समाचारं

आकस्मिकविस्फोटेन प्रायः १०० जनाः मृताः

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः : CCTV News Client

सोमालियाराजधानीयाम् एकस्मिन् होटेले आक्रमणे ३२ जनाः मृताः, ६३ जनाः घातिताः च अभवन्

अगस्तमासस्य ३ दिनाङ्के स्थानीयसमये सोमालियापुलिसः अवदत् यत् सोमालियादेशस्य राजधानी मोगादिशुनगरस्य लिडोबीचहोटेल् इत्यत्र द्वितीयदिनाङ्के सायंकाले "अल-शबाब" इति अतिवादीसङ्गठनस्य आतङ्कवादिभिः आत्मघाती बमवर्षकेन आक्रमणं कृतम्।अस्मिन् आक्रमणे एकः सैनिकः सहितः ३२ जनाः मृताः, अन्ये ६३ जनाः घातिताः च ।

तदतिरिक्तं एकः आक्रमणकारी आत्मघाती बम्बं विस्फोटयित्वा मृतः, अन्ये पञ्च आक्रमणकारिणः पुलिसैः मारिताः ।

अल-शबाबः अस्य आक्रमणस्य उत्तरदायित्वं स्वीकृतवान् । सोमाली-सर्वकारेण एतस्य भृशं निन्दा कृता ।

सोमालियादेशस्य "अल-शबाब" इति "अलकायदा" इत्यनेन सह सम्बद्धं अतिवादी संगठनम् अस्ति अन्तिमेषु वर्षेषु सोमालिया-देशस्य तस्य समीपस्थेषु देशेषु च आतङ्कवादीनां आक्रमणानि बहुधा कृतवन्तः

ड्यूश प्रेस एजेन्सी इत्यनेन 2019 तमस्य वर्षस्य तृतीये दिने ज्ञापितम्।लिडो-समुद्रतटे आत्मघाती बम्ब-विस्फोटकः बम्बं विस्फोटितवान्, ततः उग्रवादिनः सोमाली-सुरक्षाबलैः सह गोलीकाण्डं कृतवन्तः ये घटनास्थलं प्राप्तवन्तः ।

सोमालियादेशस्य प्रधानमन्त्री हसन अली खैरः सामाजिकमाध्यमेषु प्रकाशितवान् यत्,द्वितीयदिनाङ्के सायंकाले लिडो-समुद्रतटे बम्बः विस्फोटितः, यस्मिन् मृत्योः क्षतिः अभवत् ।सः मृतानां संख्यां न उक्तवान् ।

सोमाली-माध्यमानां अनुसारं सोमाली-सुरक्षाबलैः २ दिनाङ्के विलम्बेन सर्वान् आक्रमणकारिणः मारिताः, उद्धारकर्तारः उद्धारकार्यं कर्तुं घटनास्थले प्रवेशं कर्तुं समर्थाः अभवन् यथा यथा उद्धारः प्रवर्तते तथा तथा .मृतानां संख्या अधिका वर्धते इति संभावना वर्तते।

लिडो-समुद्रतटः मोगादिशू-नगरस्य जनानां कृते सप्ताहान्ते अवकाशस्य प्रियं स्थानम् अस्ति, प्रायः व्यापारिणः, सर्वकारीय-अधिकारिणः च अत्र गच्छन्ति । साक्षी महमूद मोअलेमः एसोसिएटेड् प्रेसस्य संवाददात्रे अवदत् यत्,सः दृष्टवान् यत् बम्बवेस्ट् धारयन् एकः आक्रमणकारी समुद्रतटस्य होटेलस्य पार्श्वे बम्बं विस्फोटयति स्म, यस्मिन् सः सह गच्छन् कतिपयान् मित्राणि मारयन्ति स्म ।

सोमाली "अल-शबाब" समूहः यः आक्रमणस्य दावान् अकरोत् सः "अल कायदा"-सङ्गठनेन सह सम्बद्धः अस्ति, सोमाली-सर्वकारस्य पतनं कर्तुं च प्रयतते । आफ्रिकासङ्घस्य सैनिकाः २०११ तमे वर्षे मोगादिशूतः अल-शबाब-उग्रवादिनः बहिः निष्कासितवन्तः, परन्तु अद्यापि एतत् संस्था ग्राम्यसोमालिया-देशस्य विशालक्षेत्राणि नियन्त्रयति, सोमालिया-देशेषु तस्य समीपस्थेषु देशेषु च आतङ्कवादीनाम् आक्रमणानि बहुधा करोति

