समाचारं

"Fate/stay night HD Remastered Edition" इति ८ अगस्तदिनाङ्के Steam पृष्ठे प्रदर्शितं भविष्यति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (3 अगस्त) "Fate/stay night REMASTERED" इत्यस्य Steam पृष्ठं ऑनलाइन अस्ति, अयं क्रीडा Simplified Chinese इत्यस्य समर्थनं करोति तथा च 8 अगस्त 2024 दिनाङ्के विमोचनस्य कार्यक्रमः अस्ति।इच्छुकाः खिलाडयः भण्डारपृष्ठे प्रवेशार्थं अत्र क्लिक् कर्तुं शक्नुवन्ति।


क्रीडापरिचयः : १.

≪अस्य कार्यस्य अवलोकनम्≫

TYPE-MOON इत्यस्य प्रथमं व्यावसायिकं कार्यं "Fate/stay night" इति २००४ तमे वर्षे प्रदर्शितम्, २० वर्षाणि यावत् गतम् अस्ति ।

अधुना, एषः क्लासिकः काल्पनिकः एक्शन् विजुअल् उपन्यासः Steam® इत्यत्र पुनः निर्मितस्य संस्करणस्य रूपेण उपलभ्यते ।

इदं क्रीडा २०१२ तमे वर्षे विमोचितस्य PlayStation®Vita संस्करणस्य "Fate/stay night [Realta Nua]" इत्यस्य आधारेण भविष्यति ।

प्रथमवारं आङ्ग्लभाषा, सरलचीनीभाषा इत्यादीनि बहुविधभाषासमर्थनानि योजितानि सन्ति । तदतिरिक्तं क्रीडायाः अन्तः चित्राणि, एनिमेशनं, विविधानि प्रदर्शनानि च पूर्णतया उच्चपरिभाषायुक्तानि भविष्यन्ति ।

सर्वान् इच्छान् पूरयितुं शक्नुवन्तः "पवित्र-ग्रेल्"-इत्यस्य परितः "न्यायस्य भागीदारः" भवितुम् आकांक्षमाणस्य बालकस्य एमिया शिरोउ इत्यस्य संघर्षः अधिकसजीवरूपेण भवद्भ्यः प्रस्तुतः भविष्यति।

Fate श्रृङ्खलायां समृद्धाः विविधाः कार्याणि सन्ति, यत्र "Fate/Grand Order" इति चलक्रीडा अन्ये च बहवः व्युत्पन्नाः कार्याः सन्ति । समृद्धस्य दैवश्रृङ्खलायाः "उद्घाटनकार्यम्" इति नाम्ना दैवस्य मञ्चे पर्दा पुनः उद्घाटिता भविष्यति।

≪कथासारांश≫

————पवित्र ग्रेल युद्ध————

एषः संस्कारः फुयुकीनगरे जादूगरैः "मूलं" प्राप्तुं आशायां क्रियते ।

सर्वान् इच्छान् पूरयितुं शक्नुवन्तः "होली ग्रेल्" इत्यस्य अनुसरणं कर्तुं "मास्टर्स्" इति सप्त जादूगराः फुयुकी-नगरे समागताः ।

स्वामिनः पवित्रग्रेलस्य आह्वानस्य प्रतिक्रियां दत्त्वा खड्गछायायोः मुक्तगुप्तयुद्धेषु अन्तिमविजयाय स्पर्धां कर्तुं "सेवकाः" इति वीरात्मनाम् आहूय

एतावता होली ग्रेल् युद्धं चतुर्वारं कृतम् अस्ति, परन्तु अद्यापि कोऽपि विजेता होली ग्रेल् उत्थापितवान् नास्ति ।

दशवर्षपूर्वं चतुर्थपवित्रग्रेल्युद्धस्य समये शिरोउ एमिया युद्धस्य प्रभावेण स्वमातापितरौ त्यक्तवान्, ततः किरित्सुगु एमिया इति नामकः जादूगरः उद्धारितः दत्तकः च गृहीतवान्

एकदा शिरोउ किरित्सुगु इत्यस्मात् जादूसम्बद्धं ज्ञानं ज्ञातुं आशां कृतवान्, परन्तु किरित्सुगुः तस्य विरोधं कृतवान् । तदपि शिरोउ किरित्सुगु इत्यस्य जीवनस्य अन्तिमदिनेषु तस्य सह गतः । यस्मिन् रात्रौ किरित्सुगुः शान्तिपूर्वकं स्वर्गं गतः तस्मिन् रात्रौ शिरोउ "न्यायस्य भागीदारः" भवितुम् निश्चयं कृतवान् ।

कालः उड्डीयते, २.

अद्यतनः शिरोउ मूलतः शान्तिपूर्णं जीवनं यापयति स्म, परन्तु एकदा रात्रौ सः एकेन सेवकेन आक्रमितः भूत्वा पुनः होली ग्रेल् युद्धे सम्मिलितः अभवत् ।

दिष्ट्या आगच्छन्तं आक्रमणं बालिकायाः ​​शूरवीरेण अवरुद्धम्, सा सहसा आविर्भूतवती ।

"न्यायस्य भागीदारः" भवितुम् आकांक्षमाणं बालकं यः सेवकः, खड्गस्य वीरभावेन उद्धारितः च स्वामिः।

दैवस्य गुंथाः गीयाः अस्याः रात्रौ एव भ्रमितुं आरभन्ते——

क्रीडायाः स्क्रीनशॉट् : १.