समाचारं

एप्पल्-कम्पन्योः नूतन-उत्पाद-प्रक्षेपणं १० सितम्बर-दिनाङ्के भवितुं शक्नोति;

2024-08-04

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गीक्स् पूर्वमेव जानन्ति स्म

७मिनिट् पठन्तु

एप्पल् इत्यस्य नूतनस्य उत्पादस्य प्रक्षेपणं १० सितम्बर् दिनाङ्के भवितुं शक्नोति;

लियानरन२०२४/०८/०४


संक्षेपः

एनवीडिया इत्यस्य नूतनं एआइ चिप् GB200 इत्यस्य डिजाइनदोषस्य कारणेन न्यूनातिन्यूनं ३ मासान् यावत् "विलम्बः" जातः इति ज्ञातम्;


NVIDIA इत्यस्य नूतनं AI चिप् GB200 इत्यस्य डिजाइनदोषस्य कारणेन न्यूनातिन्यूनं ३ मासान् यावत् विलम्बः जातः इति ज्ञातम्, Microsoft, Google च प्रभाविताः भवितुम् अर्हन्ति

अगस्तमासस्य ३ दिनाङ्के विदेशीयमाध्यमानां समाचारानुसारं एनवीडिया इत्यस्य नूतनानां एआइ चिप्स् तथा सर्वर हार्डवेयर इत्यस्य निर्माणे सहायतां कुर्वन्तौ अस्य विषये परिचितौ जना: “डिजाइनदोषाणां” कारणेन एनवीडिया इत्यस्य नूतनानां एआइ चिप्स् इत्यस्य विमोचनं मासत्रयं वा अधिकं वा विलम्बं करिष्यति इति प्रकाशितवन्तौ

प्रतिवेदने दर्शितं यत् एषः दोषः मेटा, गूगल, माइक्रोसॉफ्ट इत्यादीनां "बृहत्ग्राहकानाम्" श्रृङ्खलां प्रभावितं कर्तुं शक्नोति, यतः तेषां कृते दशकोटिरूप्यकाणां चिप्स् आदेशिताः सन्ति

तदतिरिक्तं माइक्रोसॉफ्ट-कर्मचारिणः अन्यः च विषये परिचितः व्यक्तिः च प्रकटितवान् यत् एनवीडिया इत्यनेन अस्मिन् सप्ताहे माइक्रोसॉफ्ट-नगरं अन्यं च विशालं क्लाउड्-कम्प्यूटिङ्ग्-प्रदातारं सूचितं यत् तस्य नूतन-ब्लैक्वेल्-चिप्-मध्ये सर्वाधिकं उन्नतं एआइ-चिप् "कूदति" इति माइक्रोसॉफ्ट् एन्विडिया इत्यस्य बृहत्तमेषु ग्राहकेषु अन्यतमः इति कथ्यते ।

अस्मिन् वर्षे जुलैमासे एन्विडिया इत्यनेन ग्राहकानाम् आवश्यकतानां पूर्तये TSMC इत्यनेन सह अतिरिक्ताः 4nm चिप् आदेशाः दत्ताः, तथा च Blackwell platform GPU चिप्स् इत्यस्य उत्पादनस्य मात्रा २५% वर्धिता उद्योगस्य अन्तःस्थानां मतं यत् यथा यथा TSMC Blackwell platform architecture graphics processors इत्यस्य उत्पादनं आरभते तथा तथा तस्य अर्थः अस्ति यत् NVIDIA इत्यस्य AI सर्वराः "ग्रहस्य सर्वाधिकशक्तिशाली AI चिप्" इत्यनेन सुसज्जिताः शीघ्रमेव वितरिताः भविष्यन्ति, येन AI क्षेत्रे नूतनः अध्यायः उद्घाटितः भविष्यति (स्रोतः IT Home)


मस्कः स्पेसएक्स् इत्यस्य प्रथमं रैप्टर् ३ इञ्जिनं दर्शयति, यत् इदं सामूहिकनिर्माणपदे प्रविष्टम् इति संकेतं ददाति

