समाचारं

नानकाई विश्वविद्यालयस्य संयुक्तदलः हाइड्रोजनस्य उत्पादनार्थं विद्युत् उत्प्रेरकजलविभाजनस्य विषये शोधकार्य्ये प्रगतिम् करोति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता नानकाई विश्वविद्यालयात् अगस्तमासस्य ३ दिनाङ्के ज्ञातवान् यत् नानकाई विश्वविद्यालयस्य इलेक्ट्रॉनिकसूचना-आप्टिकल-इञ्जिनीयरिङ्ग-विद्यालयस्य प्रोफेसरः लुओ जिंगशान् इत्यस्य दलेन स्पेनदेशस्य बास्क्-देशस्य विश्वविद्यालयस्य वैज्ञानिकसंशोधनदलेन च अस्य शोधकार्य्ये महत्त्वपूर्णा प्रगतिः कृता अस्ति विद्युत् उत्प्रेरकजलस्य विभाजनं कृत्वा जलवायुः उत्पाद्यते ।

अवगम्यते यत् संयुक्तदलेन धातुवाहकानां अन्तरक्रियायाः उपयोगेन क्षारीयस्थितौ अत्यन्तं सक्रियं हाइड्रोजनविकासउत्प्रेरकं निर्मितम्, यत् व्यावसायिकआवश्यकतानां पूर्तये ५ एम्पियरप्रतिवर्गसेन्टिमीटर् उच्चधाराघनत्वेन १,००० घण्टाभ्यः अधिकं यावत् स्थिररूपेण कार्यं कर्तुं शक्नोति of anion exchange membrane electrolysis water electrolysis hydrogen production technology रासायनिक अनुप्रयोगानाम् आवश्यकतानां पूर्तये अन्तर्राष्ट्रीयशैक्षणिकपत्रिकायां "Nature Communications" इत्यत्र प्रासंगिकाः शोधपरिणामाः प्रकाशिताः।

न्यूनकार्बन-कुशल-स्वच्छ-ऊर्जारूपेण हाइड्रोजन-ऊर्जा वैश्विक-ऊर्जा-परिवर्तने जलवायु-परिवर्तनस्य सम्बोधने च महत्त्वपूर्णां भूमिकां निर्वहति । जलस्य विद्युत्विपाकद्वारा नवीकरणीय ऊर्जातः हाइड्रोजनस्य उत्पादनेन प्रतिनिधितः हरितहाइड्रोजनः उत्पादनप्रक्रियायां ग्रीनहाउसवायुः न उत्पादयति तथा च कार्बनतटस्थतायाः लक्ष्यं प्राप्तुं महत्त्वपूर्णमार्गेषु अन्यतमः इति व्यापकतया गण्यते


Ru NPs/TiN इत्यस्य संश्लेषणस्य योजनाबद्धचित्रम्। (साक्षात्कारिणा प्रदत्तं छायाचित्रम्)

वर्तमान समये जलस्य क्षारीयविद्युत्विपाकः (ALK) तथा जलस्य प्रोटॉनविनिमयझिल्लीविद्युत्विपाकः (PEM) इति विद्युत्विपाकीयजलहाइड्रोजननिर्माणप्रौद्योगिकीद्वयं तुल्यकालिकरूपेण अधिकं अनुपातं धारयति तेषु एएलके हाइड्रोजन उत्पादनप्रौद्योगिक्याः उत्पादनव्ययः न्यूनः परिपक्वः औद्योगिकीकरणं च भवति, परन्तु उत्पादितस्य हाइड्रोजनस्य शुद्धता अधिका नास्ति तथा च ऊर्जादक्षता न्यूना भवति पीईएम हाइड्रोजन उत्पादनप्रौद्योगिक्याः ऊर्जादक्षता उच्चा भवति, उच्चशुद्धतायुक्तं हाइड्रोजनं च उत्पादयति, परन्तु तस्य व्ययः अधिकः भवति । आयनविनिमय झिल्ली (AEM) हाइड्रोजन उत्पादन प्रौद्योगिकी तृतीयपीढी जलविद्युत् विपाक हाइड्रोजन उत्पादन प्रौद्योगिकी इति मन्यते यत् उभयोः लाभं संयोजयति अस्य उच्चदक्षता, न्यूनलाभः, द्रुतप्रारम्भः, विरामः च इत्यादयः लाभाः सन्ति, परन्तु... विद्युत् विपाककस्य उच्चधाराघनत्वस्य अन्तर्गतं संचालनस्य आवश्यकता भवति अपर्याप्तप्रणालीस्थिरता तस्य औद्योगिकप्रयोगं सीमितं करोति ।

लुओ जिंगशान् इत्यनेन परिचयः कृतः यत् उच्चधाराघनत्वस्य अन्तर्गतं दीर्घायुषः स्थिरप्रदर्शनस्य च उत्प्रेरकानाम् विकासः एईएम हाइड्रोजननिर्माणप्रौद्योगिक्यां तत्कालसमाधानस्य आवश्यकता वर्तते इति मूलविषयेषु अन्यतमम् अस्ति

"अस्माभिः टाइटेनियम नाइट्राइड-समर्थित-रुथेनियम-नैनोकण-उत्प्रेरकानाम् उपयोगेन एईएम-विद्युत्-विपाककं संयोजितम्, यत् 1, 2, 5 एम्पीयर-प्रतिवर्ग-सेन्टिमीटर्-वर्तमानघनत्वे 1,000 घण्टाभ्यः अधिकं यावत् स्थिरतया कार्यं कर्तुं शक्नोति, यत्र प्रदर्शने प्रायः कोऽपि क्षयः नास्ति लेखकः, झाओ जिया, नानकाई विश्वविद्यालयस्य इलेक्ट्रॉनिकसूचना-आप्टिकल-इञ्जिनीयरिङ्ग-विद्यालये २०२१ तमे वर्षे डॉक्टरेट्-छात्रः ।

"5 एम्पीयर प्रति वर्गसेन्टिमीटर् औद्योगिक-श्रेणी-वर्तमानघनत्वे अस्माकं शोधपरिणामाः एईएम-विद्युत्-विपाककर्तृषु कुशलतया स्थिरतया च कार्यं कर्तुं शक्नुवन्ति, उत्प्रेरक-अस्थिरतायाः समस्यां दूरीकृत्य एईएम-हाइड्रोजन-उत्पादनस्य बृहत्-परिमाणस्य व्यावसायिक-अनुप्रयोगस्य आवश्यकतां पूरयितुं शक्नुवन्ति। लुओ जिंगशान् उक्तवान्, "भविष्यत्काले, दलं हरित-हाइड्रोजन-निर्माण-प्रौद्योगिक्याः स्वतन्त्र-अनुसन्धान-विकासयोः निवेशं निरन्तरं करिष्यति, वैज्ञानिक-प्रौद्योगिकी-उपार्जनानां परिवर्तनं कार्यान्वयनञ्च यथाशीघ्रं प्रवर्धयिष्यति, शून्य-कार्बनस्य निर्माणे च योगदानं करिष्यति, कम-लाभयुक्ता, सुरक्षिता च विश्वसनीया हरित-हाइड्रोजन ऊर्जा-आपूर्ति-प्रणाली।" (रिपोर्टरः झाङ्ग जियानक्सिन्, बाई जियाली)