अस्मिन् वर्षे जुलैमासे यूरोपीयकप-अन्तिम-क्रीडायाः रात्रौ मोगादिशु-नगरस्य एकस्मिन् कैफे-नगरे कार-बम्ब-प्रहारः कृतः यत्र प्रशंसकाः समागताः आसन्, तत्र न्यूनातिन्यूनं नव जनाः मृताः, प्रायः २० जनाः च घातिताः गतवर्षस्य जूनमासे लिडो-समुद्रतटे स्थिते एकस्मिन् होटेले अल-शबाब-सशस्त्रैः आक्रमणं कृतम्, यस्मिन् नव जनाः मृताः, १० जनाः च घातिताः ।

रूसी आवासीयभवनस्य पतनेन १० जनानां मृत्योः १६ जनाः च घातिताः अभवन्;

रूसस्य स्वेर्द्लोव्स्क् ओब्लास्ट्-सर्वकारेण अगस्तमासस्य ३ दिनाङ्के उक्तं यत् राज्यस्य निज्नी तागिल्-नगरे आवासीयभवनस्य पतनस्य स्थले एव अन्वेषण-उद्धार-कार्यक्रमः समाप्तः अस्ति, मलबा-सफाई-कार्यं च आरब्धम् अस्ति

रूसी आपत्कालीनस्थितिमन्त्रालयस्य स्वेर्द्लोव्स्क् ओब्लास्टस्य आपत्कालीनस्थितीनां महानिदेशालयस्य निदेशकः अवदत् यत् अधुना यावत्अस्मिन् दुर्घटने १० जनाः मृताः, अन्ये १६ जनाः घातिताः, येषु ३ जनाः गम्भीररूपेण घातिताः अभवन् ।

अगस्तमासस्य प्रथमदिनाङ्के स्थानीयसमये सायं रूसस्य आपत्कालीनस्थितिमन्त्रालयेन सामाजिकमाध्यमेषु घोषितं यत् मध्यरूसदेशस्य स्वेर्द्लोव्स्क्क्षेत्रस्य निझनी तागिल्नगरे पञ्चमहलात्मकं आवासीयभवनं तस्याः रात्रौ गैसविस्फोटकारणात् आंशिकरूपेण पतितम्।

रूसदेशः कथयति यत् सः ७० तः अधिकानि युक्रेनदेशस्य ड्रोन्-विमानानि बहुषु स्थानेषु निपातितवान्

रूसस्य रक्षामन्त्रालयेन अगस्तमासस्य ३ दिनाङ्के घोषितं यत् द्वितीयस्य रात्रौ आरभ्य तृतीयस्य स्थानीयसमयस्य प्रातःकाले यावत् रूसीवायुरक्षाव्यवस्था रूसदेशस्य अनेकस्थानेषु ७० तः अधिकानि युक्रेनदेशस्य ड्रोन्-विमानं अवरुद्ध्य निपातितवती एतेषु रोस्तोव् ओब्लास्ट् इत्यस्मिन् ३६, ओरेल् ओब्लास्ट् इत्यस्मिन् १७ च सन्ति ।

युक्रेनदेशेन रूसस्य वक्तव्यस्य प्रतिक्रिया न दत्ता ।

युक्रेनदेशेन ज्ञातम् : रूसीविमानस्थानकेषु, बहुषु तैलनिक्षेपेषु च आक्रमणं कृतम्

अगस्तमासस्य ३ दिनाङ्के स्थानीयसमये युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन उक्तं यत् तस्मिन् दिने प्रातःकाले युक्रेनदेशस्य सेना रूसदेशस्य रोस्टोव् ओब्लास्ट् इत्यस्मिन् मोरोजोव्स्क् विमानस्थानके आक्रमणं कृत्वा नियन्त्रितवायुबम्बसञ्चयस्य गोदामस्य उपरि प्रहारं कृतवती रूसीवायुरक्षायाः अधिकं मूल्याङ्कनं कुर्वन् आसीत् । एतत् कार्यं युक्रेनदेशस्य राज्यसुरक्षासेवा, युक्रेनदेशस्य रक्षामन्त्रालयस्य मुख्यगुप्तचरसेवा, युक्रेनदेशस्य सशस्त्रसेना च संयुक्तरूपेण क्रियते

तदतिरिक्तं प्रतिवेदने उक्तं यत् युक्रेन-सेना बेल्गोरोड्, कुर्स्क्, रोस्टोव्-प्रदेशेषु स्थितेषु अनेकेषु रूसी-तैल-आगारेषु, ईंधन-आगारेषु च आक्रमणं कृतवती, न्यूनातिन्यूनं पेट्रोलियम-उत्पाद-युक्तौ भण्डार-टङ्कौ आहतः, अग्निः च अभवत्

उज्बेकिस्तानस्य वक्तव्यस्य प्रति रूसदेशः अद्यापि प्रतिक्रियां न दत्तवान्।