अगस्तमासस्य ३ दिनाङ्के समाचारानुसारं मस्कः SN1 नम्बरयुक्तस्य रैप्टर् ३ इत्यस्य फोटो स्थापितवान्, यत् स्पेसएक्स् इत्यस्य प्रथमं रैप्टर् ३ इञ्जिनम् अपि अस्ति, येन सूचितं यत् एतत् उन्नतं रैप्टर् इञ्जिनं सामूहिकनिर्माणपदे प्रविष्टम् अस्ति

यथा चित्रे दर्शितं, पूर्ववर्तीनां पीढीनां तुलने रैप्टर ३ इत्यस्य संरचना बहु सरलीकृता अस्ति, समग्रसंरचना च अधिका संकुचिता अस्ति पूर्वं उजागरितानां पाइपलाइनानां बहूनां संख्या एकत्र एकीकृता अस्ति मस्कः अवदत् यत् रैप्टर् ३ इत्यस्य कृते कस्यापि तापकवचस्य आवश्यकता नास्ति, येन तापकवचस्य कारणेन उत्पद्यमानानि गुणवत्तायाः जटिलतायाश्च समस्याः अपि परिहृताः भवन्ति, तथैव अग्निशामकप्रणाल्याः आवश्यकता अपि भवति यत् इदं लघुतरं, अधिकं धक्कायुक्तं, तस्मात् अधिकं कार्यक्षमम् अस्ति रॅप्टर 2. उच्च.


आधिकारिक स्पेसएक्स्-आँकडानां अनुसारं रैप्टर् ३ इञ्जिनस्य समुद्रतलस्य थ्रस्ट् २८० टन (वर्तमान-पीढीयाः कृते २३० टन) अस्ति ९,८०० टनपर्यन्तं भवति, यत् वर्तमानस्य प्रतिरूपस्य अपेक्षया प्रायः ३०% अधिकम् अस्ति । (स्रोतः IT Home)


iPhone 16 इत्यस्य विमोचनसमयः प्रकाशितः: आगामिमासे आधिकारिकतया विमोचनं भविष्यति

एप्पल् आगामिमासे सितम्बर् १० दिनाङ्के नूतनं iPhone 16 श्रृङ्खलां विमोचयितुं योजनां करोति इति कथ्यते।


पूर्वसूचनानुसारं iPhone 16 Pro Max इत्यस्य 6.9 इञ्च् विशालः पटलः भवितुं शक्नोति, तथा च शिखरप्रकाशः अपि अधिकः भविष्यति इति अपेक्षा अस्ति। तदतिरिक्तं तस्य स्क्रीन-चतुष्कोणः १.५५मि.मी.तः १.१५मि.मी.पर्यन्तं महत्त्वपूर्णतया न्यूनीकृतः भवितुम् अर्हति । कार्यक्षमतायाः दृष्ट्या iPhone 16 Pro Max अधिकानि AI कार्याणि समर्थयितुं नूतनेन A18 Pro चिपेन सुसज्जितं भविष्यति। इमेजिंग् इत्यस्य दृष्ट्या यन्त्रस्य अल्ट्रा-वाइड्-एङ्गल् लेन्सः १२ मिलियन पिक्सेलतः ४८ मिलियन पिक्सेलपर्यन्तं उन्नयनं कर्तुं शक्यते, एप्पल् पार्श्वसीमायां स्थितं पृथक् कॅमेरा-बटनम् अपि योजयिष्यति

अन्येषु पक्षेषु iPhone 16 Pro Max इत्यनेन WiFi 7 प्रौद्योगिकी समर्थिता भविष्यति, बैटरी क्षमता 4676mAh यावत् वर्धिता भविष्यति, तारयुक्ता द्रुतचार्जिंगशक्तिः 40W यावत् वर्धिता भविष्यति, MagSafe वायरलेस् चार्जिंगशक्तिः अपि 20W यावत् वर्धिता भविष्यति।

इदं ज्ञातं यत् iPhone 16 Pro Max इत्यस्य आरम्भमूल्यं iPhone 15 Pro Max इत्यस्य समानं प्रारम्भिकं मूल्यं US$1,199 इति धारयिष्यति। (स्रोतः : मोबाईल चीन)


