समाचारं

हुवावे तथा सैमसंग इत्येतयोः कृते चुनौतीं ददातु!एप्पल् तन्तुपर्दे iPhone उजागरः

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कुआइ टेक्नोलॉजी इत्यनेन अगस्तमासस्य ३ दिनाङ्के ज्ञापितं यत् मीडिया-समाचारानुसारं एप्पल्-कम्पनी २०२६ तमे वर्षे द्वौ फोल्डेबल-उपकरणौ प्रक्षेपणं कर्तुं योजनां करोति, एकं फोल्डिङ्ग्-स्क्रीन्-आइफोन् अपरं च फोल्डिङ्ग्-स्क्रीन्-आइपैड् इति

रिपोर्ट्स् सूचयन्ति यत् एप्पल् इत्यनेन जुलैमासस्य अन्ते तन्तुयुक्तानां आईफोनानां आपूर्तिशृङ्खलायाः सह प्यानलसप्लाई अनुबन्धः कृतः।


अन्यः तन्तुपट्टिका iPad अपि विकासाधीनः अस्ति, एप्पल् अपि तस्य नाम MacBook पूर्णपर्दे संस्करणं कर्तुं शक्नोति अनफोल्डिंग् अनन्तरं स्क्रीन आकारः १८.८ इञ्च् अस्ति ।

सम्प्रति फोल्डिंग् स्क्रीनस्य क्षेत्रे हुवावे, सैमसंग च सर्वाधिकं निर्यातं कुर्वन्ति मार्केट रिसर्च एजेन्सी काउण्टरपॉइण्ट् रिसर्च इत्यनेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमत्रिमासे हुवावे इत्यस्य फोल्डिंग् स्क्रीन् शिपमेण्ट् २५७% वर्धिता, वैश्विकस्य ३५% भागः अस्ति विपणि।

मुख्यतया अस्य Mate X5 तथा Pocket 2 श्रृङ्खलायाः उष्णविक्रयस्य कारणम् अस्ति, तदनन्तरं Samsung इत्यस्य, २०२४ तमस्य वर्षस्य प्रथमत्रिमासे २३% मार्केट्-भागः अस्ति ।

अधुना एप्पल् तन्तुपट्टिकानां सघनरूपेण विकासं कुर्वन् अस्ति भविष्ये एप्पल् दिग्गजौ हुवावे, सैमसंग च आव्हानं करिष्यति, तन्तुपट्टिकायां स्पर्धा च अधिका भविष्यति।