समाचारं

जियायुन् टेक्नोलॉजी तथा प्रासंगिक उत्तरदायी व्यक्तिभ्यः ३० लक्ष युआन् दण्डः कृतः यतः ते समये प्रमुखहानिः प्रकटयितुं असफलाः अभवन्, तथा च कम्पनीयाः लाभप्रदता चिन्ताजनकम् अस्ति

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


अस्माकं वृत्तपत्रस्य (chinatimes.net.cn) संवाददाता Qi Meng इत्यनेन Shenzhen तः रिपोर्टिंग्

अन्यस्याः कम्पनीयाः न्यासस्य प्रकटीकरणस्य विषयेषु दण्डः कृतः अस्ति ।

अगस्तमासस्य प्रथमदिनस्य सायंकाले जियायुन् प्रौद्योगिक्याः (300242.SZ) इत्यनेन घोषितं यत् चीनप्रतिभूतिनियामकआयोगस्य गुआङ्गडोङ्गपरिवेक्षणब्यूरोद्वारा जारीकृतं "प्रशासनिकदण्डपूर्वसूचना" कम्पनीं 31 जुलाई 2024 दिनाङ्के प्राप्तवती यतो हि कम्पनी समये एव प्रमुखहानिः प्रकटयितुं असफलतां प्राप्तवती तथा च सूचनाप्रकटीकरणे कानूनानां नियमानाञ्च उल्लङ्घनस्य शङ्का आसीत्, अतः गुआंगडोङ्ग पर्यवेक्षण ब्यूरो जियायुन् प्रौद्योगिकी तथा तत्सम्बद्धानां कर्मचारिणः चेतयितुं दण्डं च दातुं निर्णयं कर्तुं योजनां करोति।

अस्मिन् विषये अर्थशास्त्री नूतनवित्तविशेषज्ञः च यू फेङ्गहुई इत्यनेन चाइना टाइम्स् इत्यस्य संवाददातारं ज्ञापितं यत् एतेन कम्पनीयाः आन्तरिकप्रबन्धनस्य सूचनाप्रकटीकरणव्यवस्थायां च दोषाः प्रतिबिम्बिताः सन्ति निवेशकाः दुर्बलनिवेशनिर्णयाः करणं।

ज्ञातव्यं यत् अन्तिमेषु वर्षेषु जियायुन् प्रौद्योगिक्याः राजस्वं वर्षे वर्षे न्यूनतां दर्शयति, तस्य सकललाभमार्जिनमपि निरन्तरं न्यूनं भवति, तस्य शुद्धलाभः अपि हानिस्थितौ पतितः अस्ति अस्मिन् विषये अस्माकं संवाददाता जियायुन् प्रौद्योगिक्याः प्रतिभूतिविभागेन सम्बन्धितविषयेषु सम्पर्कं कृतवान्, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्।

महत्त्वपूर्णहानिः शीघ्रं प्रकटयितुं असफलता

१७ मे दिनाङ्के जियायुन् प्रौद्योगिक्याः चीनप्रतिभूतिनियामकआयोगेन (CSRC प्रकरणपञ्जीकरणसङ्ख्या ००६२०२४०१५) जारीकृतं "प्रकरणपञ्जीकरणस्य अधिसूचना" प्राप्ता चीनगणराज्यस्य प्रतिभूतिकानूनम्, चीनगणराज्यस्य प्रशासनिकदण्डकानूनम् इत्यादीनां प्रासंगिककायदानानां नियमानाञ्च अनुसारं चीनप्रतिभूतिनियामकआयोगेन जियायुनप्रौद्योगिक्याः औपचारिकजागृतिं आरभ्यत इति निर्णयः कृतः यतः कम्पनीयाः शङ्का आसीत् सूचनाप्रकटीकरणविनियमानाम् उल्लङ्घनं कुर्वन्।