क्वालकॉम् : हुवावे इत्यनेन सह सम्पर्कं कृतवान्, वार्ताम् अग्रे सारयितुं प्रयतते

अधुना एव क्वाल्कॉम् इत्यनेन तृतीयवित्तत्रिमासे परिणामाः घोषिताः, यद्यपि शुद्धलाभः २.१ अरब अमेरिकीडॉलर् आसीत्, यत् गतवर्षस्य समानकालस्य तुलने १८% वृद्धिः अभवत् क्वालकॉमस्य मुख्यराजस्वस्रोतः मोबाईलफोनचिप्विक्रयः वर्षे वर्षे १२% वर्धितः ५.९ अरब अमेरिकीडॉलर् यावत् अभवत्, यस्मिन् चीनीयस्मार्टफोननिर्मातृणां राजस्वं वर्षे वर्षे ५०% अधिकं वर्धितम्

हुवावे ५जी तथा किरिन् इत्येतयोः व्यापकप्रतिआक्रमणस्य सम्मुखे क्वालकॉम् अतीव असहजः अभवत् तथा च द्वयोः पक्षयोः सहकार्यस्य प्रयासं निरन्तरं कुर्वन् अस्ति इति स्पष्टतया अवदत्

क्वालकॉम् इत्यस्य प्रौद्योगिकी-अनुज्ञापत्र-व्यापारस्य अध्यक्षः एलेक्स् रोजर्स् इत्ययं अर्जन-आह्वानस्य विषये अवदत् यत्, "हुवावे-इत्येतत् कम्पनीषु अन्यतमम् अस्ति, यस्याः सम्पर्कः वयं कृतवन्तः, अन्येषां कम्पनीनां इव वयं वार्तालापं प्रवर्तयितुं परिश्रमं कुर्मः। एतत् निरन्तरं भविष्यति इति वयं अपेक्षामहे ."

अमेरिकीचिप्-विशालकायः हुवावे-संस्थायाः अनुज्ञापत्रनिरस्तीकरणस्य राजस्वप्रभावस्य अनुमानं न दत्तवान् । दीर्घकालं यावत् कानूनीयुद्धस्य अनन्तरं २०२० तमे वर्षे द्वयोः कम्पनीयोः पेटन्ट-अनुज्ञापत्रसम्झौते हस्ताक्षरं कृतम् । सम्झौतेः अवधिः समाप्तः भवितुम् अर्हति, क्वालकॉम् इत्यनेन उक्तं यत् अद्यापि हुवावे इत्यनेन सह वार्तालापं कुर्वन् अस्ति।

क्वालकॉम् इत्यस्य प्रौद्योगिकी-अनुज्ञापत्र-व्यापारस्य अध्यक्षः एलेक्स् रोजर्स् इत्ययं कथयति यत्, "अन्यकम्पनीनां इव वयं हुवावे-संस्थायाः सम्पर्कं कृतवन्तः यत् वार्ताम् अग्रे सारयितुं प्रयत्नः कृतः। वयम् आशास्महे यत् एषः सहकार्यः निरन्तरं कर्तुं शक्नोति (स्रोतः: कुआइ प्रौद्योगिकी)।


बर्कशायर हैथवे इत्यनेन एप्पल् इत्यस्य प्रायः ४० कोटिभागाः विक्रीताः, येन एप्पल् इत्यस्य धारणाम् आर्धेन कटितम्

अगस्तमासस्य ३ दिनाङ्के सायं बफेट् इत्यस्य बर्कशायर हैथवे (BRK.A, स्टॉकमूल्यं ६४१,४३५ डॉलर, विपण्यमूल्यं ९२१.६१ अरब डॉलर) इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे वित्तीयप्रतिवेदनं प्रकाशितम्

