समाचारं

५० कोटि व्ययेन "डिक्रिप्शन" इत्यस्य प्रीमियर-समारोहे शीत-स्वागतं प्राप्तम् ।

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

"सर्वः एकः अद्वितीयः संहिता अस्ति, एतत् जीवनं च तस्य व्याख्यानस्य प्रक्रिया अस्ति।"——चलचित्रात् उद्धृतम् " ।विच्छेदनं कुर्वन्तु"ईस्टर-अण्डे चेन् सिचेङ्ग इत्यनेन लिखितं वाक्यम् अस्ति।"

वर्षद्वयानन्तरं "अन्तरिक्षतः मोजार्ट्"अनन्तरं" चीनदेशस्य तृतीयः बृहत्तमः वाणिज्यिकः बक्स् आफिसनिर्देशकः चेन् सिचेङ्गः अन्ततः नूतनं कार्यं आगच्छति एतत् "Decryption" इति यत् सम्प्रति सिनेमागृहेषु अस्ति ।

अनेकपरिक्रमणानां प्रदर्शनानन्तरं अपि एतत् चलच्चित्रं मुख्यभूमिस्य सिनेमागृहाणि प्रज्वलितुं असफलम् अभवत्, तस्य प्रीमियरं अगस्तमासस्य ३ दिनाङ्के अभवत्, तस्य स्वागतं च दुर्बलम् अभवत्, शेन् टेङ्गस्य " इति चलच्चित्रेण सह हारितम् ।पुतलीं गृह्णाति》, द्वितीयस्थाने व्ययस्य विषयं विचार्य अस्मिन् समये पुनः धनहानिः भवितुम् अतीव सम्भावना अस्ति।

अतः, "Decryption" इति चलच्चित्रस्य अन्तिमः बक्स् आफिस-प्रवृत्तिः का अस्ति, चलच्चित्रस्य गुणवत्ता च का अस्ति?

1. बक्स आफिस : चेन् सिचेङ्गः शेन् टेङ्ग् इत्यस्य अवरोधं कर्तुं असफलः अभवत् ।

अस्मिन् वर्षे ग्रीष्मकालस्य कार्यक्रमः एतावत् न्यूनः अस्ति यत् गतवर्षस्य तुलने एतत् एकं वा द्वौ वा दिवसौ इव अस्ति ।

गतवर्षे बहु चलच्चित्रं प्रदर्शितम्, यथा "सा अन्तर्धानं कृतवती》《अष्टकोणीयपञ्जरे”, “चाङ्ग’आन्तः त्रिंशत् सहस्रमाइल”, “फेङ्गशेन् भागः १”, “हॉट्”, “द मेग् २” तथा “ऑल् ओर् नोथिङ्ग्” इत्यादयः ।

परन्तु अयं वर्षः वास्तवमेव दुःखदः अस्ति ।

बहु आशायुक्ताः अनेकाः चलच्चित्राः क्रमेण असफलाः अभवन्, यथा निकोलस् त्से इत्यस्य "सीमाशुल्क मोर्चा", जैकी चान् इत्यस्य " ।आख्यान", वु एर्शान् इत्यस्य "अण्डर द स्ट्रेन्जर", मार्वेल् इत्यस्य "डेड्पूल् एण्ड् वुल्वरिन्" इत्यादीनि च तरङ्गं निर्मातुं असफलाः अभवन् ।

अगस्तमासस्य प्रवेशेन उत्तमस्य आरम्भस्य आशा चेन् सिचेङ्गस्य नूतनस्य चलच्चित्रस्य उपरि वर्तते। परन्तु "डिक्रिप्शन" इत्यस्य प्रीमियर-प्रदर्शने एतावत् शीतलम् आसीत् यत् अस्मिन् समये चेन् सिचेङ्ग् शेन् टेङ्ग् इत्यस्य निवारणे पूर्णतया असफलः अभवत् इति कोऽपि अपेक्षितवान् नासीत् ।

