समाचारं

iPhone 16 Pro श्रृङ्खलायाः बैटरीक्षमता उजागरिता: 4676mAh पर्यन्तं, श्रृङ्खलायाः इतिहासे सर्वाधिकं प्रबलम्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

Kuai Technology News इत्यनेन अगस्तमासस्य ३ दिनाङ्के MacRumors इत्यस्य नवीनतमस्य प्रतिवेदनस्य अनुसारं iPhone 16 Pro श्रृङ्खलायाः द्वयोः मॉडलयोः बैटरीक्षमता अधिकं सुधरिता अस्ति, यत् क्रमशः ३५७७mAh तथा ४६७६mAh यावत् भवति

पूर्वपीढीयाः तुलने iPhone 15 Pro 3274mAh, iPhone 15 Pro Max 4422mAh च अस्ति ।

पूर्वसूचनानुसारं iPhone 16 Pro Max इत्यस्य बैटरी आयुः 30 घण्टाभ्यः अधिकं भविष्यति, पूर्वपीढीयाः iPhone 15 Pro Max इत्यस्य बैटरी जीवनं 29 घण्टाभ्यः अधिकं भविष्यति।


एतत् कथ्यते यत् एप्पल् iPhone 16 Pro श्रृङ्खलायां लेमिनेटेड् बैटरी प्रौद्योगिक्याः उपयोगं करिष्यति, अपि च बैटरी अधिकं एकीकृतं कर्तुं, बैटरी ऊर्जा घनत्वं (Wh/kg) महत्त्वपूर्णतया वर्धयितुं, तथा च a समानमात्रायाः अधः दीर्घकालं यावत् बैटरी आयुः।

स्टेनलेस स्टीलस्य खोलस्य उन्नततापविसर्जनप्रभावस्य धन्यवादेन iPhone 16 Pro श्रृङ्खला 40W तारयुक्तं द्रुतचार्जिंग्, 20W MagSafe वायरलेस् द्रुतचार्जिंग् च प्राप्तुं शक्नोति इति अपेक्षा अस्ति

यद्यपि एण्ड्रॉयड् प्रमुखानां तुलने अद्यापि बहवः अन्तराः सन्ति तथापि पूर्वजन्मनां तुलने गुणात्मकः सुधारः अस्ति तथा च चार्जिंग् समयं महत्त्वपूर्णतया लघु कर्तुं शक्नोति