अद्य जियायुन् प्रौद्योगिक्याः सूचनाप्रकटीकरणकायदानानां नियमानाञ्च उल्लङ्घनस्य शङ्कायाः ​​अन्वेषणं गुआङ्गडोङ्गप्रतिभूतिनियामकब्यूरोद्वारा कृतम् अस्ति। ज्ञातं यत् Shenzhen Jiajie Culture Media Co., Ltd. (अतः "Jiejie Culture" इति उच्यते), Jiayun Technology इत्यस्य सहायककम्पनी, दुर्भाग्येन 2021 तमे वर्षे आयोजितस्य C-LOUD Music Carnival इत्यस्य आयोजनस्य समये प्रमुखं वित्तीयहानिम् अनुभवति स्म २०२१ तमस्य वर्षस्य डिसेम्बर्-मासस्य १४ दिनाङ्के जियायुन्-प्रौद्योगिक्याः घोषणायाः अनुसारं २०२१ तमस्य वर्षस्य अक्टोबर्-मासे जियाजी-संस्कृतेः एकमासस्य हानिः ६८.२४८ मिलियन-युआन्-पर्यन्तं आसीत्, मासस्य अन्ते यावत् सञ्चितहानिः ७०.६३२४ मिलियन-युआन्-पर्यन्तं अभवत् इयं हानिराशिः जियायुन् प्रौद्योगिक्याः २०२० तमे वर्षे लेखापरीक्षितस्य शुद्धलाभस्य -३६१ मिलियन युआन् इत्यस्य निरपेक्षमूल्येन १९.५६% भागं भवति ।

चीनगणराज्यस्य प्रतिभूतिकानूनस्य अनुच्छेद 80, अनुच्छेद 2, मद 5 तथा "सूचीकृतकम्पनीनां सूचनाप्रकटीकरणस्य प्रशासनस्य उपायाः" (CSRC आदेश सं .182), जियायुन् प्रौद्योगिक्याः दायित्वं वर्तते यत् सः एतादृशी महत्त्वपूर्णहानिसूचनाः शीघ्रमेव जनसामान्यं प्रति प्रकटयितुं शक्नोति।

परन्तु जियायुन् प्रौद्योगिक्याः नियमानाम् अनुपालने असफलता अभवत् तथा च २०२१ तमस्य वर्षस्य वार्षिकप्रतिवेदने २०२२ तमस्य वर्षस्य अप्रैल-मासस्य २८ दिनाङ्कपर्यन्तं एतस्य हानिः न प्रकटिता, येन सूचनाप्रकटीकरणस्य समयसापेक्षतासिद्धान्तस्य स्पष्टतया उल्लङ्घनं कृतम्

गुआंगडोङ्ग प्रतिभूति नियामक ब्यूरो इत्यस्य मतं यत् जियायुन् प्रौद्योगिक्याः उपर्युक्तव्यवहारः प्रासंगिककानूनीप्रावधानानाम् उल्लङ्घनस्य शङ्का अस्ति तथा च अवैधस्थितिः भवति। तस्मिन् एव काले गुओ जिओकुन् जियायुन् प्रौद्योगिक्याः तत्कालीनस्य अध्यक्षत्वेन कार्यं कृतवान्, झोङ्ग लिआङ्ग् जियायुन् प्रौद्योगिक्याः निदेशकस्य महाप्रबन्धकस्य च रूपेण कार्यं कृतवान्, तथा च मार्च २०२१ तः जून २०२२ पर्यन्तं जियाजी संस्कृतिस्य कार्यकारीनिदेशकः महाप्रबन्धकः च रूपेण कार्यं कृतवान्, तथा च... लियू चाओक्सिओङ्गः तत्कालीनः वर्तमाननिदेशकः महाप्रबन्धकः च जियायुन् प्रौद्योगिक्याः रूपेण कार्यं कृतवान् वित्तीयनिदेशकः झू होङ्गलेई, जियायुन् प्रौद्योगिक्याः तत्कालीनः बोर्डसचिवः इति नाम्ना स्वकर्तव्यं लगनपूर्वकं निष्पादितवान् तथा च उपर्युक्तस्य प्रत्यक्षतया उत्तरदायी प्रभारी व्यक्तिः आसीत् जियायुन् प्रौद्योगिक्याः अवैधसूचनाप्रकटीकरणव्यवहारस्य उल्लेखं कृतवान्, तथा च प्रासंगिककायदानानां विनियमानाञ्च उल्लङ्घनस्य शङ्का आसीत्।