प्रथमं अगस्तमासस्य ३ दिनाङ्के विस्तृतदत्तांशस्य तुलनां कुर्मः ।

प्रेससमये शेन् टेङ्गस्य "कैच् ए बेबी" इत्यनेन एकदिवसीयबक्स् आफिस-मध्ये प्रायः ८० मिलियनं अर्जयितुं चलच्चित्रस्य २७.५% भागः उपयुज्यते स्म , पुनः एकदिनस्य बक्स् आफिस-विजेता ।

यद्यपि "Decryption" इत्यनेन प्रथमदिने एव झाङ्ग रुओयुन् इत्यस्य "Decryption" इति चलच्चित्रं पराजितम्, तथापिएकविंशतितमशताब्द्याः सुरक्षितनिष्कासनम्" तथापि चलच्चित्रस्य समयसूचनायाः २३.६% भागेन सह प्रीमियर-प्रदर्शने केवलं बक्स् आफिस-मध्ये ४ कोटिभ्यः अधिकं धनं संग्रहितम्, "कैच् ए बेबी" इत्यस्य बक्स्-ऑफिसस्य आर्धं भागं, उपस्थिति-दरः केवलं ७.१% एव आसीत्

द्वितीयं, बक्स् आफिसस्य पूर्वानुमानं कुर्वन्तु।

"कैच बेबी" इत्यस्य प्रदर्शनात् परं अस्मिन् कालखण्डे अनेकानि चलच्चित्राणि पराजितानि, १९ एकदिवसीयानि बक्स् आफिस-चैम्पियनशिप्-विजेतानि च अन्ततः ३.५ बिलियन-विजेतृत्वं प्राप्तवान्, २०२४ तमे वर्षे ग्रीष्मकालीन-बक्स्-ऑफिस-चैम्पियनशिपं च प्राप्तवान् ।अत्र प्रायः कोऽपि सस्पेन्सः नास्ति

"डिक्रिप्शन" इत्यस्य प्रकाशनात् पूर्वं टिकट-मञ्चेन दत्तं बक्स्-ऑफिस-पूर्वसूचना बृहत्-स्तरीय-उद्घाटनस्य प्रथमदिने बक्स्-ऑफिसस्य ५० कोटि-पर्यन्तं भविष्यति इति पूर्वानुमानं कृतम् आसीत् यदि प्रीमियर-उपस्थिति-दरः न शक्नोति सुदृढं भवतु, अन्यचलच्चित्रेषु चलच्चित्रं निर्धारितं भविष्यति, तस्य स्थाने प्रतिआक्रमणं कर्तुं च अतीव कठिनम् अस्ति।

अन्ते मार्गरोधः अस्ति ।

सावधानाः चलच्चित्रप्रशंसकाः अवश्यमेव आविष्कृतवन्तः यत् बृहत् एनिमेटेड IP "White Snake 3" इत्यस्य उत्तरकथा तथा Xu Zheng इत्यस्य "प्रतिगामी जीवन" अद्यैव प्रदर्शनकार्यक्रमः अपि आरब्धः अस्ति । यदि एतयोः नूतनयोः चलच्चित्रयोः कस्यापि उत्तमप्रतिष्ठा भवति तर्हि "Decryption" इत्यस्य कृते घातकं भविष्यति ।

तस्मिन् समये "कैच् ए बेबी" इति चलच्चित्रं मासाधिकं यावत् प्रदर्शितम् आसीत्, तस्य प्रभावः अपि अल्पः एव आसीत् ।

अतः भवान् यथापि तुलनां करोति चेदपि "Decryption" "Catch a Baby" इत्यस्य बक्स् आफिस-उच्चतां प्राप्तुं न शक्नोति ।

2. चलचित्रसमीक्षा : यद्यपि पराजितः तथापि अद्यापि गौरवपूर्णः अस्ति !

