समाचारं

Zotac अपि हस्तगतं कन्सोल् सह बहिः आगच्छति!Zotac इत्यस्य प्रथमस्य गेमिंग हैण्डहेल्ड् कन्सोल् इत्यस्य वास्तविकशॉट् प्रकाशितम्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


HardwareLUXX इत्यस्य सम्पादकः Andreas Schilling इत्यनेन ZOTAC इत्यस्य प्रथमस्य गेमिंग् हस्तगतस्य उत्पादस्य ZONE इत्यस्य धुन्धलं वास्तविकजीवनस्य फोटो साझां कृतम् । Zotac इत्यनेन पूर्वमेव तापः कृतः अस्ति तथा च Computex 2024 Taipei International Computer Show इत्यत्र AMD Ryzen APU इत्यनेन सुसज्जितम् एतत् ZONE gaming handheld machine इत्येतत् आधिकारिकतया विमोचयितुं योजना अस्ति।

अत्र लीक् कृतानि spec विवरणानि सन्ति:

  • प्रोसेसरः: AMD Ryzen 7 8840U (एकीकृत Raeden 780M कोर प्रदर्शन), पूर्वनिर्धारितशक्तिः 15W, 28W यावत् अनलॉक् कर्तुं शक्यते ।

  • स्मृतिः 16GB LPDDR5X।

  • भण्डारणम् : M.2 2280 अन्तरफलकं, पूर्वस्थापितं 512GB PCIe 4.0 x4 ठोस अवस्था ड्राइव् ।

  • प्रदर्शनम् : 7-इञ्च् 120Hz AMOLED बहु-स्पर्श-स्क्रीन्, 1080p रिजोल्यूशन, अधिकतम-प्रकाशः 800 निट्, HDR समर्थयति ।

  • नियन्त्रणम् : हॉल इफेक्ट रॉकर, द्विचरणीय समायोज्य हॉल ट्रिगर।

  • अन्तरफलकम् : USB4 अन्तरफलकं, UHS-II दर microSD कार्ड स्लॉट्।

  • प्रचालनतन्त्रम् : विण्डोज ११ गृहसंस्करणम् ।

  • बैटरी: 48.5Wh लिथियम-आयन बैटरी, बैटरी आयुः 1.25 घण्टाः अस्ति।

  • भारः ७०० ग्रामात् न्यूनः ।

Zotac इत्यस्य अनुसारं Computex 2024 इत्यत्र प्रदर्शितं नमूना ZONE हस्तगतकन्सोल् इत्यस्य अन्तिमसंस्करणं नास्ति, तस्य आन्तरिकबाह्यहार्डवेयरमापदण्डाः च सामूहिकरूपेण उत्पादितसंस्करणात् भिन्नाः भवितुम् अर्हन्ति २०२४ तमस्य वर्षस्य तृतीयत्रिमासे अस्य उत्पादस्य आधिकारिकरूपेण प्रक्षेपणस्य योजना अस्ति ।