वित्तीयप्रतिवेदने दर्शयति यत् कम्पनी द्वितीयत्रिमासे एप्पल्-शेयरस्य धारणाम् अत्यन्तं न्यूनीकृतवती यत् प्रथमत्रिमासे ७८९ मिलियनं भागं प्रायः ४० कोटिभागं यावत् अभवत्, यत् प्रायः ५०% न्यूनीकृतम् बर्कशायर हैथवे इत्यस्य सम्प्रति एप्पल् इत्यस्य भागस्य प्रायः २.६% भागः अस्ति, यस्य मूल्यं गतशुक्रवासरस्य २१९.८६ डॉलरस्य समापनमूल्यस्य आधारेण प्रायः ८८ अरब डॉलरः अस्ति ।

पूर्वं बर्कशायर-संस्थायाः प्रथमे त्रैमासिके एप्पल्-शेयरेषु १३% न्यूनता अभवत् स्टॉक् इत्यत्र ।

सः अपि अवदत् यत् एप्पल् २०२४ तमस्य वर्षस्य अन्ते यावत् बर्कशायर-नगरस्य बृहत्तमः स्टॉक-धारकः एव तिष्ठति इति अधिकतया । बफेट् इत्यनेन उक्तं यत् यावत् किमपि महत् परिवर्तनं न भवति तावत् एप्पल् सर्वाधिकं निवेशः भविष्यति। (स्रोतः: सिक्योरिटीज टाइम्स्)


जापानी-स्टार्टअप "Human-Machine" इत्यनेन मानवरूपं रोबोट् विकसितं यत् स्वयमेव शरीरस्य संतुलनं स्थापयितुं शक्नोति

अगस्तमासस्य ३ दिनाङ्के क्योडो न्यूज इत्यस्य अनुसारं जापानी रोबोटिक्स नवीनताकम्पनी "Human-Machine" तथा रित्सुमेइकन विश्वविद्यालयः प्रथमदिने सार्वजनिकरूपेण स्वस्य नवीनतमं मानवरूपं रोबोट् प्रदर्शितवन्तौ


रोबोट् मनुष्यैः दूरतः नियन्त्रितः भवति, सः स्वयमेव शरीरस्य संतुलनं निर्वाहयितुं शक्नोति, परितः वातावरणस्य पूर्वज्ञानं विना सुरक्षितरूपेण कार्यं कर्तुं च शक्नोति रिपोर्ट्-अनुसारं कम्पनी ५ वर्षाणाम् अन्तः उच्च-उच्चता इत्यादिषु खतरनाकेषु स्थानेषु तस्य उपयोगाय स्थापयितुं प्रयतते ।

अस्य रोबोट् इत्यस्य मुख्यसूचना निम्नलिखितरूपेण अस्ति ।

मापदण्डस्य दृष्ट्या अस्य रोबोट् इत्यस्य ऊर्ध्वता प्रायः २ मीटर्, विस्तारः ७० सेन्टिमीटर्, भारः च प्रायः ९० किलोग्रामः अस्ति ।

कार्यस्य दृष्ट्या मनुष्याः रोबोटस्य हस्तपादयोः गतिं नियन्त्रयितुं जॉयस्टिकस्य उपयोगं कुर्वन्ति, रोबोट् इत्यस्य कॅमेरा बाह्यवातावरणं निर्धारयति ऊर्ध्वशरीरस्य गतिः मानवेन नियन्त्रिता भवति, यत्र मनुष्याणां नियन्त्रणं असुविधा भवति, पादयोः अधः गन्तुं कठिनं च भवति तत्र कार्यं कर्तुं अधः शरीरं स्वयमेव संतुलनं धारयिष्यति

रोबोट्-पादयोः बाह्यबलं पठन्तः संवेदकाः सन्ति, येन रोबोट्-हस्तं सहसा कश्चन आकर्षयति चेदपि सः संतुलनं स्थापयितुं शक्नोति (स्रोतः IT Home)


Geely Galaxy E5 शुद्धविद्युत् SUV प्रारम्भः: Flyme Auto, 109,800 युआन् तः आरभ्यते