"Decryption" इत्यस्य कथानकसारांशः निम्नलिखितरूपेण अस्ति ।

अस्य चलच्चित्रस्य पुरुषनायकः रोङ्ग जिन्झेन् अस्ति, यस्य भूमिकां लियू हाओरन् इत्यनेन कृतः सः स्वप्नानां व्याख्यां कुर्वन्तः विदेशिना पालितः आसीत् तस्य गणितीयप्रतिभा स्वप्नव्याख्यायाः आधारेण आसीत्, अनन्तरं नानजिङ्ग्-नगरे तस्य मातुलेन दत्तकग्रहणं कृतम् ।

तस्य दत्तकपिता रोङ्ग् ज़ियाओलै (Danial Wu द्वारा अभिनीतः) एकस्य विश्वविद्यालयस्य अध्यक्षः अस्ति तथा च विदेशे अध्ययनं कुर्वन् गणितस्य स्नातकोत्तरपदवीं प्राप्तवान् अस्ति तस्य मातुलस्य अनुशंसया सः Zhijing विश्वविद्यालये प्रवेशं कृतवान्, यत्र सः स्वस्य बोधमार्गदर्शकं John Cusack इत्यनेन सह मिलितवान्, यस्य भूमिकां निर्वहति स्म जॉन क्यूसैक .

एतेन गुप्तशब्दस्य अनलॉकिंग् इत्यस्य द्वारं उद्घाट्यते ।

न्यू चीनस्य स्थापनायाः पूर्वसंध्यायां शिक्षकः नानजिंग्-नगरं त्यक्त्वा अमेरिकादेशं गतः सः सङ्गणक-बृहत्-आँकडा-संशोधनं विकासं च कर्तुम् इच्छति स्म , किमपि अप्रत्याशितम् अभवत् ।

तदनन्तरं तौ दशवर्षीयं द्वन्द्वयुद्धं आरब्धवन्तौ...

चलचित्रस्य शीर्षकात् व्याख्याय "विगुप्तीकरण" इत्यस्य द्वौ अर्थौ स्तः ।

एकः केवलं संकेतानां व्याख्यानं निर्दिशति ।एतत् बारूदं विना युद्धम् अस्ति एकदा सफलतया व्याख्यानं कृत्वा बहवः प्राणाः रक्षिताः भविष्यन्ति तथा च गम्भीरक्षणे स्थितिः विपर्यस्तं कर्तुं शक्यते।

रोङ्ग जिन्झेन् इत्यस्य द्वौ विगुप्तीकरणौ आधुनिकचीनी-इतिहासस्य प्रमुखघटनाद्वयस्य अनुरूपौ आस्ताम् । " " .

द्वितीयः रोङ्ग जिन्झेन् तस्याः मार्गदर्शकस्य च मनोवैज्ञानिकविगुप्तीकरणं निर्दिशति ।

शतरंजस्य द्वन्द्वयुद्धे सः निश्चितरूपेण विजयं प्राप्नुयात्, परन्तु शिक्षकः अप्रमादेन गृहीतं शतरंजस्य खण्डं चोरितवान् गणितस्य प्रतिभाशालिनः प्रायः अतिकठोरतार्किकचिन्तनं धारयति स्म एतत् शतरंजस्य गम्यमानं पराजयं विजये परिणमयितुं शक्नोति स्म

अस्य परिचयस्य माध्यमेन सः अनन्तरस्य आचार्यस्य कृते तस्य कृते छिद्रं खनितुं आधारं स्थापितवान् ।

रोङ्ग जिन्झेन् ७०१ तमे वर्षे २२ तः ३२ वर्षपर्यन्तं विशेषकार्यविशेषज्ञतां प्राप्य स्वस्य बहुमूल्यं स्वतन्त्रतां त्यक्त्वा एतेषु दशवर्षेषु सः केवलं एकवारं स्वस्य दत्तकमातरं भगिनीं च उद्धारयितुं बहिः गतः

तस्य दैनिकं कार्यं गुप्तशब्दैः सह व्यवहारः अस्ति, तस्य प्रेम्णः विवाहः च सर्वथा अभावः अस्ति, पत्राचारः च तस्य वरिष्ठैः सम्पादितः अस्ति ।

