समाचारं

मस्तिष्क-सङ्गणक-अन्तरफलकस्य कृते फुडानस्य नवस्थापिते अन्तरविषय-मञ्चे किं नवीनम् अस्ति?

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संक्षेपः:एकीकृत शोध


अगस्तमासस्य ३ दिनाङ्के फुडान् विश्वविद्यालयस्य न्यूरोमोड्यूलेशन एण्ड् ब्रेन-कम्प्यूटर् इन्टरफेस् रिसर्च सेण्टर (अतः परं “केन्द्रम्” इति उच्यते) उद्घाटितम् ।

केवलं "मस्तिष्क" इति शब्देन सह फुडानविश्वविद्यालये मस्तिष्कविज्ञानसंस्था, मस्तिष्कविज्ञानअनुवादसंस्था, मस्तिष्कप्रेरितबुद्धिविज्ञानप्रौद्योगिकीसंस्था, मस्तिष्ककार्यस्य मस्तिष्करोगाणां च राष्ट्रियमुख्यप्रयोगशाला इत्यादयः सन्ति किमर्थम् वयं विशेषमस्तिष्कविज्ञानसंस्थानं निर्मामः?

[विभागेषु स्नातकछात्राणां कृते संयुक्तमार्गदर्शनम्]।

"मस्तिष्क-कम्प्यूटर-अन्तरफलकेषु सामग्रीः, चिप्स्, नैदानिक-न्यूरो-विज्ञानं, अभियांत्रिकी-प्रौद्योगिकी च सम्मिलिताः सन्ति । फुडान्-संस्थायाः मूलभूत-संशोधनस्य, बुद्धिमान्-प्रौद्योगिक्याः, नैदानिक-संशोधनस्य च प्रमुखं लाभं निर्मितम् अस्ति । देशस्य एकमात्रः देशः अस्ति यः क्षेत्रेषु सुविधाः स्थापितवान् अस्ति सामग्रीः, चिप्स्, मस्तिष्कविज्ञानं, तंत्रिकारोगाः इत्यादयः राष्ट्रियकुंजीप्रयोगशालाविश्वविद्यालयः” इति ।फुडान विश्वविद्यालयस्य न्यूरोमोड्यूलेशन तथा मस्तिष्क-कम्प्यूटर-अन्तरफलक-संशोधनकेन्द्रस्य निदेशकः वाङ्ग शौयान्सः Jiefang Daily·Shangguan News इति संवाददात्रे अवदत् यत् मस्तिष्क-कम्प्यूटर-अन्तरफलकस्य क्षेत्रे फुडानस्य बहुविषयकसञ्चयस्य लाभस्य च संग्रहणं लाभं च ग्रहीतुं केन्द्रेण एकीकृतं शोधदलं निर्मितम् अस्ति तथा च विशेषतया छात्रवृत्तिः स्थापिता येन विभागान्तर-चिकित्साशास्त्रे स्नातक-छात्राणां समर्थनं भवति -इंजीनियरिंग सहयोग परियोजना।

न्यूरोमोड्यूलेशन तथा मस्तिष्क-कम्प्यूटर-अन्तरफलकं तंत्रिकाविज्ञानस्य क्षेत्रे द्रुतगत्या विकसितौ प्रौद्योगिकौ स्तः, तेषां लक्ष्यं च समानम् अस्ति : तंत्रिकातन्त्रेण सह प्रत्यक्षपरस्परक्रियाद्वारा रोगिणां जीवनस्य गुणवत्तां सुधारयितुम् तंत्रिकाविनियमनं मुख्यतया विद्युत्-चुम्बकीय-उत्तेजनद्वारा तंत्रिका-मानसिक-रोगाणां चिकित्सां करोति, यदा तु मस्तिष्क-सङ्गणक-अन्तरफलकं तंत्रिका-संकेतानां विकोडीकरणेन बाह्य-यन्त्राणां नियन्त्रणं करोति “न्यूरोमोड्यूलेशनस्य मस्तिष्क-कम्प्यूटर-अन्तरफलक-प्रौद्योगिक्याः च एकीकरणेन अधिकव्यापकं चिकित्सायोजनां प्रदातुं उभयोः लाभस्य लाभः ग्रहीतुं शक्यते।”.

समाचारानुसारं केन्द्रं सत्तावैज्ञानिकसंशोधनसंस्था न, अपितु विभागेषु अन्तरविषयमञ्चः अस्ति ।

अत्र ३ राष्ट्रिय-मुख्य-प्रयोगशालाभ्यः, २ राष्ट्रिय-नैदानिक-चिकित्सा-केन्द्रेभ्यः, १ राष्ट्रिय-नैदानिक-चिकित्सा-संशोधन-केन्द्रेभ्यः च ३६ वैज्ञानिकाः एकत्रिताः सन्ति

"विभिन्नविषयाणां खण्डनस्य सारः संचारः, टकरावः च अस्ति, परन्तु सर्वेषां कृते गपशपः, मज्जनं च सुलभं नास्ति, वाङ्ग शौयान् इत्यनेन स्पष्टतया उक्तं यत् केवलं भिन्नविषयाणां जनान् एकस्मिन् भौतिकस्थाने स्थापयित्वा सृजनं कठिनं भविष्यति "sparks" "कुञ्जी अस्ति यत् सामान्यरुचियुक्ताः वैज्ञानिकाः विषयाः भवेयुः, येन वयं सामान्यरूपेण वक्तुं स्थाने विषयेषु ध्यानं दातुं शक्नुमः।"