अस्य आधारेण गुआंगडोङ्ग प्रतिभूति नियामक ब्यूरो इत्यनेन जियायुन् प्रौद्योगिक्याः चेतावनी दत्ता तथा च गुओ जिओकुन्, झोङ्ग लिआङ्ग, लियू चाओक्सिओङ्ग इत्येतयोः चेतावनी दत्ता तथा च प्रत्येकं ४,००,००० युआन् दण्डः दत्तः 300,000 युआनस्य दण्डः .

अस्मिन् विषये इवान झीलुओ इत्यस्य मुख्यनिवेशाधिकारी काओ झे इत्यनेन अस्य संवाददात्रे उक्तं यत् जियायुन् प्रौद्योगिक्याः आन्तरिकनियन्त्रणप्रणालीं शासनसंरचनं च स्थापयितव्यं, सुधारणीया च, येन कम्पनीयाः निर्णयनिर्माणस्य सूचनाप्रकटीकरणस्य च पारदर्शिता सटीकता च सुनिश्चिता भवति। तत्सह, कम्पनीभिः आन्तरिकलेखापरीक्षां अनुपालनप्रबन्धनं च सुदृढं कर्तव्यं येन विविधाः नियमाः विनियमाः च प्रभावीरूपेण कार्यान्विताः भवन्ति इति सुनिश्चितं भवति। तदतिरिक्तं कम्पनीभिः वरिष्ठकार्यकारीणां कृते प्रशिक्षणं शिक्षां च सुदृढं कर्तव्यं येन तेषां कानूनीजागरूकतायाः अनुपालनजागरूकतायाः च उन्नयनं करणीयम्।

चीनकानूनीपरामर्शकेन्द्रस्य नागरिकव्यापारिकसमितेः पूर्वउपमहासचिवः लिन् ज़ियानपिङ्गः चाइना टाइम्स्-पत्रिकायाः ​​संवाददात्रे अवदत् यत् निवेशकाः क्षतिपूर्तिं प्राप्तुं आवेदनं कर्तुं शक्नुवन्ति। प्रासंगिककानूनीप्रावधानानाम् अनुसारं यदि सूचीकृतकम्पनीभिः अवैधसूचनाप्रकटीकरणस्य कारणेन निवेशकानां हानिः भवति तर्हि तेषां उत्तरदायीपक्षतः क्षतिपूर्तिं दातुं अधिकारः भवति निवेशकाः स्थानीयन्यायालये मुकदमं दातुं शक्नुवन्ति यत् उत्तरदायीपक्षात् हानिक्षतिपूर्तिं याचयितुम् अर्हन्ति ।

लाभप्रदता परीक्षायां स्थापिता

वित्तीयप्रतिवेदने दर्शयति यत् जियायुन् प्रौद्योगिक्याः राजस्वं क्रमेण न्यूनीकृतम् अस्ति, तस्य हानिः अपि अभवत् । २०२१ तः २०२३ पर्यन्तं जियायुन् प्रौद्योगिक्याः राजस्वं वर्षे वर्षे क्रमशः ६.६९%, ६५.१७%, ६६.८१% च न्यूनीकृतम्, तस्मिन् एव काले मूलकम्पन्योः कारणीभूतस्य शुद्धलाभस्य अपि २०२१ तमे वर्षे २०२३ तमे वर्षे च हानिः अभवत्, यत् -१९४ मिलियनं आसीत् युआन् तथा -९५.५४३७ मिलियन युआन् क्रमशः ।