आचार्यः दत्तकपिता च "परिवारः देशश्च" इति द्वौ अवधारणाम् अयच्छत् स्वदेशस्य रक्षणार्थम्।

"Decryption" इत्यनेन "Inception", "Oppenheimer" तथा "अहं मम मातृभूमिः च"" इति व्यक्तिगतजीवनवृत्तान्तः दुःखदं च चलच्चित्रं, यत्र परिवारस्य देशस्य च भावनाः सन्ति, चेन् सिचेङ्गस्य सर्वेषु चलच्चित्रेषु एतत् उच्चतमगुणवत्ता इति मन्यते

फी भ्राता स्वयमेव तस्मै सार्धचतुर्णां ताराणि, ८.५ अंकाः, ददाति, यत् अत्यन्तं अनुशंसितम् अस्ति ।

यद्यपि "Decryption" इत्यस्य बक्स् आफिसः सन्तोषजनकः नास्ति तथापि चेन् सिचेङ्गः अस्मिन् समये स्वस्य असफलतायाः गर्वम् अनुभवति यदि एतत् चलच्चित्रं सम्यक् वितरितं भवति तर्हि उत्तर अमेरिकायां प्रदर्शितं चेत् निश्चितरूपेण किमपि लाभः भविष्यति।

3. 50 कोटिरूप्यकाणां व्ययेन चेन् सिचेङ्ग् इत्यस्य धनहानिः भविष्यति।

चलच्चित्रस्य प्रीमियर-समारोहे चाउ युन्-फैट् अवदत् यत् - "एतावतानां वर्षाणां अनन्तरं अद्य रात्रौ अहम् अन्ततः एकं चलच्चित्रं दृष्टवान् यत् यथार्थतया अन्तर्राष्ट्रीयं गतं अस्ति।"

वाङ्ग बाओकियाङ्गः अवदत् यत् - "चेन् सिचेङ्ग् वर्षेषु चलच्चित्रनिर्माणात् यत् धनं अर्जितवान् तत् सर्वं चलच्चित्रेषु व्ययितवान्" इति ।

आम्, "Decryption" इत्यस्य बजटं ५० कोटिपर्यन्तं भवति एतत् वास्तविकं बृहत्-बजट-चलच्चित्रम् अस्ति यत् एतस्य महत्त्वस्य कारणं मुख्यतया द्वयोः पक्षयोः प्रतिबिम्बितम् अस्ति ।

प्रथमं नोलान् इत्यस्य "डन्किर्क्" इव चलच्चित्रस्य शूटिंग् IMAX कैमरेण कृतम् । अस्मिन् प्रारूपे चलच्चित्रं बहु महत् भवति । इति

तदतिरिक्तं IMAX-कॅमेरेण शूटिंग्-करणाय प्रतित्रिनिमेषेषु १,००० अमेरिकी-डॉलर्-मूल्येन चलच्चित्रस्य क्रयणं आवश्यकं भवति विश्वे केवलं १२ यन्त्राणि आधिकारिकतया निर्मिताः सन्ति, प्रतिसप्ताहं १६०,००० अमेरिकी-डॉलर्-पर्यन्तं किरायाशुल्कं भवति इति

अस्मिन् यन्त्रेण गृहीतः विस्तृतकोणचक्षुः विकृतिं विना पात्राणां निकटपरिधिं स्थापयितुं शक्नोति अवश्यं पारम्परिकचलच्चित्रस्य निर्माणव्ययस्य अपेक्षया IMAX-शूटिंग्-व्ययः बहु अधिकः भवति इति

द्वितीयं, स्वप्नविशेषप्रभावाः।

चलचित्रे विशेषप्रभावशॉट्-चित्रं बहु अस्ति, रोङ्ग जिन्झेन्-महोदयस्य कुलम् दश स्वप्नाः सन्ति, यथा रक्तसमुद्रतटः, विशालः वालरसः, विशालः सङ्गणकः, त्रयाणां फेरिस्-चक्राणां पतनम्, चलन् गभीर-भित्ति-चक्रव्यूहः, वालरसः च रेलयाने पुरुषः इत्यादि ।