यथा, अभियंताः वैद्याः च "वनस्पतिस्थितौ जागरणं प्रवर्धयितुं" इति विषये रुचिं लभते वैद्याः कुशलाः सन्ति। "सामान्यहितस्य विषयेषु ध्यानं दत्त्वा द्वयोः पक्षयोः अधिकं सहिष्णुता भविष्यति इति वाङ्ग शौयान् इत्यनेन उक्तं यत् एतत् पार-सहकारि-संशोधनं विज्ञान-प्रौद्योगिकी-नवाचार-२०३० "मस्तिष्क-विज्ञानं मस्तिष्क-प्रेरित-अनुसन्धानं च" इति युवा वैज्ञानिक-परियोजनया अपि समर्थितम् अस्ति

[चिकित्सायाः स्वास्थ्यस्य च तात्कालिक आवश्यकताः चालकशक्तिरूपेण गृह्यताम्]।

विश्वे प्रायः १६ कोटिजनाः दृष्टिदोषयुक्ताः सन्ति, येषु ४०% रेटिना प्रकाशग्राहकक्षयः, एपोप्टोसिस् च सम्बद्धाः सन्तिफुडान विश्वविद्यालयस्य मस्तिष्कविज्ञानसंस्थायाः शोधकः झाङ्ग जियायी तस्य सहकारिणः चभिन्नं दृष्टिकोणं स्वीकृत्य विश्वस्य प्रथमा कृत्रिम-रेटिना नैनो-सामग्रीणां उपयोगेन विकसिता अस्य कृत्रिम-प्रकाशग्राहकस्य घनत्वं मानवनेत्रस्य रेटिना-प्रकाशग्राहकानाम् अपेक्षया बहु अधिकम् अस्ति अस्य किमपि विद्युत्-आपूर्ति-उपकरणस्य आवश्यकता नास्ति तथा च मानवस्य दृष्टि-कार्यस्य प्रभावीरूपेण मरम्मतं कर्तुं शक्नोति

एतत् केन्द्रस्य मस्तिष्क-सङ्गणक-अन्तरफलकस्य प्रतिनिधि-उपार्जनेषु अन्यतमम् एव । वर्तमान समये मस्तिष्क-कम्प्यूटर-अन्तरफलकानां कार्यान्वयनार्थं गम्भीर-चिकित्सा-परिचर्या सर्वाधिकं उपयुक्तं परिदृश्यम् अस्ति एतत् केन्द्रं चिकित्सा-स्वास्थ्यस्य तात्कालिक-आवश्यकताभिः चालितम् अस्ति तथा च ऊर्ध्वाधर-क्षेत्र-उपार्जन-परिवर्तन-मञ्चं निर्मितवान् अस्ति औद्योगिकीकरणस्य चरणे अनेकाः परियोजनाः प्रविष्टाः सन्ति, यत्र प्रत्यारोपणीयमस्तिष्क-कम्प्यूटर-अन्तरफलक-न्यूरोमोड्यूलेशन-उपकरणं, अति-उच्च-स्थानिक-काल-संकल्प-अल्ट्रासाउण्ड्-मस्तिष्क-कम्प्यूटर-अन्तर्क्रिया-उपकरणं, गैर-आक्रामक-बन्द-पाश-न्यूरोमोड्यूलेशन इत्यादयः सन्ति तदतिरिक्तं कृत्रिम-रेटिना, उच्च-थ्रूपुट-मस्तिष्क-कम्प्यूटर-अन्तरफलक-लचील-विद्युत्-धातुः, पार्किन्सन्-रोगस्य डिजिटल-हस्तक्षेप-प्रणाली च क्रमेण औद्योगिकीकरणे प्रवेशं कुर्वन्ति

केन्द्रस्य सज्जतां “दशवर्षेषु खड्गस्य तीक्ष्णीकरणम्” इति वर्णयितुं अतिशयोक्तिः न स्यात् ।

फुडान विश्वविद्यालयेन विश्वस्तरीयं मस्तिष्क-कम्प्यूटर-अन्तर्क्रिया-मस्तिष्क-बुद्धि-संलयन-अनुसन्धान-मञ्चस्य निर्माणार्थं ४० कोटि-युआन्-रूप्यकाणां निवेशः कृतः अस्ति, अत्र देशस्य प्रथमा ११.७T अति-उच्चक्षेत्रस्य चुम्बकीय-अनुनाद-प्रतिबिम्ब-प्रणाली अस्ति, यत् इन-विवो-चुम्बकीय-अनुनाद-प्रतिबिम्बनस्य साक्षात्कारं कर्तुं शक्नोति तथा लघुपशूनां मस्तिष्ककार्यप्रतिबिम्बनम् केन्द्रेण स्वतन्त्रतया विकसितं निरीक्षणं हस्तक्षेपं च मञ्चं, अवसादस्य, आघातस्य, आत्मकेन्द्रितस्य च बहुआयामी सूचना मस्तिष्ककार्यदत्तांशकोशस्य निर्माणं कर्तुं शक्नोति , इत्यादिभिः NVIDIA, Huashan Hospital, इत्यादिभिः सह बुद्धिमान् मस्तिष्ककार्यं विकसितुं कम्प्यूटर-अन्तर्क्रियाशील-न्यूरोमोड्यूलेशन-सॉफ्टवेयर-मञ्चः।