अस्मिन् वर्षे प्रथमत्रिमासे यावत् कम्पनीयाः परिचालनस्थितौ सुधारः न अभवत् । २०२४ तमे वर्षे प्रथमत्रिमासे जियायुन् प्रौद्योगिक्याः १५७ मिलियन युआन् राजस्वं प्राप्तम्, यत् मूलकम्पन्योः कारणं कम्पनीयाः शुद्धलाभहानिः १५.५५५४ मिलियन युआन् आसीत्, तथा च गैर-शुद्धलाभहानिः १४.९७९९ मिलियन युआन् आसीत् . परिचालनक्रियाकलापात् कम्पनीयाः नकदप्रवाहः नकारात्मकः आसीत्, यत् -५०.१४५४ मिलियन युआन् आसीत् ।

तस्मिन् एव काले कम्पनी "उच्चराजस्वस्य न्यूनलाभस्य च" शापे पतिता इव दृश्यते । २०२१ तः २०२३ पर्यन्तं कम्पनीयाः राजस्वं क्रमशः ६.५२९ अरब युआन्, २.२७४ अरब युआन्, ७५५ मिलियन युआन् च भविष्यति, परन्तु मूलकम्पन्योः कारणं शुद्धलाभः क्रमशः -१९४ मिलियन युआन्, १६.४८९९ मिलियन युआन्, -९५.५४३७ मिलियन युआन् च भविष्यति , तथा कटौतीं कृत्वा अशुद्धलाभः क्रमशः -220 मिलियन युआन्, -70.8198 मिलियन युआन् तथा -113 मिलियन युआन् अस्ति।

पूर्ववर्षेषु वित्तीयप्रतिवेदनानुसारं एतत् कम्पनीयाः उच्चसञ्चालनव्ययेन सह सम्बद्धं दृश्यते । २०२१ तमे वर्षे कम्पनीयाः कुलसञ्चालनआयः ६.५२९ अरब युआन् आसीत्, परन्तु तस्याः परिचालनव्ययः ६.३४३ अरब युआन् यावत् आसीत्; २०२३ तमे वर्षे कम्पनीयाः कुलसञ्चालनआयः ७.५५ अब्जः आसीत्, तस्याः परिचालनव्ययः ६७७ मिलियन युआन् अस्ति ।

तदनुरूपं तस्य सकललाभमार्जिनं निरन्तरं न्यूनम् अभवत् । २०२३ तमे वर्षे जियायुन् प्रौद्योगिक्याः अन्तर्जालविपणनव्यापारस्य परिचालनव्ययः कुलसञ्चालनव्ययस्य ९२.४४% भागः आसीत् । , तथा च कम्पनीयाः लाभप्रदता सकारात्मका अस्ति।

अस्मिन् विषये जियायुन् प्रौद्योगिक्याः २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदने उल्लेखः कृतः यत् यद्यपि कम्पनी दलानाम् कार्यालयानां च परिच्छेदं कृत्वा व्ययस्य नियन्त्रणं करोति स्म तथापि अस्मिन् वर्षे अन्तर्जालविपणनव्यापारस्य हानिः अभवत् परन्तु नूतनलाभवृद्धिबिन्दून् अन्वेष्टुं कम्पनी प्रारम्भिकपदे सौन्दर्य-त्वक्-संरक्षणम्, क्रीडा-संशोधन-विकासः इत्यादयः नूतनाः व्यवसायाः नियोजिताः सन्ति भविष्ये कम्पनी स्वव्यापारसंरचनायाः अनुकूलनं निरन्तरं करिष्यति, परिचालनप्रदर्शने सुधारं कर्तुं प्रयतते, कम्पनीयाः लाभप्रदतां च वर्धयिष्यति ।

मुख्य सम्पादक: जू युन्कियन मुख्य सम्पादक: गोंग पेइजिया