एतेषां स्वप्नानां निर्माणार्थं वास्तविकधनस्य आवश्यकता वर्तते, विशेषतः काओ यू इत्यस्य छायाचित्रणं एतावत् आश्चर्यजनकं भवति, ध्वनिप्रभावाः अपि शीर्षस्थाने सन्ति।

वु एर्शान् इत्यस्य "फेङ्गशेन् भागः १" इत्यस्य मूल्यं ८० कोटिः, "चाङ्गजिन्-सरोवरस्य" भागद्वयस्य मूल्यं १३ अर्बं, "द वाण्डरिंग् अर्थ् २" इत्यस्य मूल्यं ६० कोटिः च व्ययः अभवत् । ५० कोटिः हॉलीवुड्-नगरे केवलं ६५ मिलियनतः ७ कोटिपर्यन्तं अमेरिकी-डॉलर् यावत् भवति, यत् केवलं मध्यमनिवेशरूपेण एव गणयितुं शक्यते, परन्तु चीनदेशे एतत् शीर्षस्तरीयं बृहत्-स्तरीयं उत्पादनं मन्यते

चेन् सिचेङ्गः एतावत् उदारः भवितुम् साहसं करोति यतोहि "डिक्रिप्शन" इत्यस्य अपेक्षितं बक्स् आफिसं ३ अरबतः ३.५ अरबपर्यन्तं भवति परन्तु वास्तविकता अतीव क्रूरता अस्ति प्रीमियरं सफलं न अभवत्, तथा च पूर्वानुमानितं बक्स् आफिस केवलं ५० कोटिः अस्ति। राजधानी पुनः प्राप्तुं दबावः विशालः भवति, धनहानिः अपि अत्यन्तं अधिका भवति .

4. चेन् सिचेङ्ग् त्सुई हार्क् इत्यस्य अतिक्रमणं कर्तुम् इच्छति चेत् 2 वर्षाणि अपि प्रतीक्षितुम् अर्हति।

चेन् सिचेङ्ग इत्यस्मै साधुवादः!

सः दक्षिणपूर्व एशियायाः काल्पनिकदेशस्य बक्स् आफिस रहस्यद्वयं "ताङ्ग डिटेक्टिव" इत्यस्य सस्पेन्स हास्यशैलीं च धारयति, परन्तु अस्मिन् समये सः तेषु कस्यापि उपयोगं न कृतवान् मम शब्देषु चेन् सिचेङ्गः स्वस्य कृते स्वप्नं सृजति, अन्वेष्टुम् इच्छति च अस्य चलच्चित्रस्य माध्यमेन नूतनः मार्गः।

अहं स्मरामि यत् अस्मिन् वर्षे मार्चमासे "ड्यून् २" इत्यस्य प्रीमियरं मुख्यभूमिदेशे अभवत्, तस्य प्रचारार्थं निर्देशकः डेनिस् विलेनेव् चीनदेशम् आगतः, तस्य सम्पर्कः प्रथमः चलच्चित्रनिर्माता चेन् सिचेङ्गः आसीत् ।

चलच्चित्रस्य शैल्याः विषये वदन् विलेन्यूवः स्पष्टतया अवदत् यत् - "मया चेन् सिचेङ्गस्य चलच्चित्रं न दृष्टम्, परन्तु बहवः जनाः भवतः चलच्चित्रस्य विषये मां कथितवन्तः, अहं गृहं प्राप्ते तत् पश्यामि" इति

चेन् सिचेङ्गः चीनदेशे खलु प्रसिद्धः अस्ति, परन्तु अन्तर्राष्ट्रीयस्तरस्य तस्य कोऽपि प्रतिष्ठा नास्ति तस्य लोकप्रियतां वर्धयितुं भिन्नस्य चलच्चित्रस्य आवश्यकता अस्ति।

चेन् सिचेङ्गः स्वस्य आरामक्षेत्रात् बहिः कूर्दितवान्, अतीव गम्भीरं चलच्चित्रं च निर्मितवान् ।