अगस्तमासस्य ३ दिनाङ्के समाचारानुसारं अद्य रात्रौ Geely Galaxy E5 शुद्धविद्युत् SUV प्रक्षेपणं भविष्यति, यत्र Aegis Dagger बैटरी नूतनपीढी, Flyme Auto वाहनप्रणाली च सुसज्जिता अस्ति, यत् 109,800 युआन् तः आरभ्यते।


कारः गुलाबी-लालः, सायं चेरी-गुलाबी, प्रातःकाले कुहरेण धूसरः, नीलवर्णीयः, डॉन-श्वेतः, प्रवाहितः रजतः, अर्धरात्रे कृष्णः, अत्यन्तं रात्रौ नीलवर्णः च उपलभ्यते अयं न्यूनवायुप्रतिरोधकरिम्भिः सुसज्जितः अस्ति, टायरस्य आकारः २३५/५० अस्ति R19, ​​तथा च कर्षणगुणकः 0.269 अस्ति ।

काकपिट् इत्यस्य दृष्ट्या नूतनं कारं निलम्बितकेन्द्रीयनियन्त्रणपर्दे + एलसीडी इन्स्ट्रुमेण्ट् + HUD हेड-अप-प्रदर्शनेन सुसज्जितम् अस्ति उच्चस्तरीय-माडल-मध्ये १६ पर्यन्तं स्पीकर-सहितं (हेडरेस्ट्-स्पीकर-सहितम्), तथा च Flyme Auto-कारेन सुसज्जितम् अस्ति व्यवस्था।

अस्य कारस्य दीर्घता, विस्तारः, ऊर्ध्वता च क्रमशः ४६१५/१९०१/१६७०मि.मी., चक्रस्य आधारः २७५०मि.मी. कारस्य मोटरस्य अधिकतमशक्तिः १६०किलोवाट्, आधिकारिकः एल्क् परीक्षणवेगः ७८कि.मी./घण्टा, ० तः १००कि.मी./घण्टापर्यन्तं त्वरणसमयः ६.९ सेकेण्ड् च अस्ति नूतनं कारं एजिस् डैगर बैटरी इत्यस्य नूतनपीढीया सह सुसज्जितम् अस्ति, यत् 49.52kWh तथा 60.22kWh इत्येतयोः बैटरी स्पेसिफिकेशनद्वयं प्रदाति, यत्र क्रमशः 440km तथा 530km इत्येतयोः तदनुरूपं क्रूजिंग् रेन्जः अस्ति (स्रोतः IT Home)


MoShou M03 straddle इलेक्ट्रिक बाइक लॉन्च अस्ति: 90km बैटरी जीवन, मोटरसाइकिल-ग्रेड सदमे अवशोषण, प्रारम्भ मूल्य 6,498 युआन

अगस्तमासस्य ३ दिनाङ्के समाचारानुसारं अद्यैव MoShou M03 straddle विद्युत्वाहनस्य प्रारम्भः अभवत्, यत् ब्रह्माण्डीयरजत, वर्महोल् कृष्ण, स्टारशिप ग्रे, वीनस पीत, फोटॉन् ग्रीन च बाह्यवर्णेषु उपलभ्यते, यस्य प्रारम्भिकमूल्यं ६,४९८ युआन् अस्ति


रिपोर्ट्-अनुसारं, एतत् नवीनं कारं मूल-इटालियन-रेट्रो-भविष्य-शैलीं स्वीकुर्वति, यत् जल-बून्द-क्लासिक-रेट्रो-अति-आकार-बैटरी-कम्पार्टमेण्ट्, रेट्रो-पंख-प्रकाश-संवेदनशील-हेडलाइट्, तथा च मूल-रेट्रो-पशु-दन्त-आकारस्य UI-यन्त्रेण (एकीकृत-द्रुत-चार्जिंग-प्रकारेन) सुसज्जितम् अस्ति -C).

