समाचारं

Luxury Media |.IKEA इत्यस्य नवीनाः उत्पादाः ग्रीष्मकालीनगृहेभ्यः नूतनं जीवन्तं सृजन्ति |

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रकाशन मञ्चः शीत नेत्र विलासिता वेधशाला

विलासिता मीडिया समाचारः : १.

मध्यग्रीष्मे सूर्यः अग्निवत् उष्णः भवति । वीथिकायां गच्छन्ते सति भवतः मुखात् स्वेदः प्रवहति, यथा सर्वं नगरं भृष्टं, प्रफुल्लितं च भवति । अस्मिन् क्षणे भवान् अपि कल्पयति वा यत् गृहे शीतलः संसारः स्यात् चेत् कियत् आरामदायकं स्यात् ?

अस्मिन् ग्रीष्मकाले IKEA भवद्भ्यः ताजानां ऊर्जावानानां च नूतनानां ग्रीष्मकालस्य उत्पादानाम् एकां श्रृङ्खलां आनयति, यत्र उज्ज्वलवर्णैः श्वसनीयसामग्रीभिः च प्रकृतेः शीतलतां भवतः गृहे आनयति, भवतः कृते तप्ततापात् आश्रयं निर्मायते।



यदा भवन्तः स्वगृहस्य द्वारं उद्घाटयन्ति तदा भवन्तः पुनः स्तब्धवायुना अभिनन्दिताः भविष्यन्ति, अपितु स्फूर्तिदायकः शीतलवायुः । उज्ज्वलवर्णाः विविधाः सन्ति किन्तु अव्यवस्थिताः न सन्ति : आकाशनीलः, उज्ज्वलपीतः, तृणहरिद्रा... इदं भवति यत् भवन्तः रङ्गिणः ग्रीष्मकालीनउद्याने सन्ति। एते वर्णाः न केवलं नेत्रे प्रियाः, अपितु आकाशं, सूर्यप्रकाशं, प्रकृतिं, सर्वाणि सुन्दराणि तत्त्वानि च एकत्र आनयन्ति ।

वासगृहे FRYKSÅS श्रृङ्खलायाः फर्निचरस्य एकः सेट् दृष्टिगोचरः भवति । ते प्राकृतिकरतनात् हस्तनिर्मिताः सन्ति, ग्राम्यः तथापि आधुनिकाः सन्ति । रतनस्य बनावटः स्पष्टतया दृश्यते, ग्रीष्मकालीनकथां कथयति इव । रतनसोफे उपविश्य पत्रेषु वायुः प्रवहति इति प्रायः श्रूयते, वृक्षाणां छायायाः माध्यमेन सूर्यस्य उष्णतां च भवतः उपरि प्रकाशमानं अनुभवितुं शक्यते



शय्याकक्षे एकः नूतनः शय्यासमूहः प्रतीक्षते। ते श्वसनीयैः शीतलवस्त्रैः निर्मिताः सन्ति, येन ग्रीष्मकालीनरात्रौ सुनिद्रायाः आनन्दं लभते । मृदुगद्दायां शयानाः नवीनाः प्रतिमानाः स्कैण्डिनेवियन्-देशस्य ग्रीष्मकालस्य स्वप्नं वदन्ति इव । नेत्रे निमील्य हरितवने पक्षिगायनं शृण्वन् अस्य शान्तिक्षणस्य आनन्दं लभन्ते इव अनुभूयते ।



बालकानां कृते अपि IKEA इत्यनेन विशेषाणि आश्चर्यं सज्जीकृतानि सन्ति । ग्रीष्मकालस्य आकाशस्य पारं इन्द्रधनुषः इव उज्ज्वलवर्णाः बालपरिसराः, क्रीडनकाः च बालकानां कृते असीमितं आनन्दं जनयन्ति । अस्मिन् वर्णपूर्णे जगति बालानाम् कल्पना अनन्ततया मुक्ता भवति, ते च अन्तःगृहे अपि ग्रीष्मकालस्य आनन्दं अनुभवितुं शक्नुवन्ति ।



IKEA इत्यस्य नवीनाः ग्रीष्मकालीनाः उत्पादाः न केवलं शीतलतां जीवन्ततां च आनयन्ति, अपितु स्वस्थं स्थायिजीवनशैलीं अपि प्रतिनिधियन्ति। प्राकृतिकरतनस्य उपयोगः पर्यावरणस्य परिचर्याम् प्रतिबिम्बयति; IKEA इत्यत्र न केवलं सुन्दराणि गृहसामग्रीणि प्राप्यन्ते, अपितु जीवनस्य प्रति सकारात्मकदृष्टिकोणं अपि अनुभवितुं शक्यते ।



किं भवन्तः अपि एतादृशं शीतलं ऊर्जावानं च गृहं प्राप्तुम् इच्छन्ति?तर्हि शीघ्रं कार्यं कुर्वन्तु, अस्मिन् ग्रीष्मकाले IKEA भवतः सत्सहचरः भवतु। अस्य ग्रीष्मकालस्य कृते उत्तमस्मृतयः त्यक्तुं वर्णस्य शीतलतायाः च एकत्र उपयोगं कुर्मः।

लेखक/विलासिता मीडिया प्रशिक्षु संपादक ली नुओ

प्रूफरीडर/विलासिता मीडिया प्रशिक्षु संपादक हांग Xintong



कोल्ड नेत्र विलासिता वेधशाला |

भौतिकवादस्य आध्यात्मिकं गृहं, चीनदेशे प्रथमः स्वमाध्यमः यः साक्षात्काराय गूगल-काचस्य उपयोगं करोति

WeChat इत्यत्र iLuxureport इति अन्वेषणं कुर्वन्तु, तथा च गृहपृष्ठस्य स्वामी सह विलासितां पश्यन्तु