चलचित्रं किञ्चित् अमूर्तं विशेषतः स्वप्नानि, यत् बहवः चलच्चित्रप्रशंसकाः पूर्णतया न अवगन्तुं शक्नुवन्ति, यदि भवान् स्वप्नानां विषयवस्तुं पूर्णतया अवगन्तुं इच्छति तर्हि तस्य व्याख्यानार्थं चलच्चित्रसमीक्षायाः उपरि अवलम्बनं करणीयम्, तथा च एतत् सुलभं नास्ति एकस्मिन् एव समये पूर्णतया अवगन्तुम्।

सम्प्रति चीनीयचलच्चित्रनिर्देशकानां बक्स् आफिस-मध्ये चेन् सिचेङ्ग् तृतीयस्थानं प्राप्नोति प्रथमद्वितीयस्थानं च प्रसिद्धौ निर्देशकौ त्सुई हार्क्, झाङ्ग यिमो च ।

त्सुई हार्कस्य व्यक्तिगतनिर्देशकस्य, पटकथालेखकस्य, निर्मातारस्य च चलच्चित्रेषु बक्स् आफिसः १४.६ अरबं यावत् अभवत्, चेन् सिचेङ्गस्य स्कोरः १२.३ अर्बं यावत् अभवत् ।

मया मूलतः चिन्तितम् यत् चेन् सिचेङ्गः त्सुई हार्कं अतिक्रम्य अस्मिन् ग्रीष्मकाले "Decryption" इत्यनेन एकस्मिन् एव झटके चॅम्पियनशिपं जितुम् अर्हति, परन्तु अधुना इदं सम्भवं नास्ति इति भाति।

अनुवर्तनं, त्सुई हार्कस्य "द लेजेण्ड् आफ् द कॉन्डोर हीरोज: द ग्रेटेस्ट हीरो" अस्ति, तथा च चेन् सिचेङ्ग् इत्यस्य द्वौ कार्यौ अस्ति येषु बृहत् हिट् भवितुं क्षमता अस्ति, एकं "मैन्स्लाफ्टर् ३" अस्ति यस्मिन् जिओ याङ्गः अभिनीतः अस्ति जासूसः १९००" ", २०२५ तमे वर्षे वसन्तमहोत्सवस्य समये प्रदर्शितः भविष्यति इति अपेक्षा अस्ति ।

एतानि सर्वाणि कार्याणि सन्ति येषु चेन् सिचेङ्गः उत्तमः अस्ति ।

5. उपसंहारः।

"डिक्रिप्शन" इत्यत्र अपि अनेके रोमाञ्चकारीणि मुख्यविषयाणि सन्ति ।

अन्ते ईस्टर-अण्डानां विषये वदामः, चलचित्रं दृष्ट्वा मम प्रथमा धारणा आसीत् यत् चेन् सिचेङ्गः किमर्थम् एतावत् नार्सिसिस्ट् अस्ति, रूपकरूपेण च स्वं रोङ्ग जिन्झेन् इति परिणमितवान् इति।

पश्चात् अहं तस्य विषये सम्यक् चिन्तितवान् तथा च अवगच्छामि यत् इदं Inception इत्यस्य अर्थः भवितुम् अर्हति यथा हॉलीवुडस्य विज्ञानकथाचलच्चित्रस्य "Upgrade" इत्यस्य अन्त्यस्य सेटिंग् इत्यस्य अर्थः अस्ति।

सः यत् साक्षात्कारं कृतवान् तत् चेन् सिचेङ्गस्य स्वप्नः एव भवेत्! सम्पूर्णं चलच्चित्रं स्वप्नस्थितौ भवितुम् अर्हति!

ठीक, एतत् सर्वं अस्य चलच्चित्रस्य विषये वक्तुं भवतः किमपि वक्तुं अस्ति वा? चेन् सिचेङ्गस्य हस्तलेखस्य विषये शिकायतुं शक्नुमः किं वास्तवम् एतावत् कुरूपम् अस्ति?