शरीरं मोटरसाइकिल-श्रेणीयाः कार्बन-इस्पातस्य लपेट-चक्रस्य, विशेष-उच्च-शक्ति-इस्पातस्य, एल्युमिनियम-मिश्रधातु-सपाट-काँसस्य, एल्युमिनियम-मिश्रधातु-उपफ्रेमस्य, एल्युमिनियम-मिश्रधातु-हन्डलबारस्य, मैग्नीशियम-एल्युमिनियम-मिश्रधातु-चक्राणां, टायर-सहितं कस्टम-निर्मित-त्रि-आयामी-सीट-कुशन-इत्यनेन निर्मितम् अस्ति मेघ-अनुभूतिः, तथा मोटरसाइकिल-श्रेणी-परीक्षा-समायोजनम् .

तदतिरिक्तं, अस्मिन् कारमध्ये मोटरसाइकिल-श्रेणीयाः अग्रे डैम्पर् + मध्य-माउण्टेड् रियर डैम्पर्, मोटरसाइकिल-ग्रेड् एबीएस + टीसीएस च सन्ति । कारः M-SPACE2.0 बुद्धिमान् नियन्त्रणप्रणालीप्रौद्योगिक्या सुसज्जितः अस्ति तथा च एकः बुद्धिमान् पारिस्थितिकी अस्ति सम्पूर्णे कारस्य 15+ शरीरसंवेदनबिन्दवः सन्ति अस्मिन् स्वामिना बहुपक्षीयप्रतिक्रियायाः साक्षात्कारं कर्तुं Beidou-GPS तथा Bluetooth संचारः अस्ति। वाहनम् तथा आँकडा पृष्ठभूमिः, तथा च गैर-इन्द्रिय-अनलॉकिंग् इत्यादीनां षट् कार्याणां समर्थनं करोति ।

अन्येषु विषयेषु MoShou M03 मोटरस्य शक्तिः 400W, शीर्षवेगः 25km/h, क्रूजिंग् रेन्जः च 90km (कार्यस्थितिपद्धत्या परीक्षितः) अस्ति (स्रोतः IT Home)


मार्वेल् इत्यस्य आन्तरिकशुद्धिः भवति इति चर्चा अस्ति तथा च सर्वे "समीचीनजनाः" निर्मातारः निष्कासिताः सन्ति

विदेशीयमाध्यमानां That Park Place इत्यस्य अनुसारं ते श्रुतवन्तः यत् Marvel Studios इत्यनेन आन्तरिकशुद्धिः आरब्धा अस्ति तथा च सर्वेषां निर्मातानां निष्कासनं कृतम् येषां लेबलं "कार्यकर्तारः" इति भवितुं शक्नुवन्ति। तथाकथिताः "कार्यकर्ता" चलच्चित्रनिर्मातारः ते सन्ति ये स्वकार्य्ये कतिपयानि सामाजिकानि राजनैतिकदृष्टिकोणानि धारयन्ति, एतानि दृष्टिकोणानि स्वकार्य्ये प्रतिबिम्बयितुं प्रयतन्ते च ।

एषा नवीनतमा अफवाः फिल्म् थ्रेट् संस्थापकस्य क्रिस गोर् इत्यस्य कृते आगता अस्ति। "अहं जनान् जानामि ये मार्वेल् इत्यत्र कार्यं कुर्वन्ति" इति गोर् अवदत् "कतिपयेभ्यः मासेभ्यः पूर्वं ते कस्यापि निर्मातारं मौनेन निष्कासितवन्तः यः कार्यकर्ता इति लेबलं प्राप्नुयात्" इति ।

सः अवदत्- "भवता 'पुरुषत्वं विवर्णता च क्लिश्' इति वचनं श्रुतवान् स्यात्, प्रत्येकं स्टूडियो वदति, परन्तु यदि भवान् अस्मिन् वर्षे बक्स् आफिसं पश्यति तर्हि पुरुषत्वं विवर्णता च धनम् अस्ति। अहं मन्ये जनाः एतत् वाक्यं अधिकतया प्रयोक्तव्यम् ."

गोरः अपि दर्शितवान् यत् "अतिरिक्तं ते जनान् निष्कासितवन्तः ये हास्यकथाः न अवगच्छन्ति स्म। ... एतत् समुद्रपरिवर्तनं भविष्यति, वर्षाणि अपि यावत् समयः स्यात्।"

एप्पल एनविडिया जीली