः परं राष्ट्रियक्रीडाविश्रामलक्षणनगरस्य पायलटपरियोजनासु अन्यतमं जातम् घटनाः । अन्तिमेषु वर्षेषु जिंगशान्-नगरेण "टेनिस्+" इत्यस्य माध्यमेन अपि पर्यटकाः आकृष्टाः सन्ति

पाङ्गु थिङ्क् टैङ्क् इत्यस्य वरिष्ठः शोधकः जियांग् हान् चीन-सिङ्गापुर-जिंग्वेइ इत्यस्मै अवदत् यत् झेङ्ग किन्वेन् इत्यस्य स्वर्णपदकविजयेन चीनीय-टेनिस्-क्रीडायां बहुषु पक्षेषु सकारात्मकः प्रभावः भविष्यति।

क्रीडा उपभोगस्य क्षेत्रे झेङ्ग किन्वेन् इत्यस्य स्वर्णपदकं चीनदेशे टेनिसस्य लोकप्रियतां प्रभावं च महत्त्वपूर्णतया वर्धयिष्यति। जियाङ्ग हानः अवदत् यत् एतेन सम्बन्धितक्रीडासामग्रीषु सेवासु च उपभोगवृद्धिः भविष्यति। "प्रशंसकाः टेनिस-उपकरणं क्रेतुं, टेनिस-क्रीडां द्रष्टुं, टेनिस-पर्यटन-आदिषु कार्येषु भागं ग्रहीतुं च अधिकं इच्छुकाः भवितुम् अर्हन्ति, येन चीनस्य टेनिस-उद्योगाय पर्याप्तं आर्थिकं लाभं भविष्यति। तत्सह, टेनिस-क्रीडायाः लोकप्रियतायाः सह, तत्सम्बद्धानां क्रीडासामग्रीनिर्मातृणां च सेवाप्रदातारः अपि व्यापकविकासस्थानस्य आरम्भं करिष्यन्ति” इति जियाङ्ग हानः अवदत्।

तदतिरिक्तं जियांग् हानस्य मतं यत् झेङ्ग किन्वेन् इत्यस्य ऐतिहासिकं स्वर्णपदकविजयेन किशोरवयस्कानाम् युवानां च खिलाडयः टेनिस्-क्रीडायां समर्पणार्थं बहु प्रेरिताः भविष्यन्ति, चीनदेशे टेनिस-प्रशिक्षण-संस्थानां संख्या अपि वर्धते |. स्थलनिर्माणस्य दृष्ट्या चीनीयटेनिसस्य विकासं अधिकं प्रवर्धयितुं स्थानीयसरकाराः उद्यमाः च निवेशं वर्धयिष्यन्ति।

 (अधिकं रिपोर्टिंग् सुरागं प्राप्तुं कृपया अस्य लेखस्य लेखकः Zheng Yijia इत्यनेन सह सम्पर्कं कुर्वन्तु: [email protected]) (China-Singapore Jingwei APP)

चीन-सिंगापुर Jingwei द्वारा सर्वाधिकाराः सुरक्षिताः कोऽपि इकाई वा व्यक्तिः लिखितप्राधिकरणं विना अन्यरीत्या पुनरुत्पादनं, उद्धरणं वा उपयोगं कर्तुं वा न शक्नोति।

प्रभारी सम्पादकः : चांग ताओ ली झोंगयुआन