समाचारं

शुद्धमूल्यं ६० सेण्ट् यावत् पतितम् अयं ईटीएफः भागधारकाणां सभाद्वयं कृत्वा तस्य परिसमापनस्य प्रयासं कृतवान् परन्तु असफलः अभवत् ।

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


कालः बीओसी इन्टरनेशनल् सिक्योरिटीज इत्यनेन घोषितं यत् बीओसी सिक्योरिटीज जीईएम ईटीएफ इत्यनेन कोषस्य अनुबन्धस्य समाप्तेः समीक्षायै द्वितीयं धारकसभा आयोजिता तथापि अन्ते केवलं २% तः न्यूनाः एव भागाः मतदानं कृतवन्तः, यस्य अर्थः अस्ति यत् धारकाणां सभा असफल।

ज्ञातव्यं यत् गतवर्षस्य चतुर्थे त्रैमासिके कोषे भागधारकसभा आसीत्, तस्मिन् समये मतदानस्य भागः १% तः न्यूनः आसीत्

अस्य कोषस्य अतिरिक्तं "दैनिक आर्थिकवार्ता" इत्यस्य एकः संवाददाता अवलोकितवान् यत् जुलैमासात् आरभ्य १० तः अधिकाः कोषाः भागधारकसभां कर्तुं असफलाः अभवन् ।


वयं परिसमापनस्य प्रयासे भागधारकसभाद्वयं कृतवन्तः परन्तु असफलाः अभवम ।

बीओसी सिक्योरिटीज जीईएम ईटीएफ इत्यनेन कालमेव धारकसभायाः (द्वितीयसमागमस्य) स्थितिः प्रकटिता। नोटरी प्रमाणपत्रे विद्यमानसूचनानुसारं सभायां समीक्षितः विषयः "बीओसी सिक्योरिटीज जीईएम ट्रेडेड् ओपन इन्डेक्स सिक्योरिटीज इन्वेस्टमेण्ट् फण्ड् इत्यस्य कोषसन्धिसमाप्तिः, सूचीकरणस्य समाप्तिः च इति विषयेषु प्रस्तावः" इति आसीत्

सांख्यिकीयपरिणामानां अनुसारं सम्मेलने भागं गृहीतवन्तः निधिभागधारकाणां कृते कुलम् ३५४,८०० निधिभागाः वैधमतं प्राप्तवन्तः, येन इक्विटीपञ्जीकरणदिनाङ्के कुलभागानाम् १.२३% भागः अभवत्, यत् कुलस्य एकतृतीयभागात् न्यूनम् आसीत् इक्विटी पञ्जीकरणदिनाङ्के इक्विटी शेयर्स्। धारकसमागमस्य आयोजनं विफलम् इति अपि भावः ।


संवाददाता अवदत् यत् गतवर्षस्य चतुर्थे त्रैमासिके कोषस्य धारकसभा पूर्वमेव कोषस्य समाप्तिसम्बद्धानां विषयाणां विचारार्थं सज्जीकृता आसीत् अनुबन्धः, परन्तु अन्ते मतदानस्य भागं गृह्णन्तः भागाः इक्विटीपञ्जीकरणदिनाङ्के कुलशेयरस्य १% तः न्यूनः आसीत् ।


सूचनाः दर्शयन्ति यत् कोषस्य स्थापना २०२० तमस्य वर्षस्य सितम्बर्-मासस्य २९ दिनाङ्के अभवत्, यत् ४ वर्षाणाम् अपेक्षया न्यूनम् अस्ति । २०२१ तमे वर्षे यथा यथा जीईएम सूचकाङ्कः वर्धमानः आसीत् तथा तथा एकदा कोषस्य शुद्धमूल्यं १.३ युआन् अतिक्रान्तम् परन्तु यथा यथा सूचकाङ्कः सम्यक् भवति स्म तथा तथा अस्मिन् वर्षे अगस्तमासस्य प्रथमदिनपर्यन्तं शुद्धमूल्यं पुनः ०.६१९५ युआन् यावत् पतितम् आसीत्

परिमाणस्य दृष्ट्या यदा कोषस्य स्थापना अभवत् तदा तस्य परिमाणं प्रायः २२० मिलियन युआन् आसीत्, परन्तु २०२० तमस्य वर्षस्य अन्ते यावत् स्केलः शीघ्रमेव ५ कोटि युआन् इत्यस्मात् न्यूनः अभवत् यद्यपि ततः परं पुनरावृत्तिः अभवत् अधिकांशतः 50 मिलियन युआन् इत्यस्मात् न्यूनम् . अस्मिन् वर्षे द्वितीयत्रिमासिकस्य अन्ते यावत् कोषस्य आकारः एककोटियुआन् इत्यस्मात् न्यूनः अभवत् ।

ज्ञातव्यं यत् प्रथमधारकसभायाः असफलतायाः अनन्तरं कोषः सदस्यताव्यापारं पुनः आरब्धवान् परन्तु गतवर्षस्य अन्ते अस्य वर्षस्य द्वितीयत्रिमासिकस्य अन्ते यावत् कोषस्य आकारः न वर्धितः अपितु पतितः कालः द्वितीयस्य भागधारकसभायाः असफलतायाः घोषणां कुर्वन् कोषः सदस्यताव्यापारस्य पुनः आरम्भस्य अपि घोषणां कृतवान् तथापि एतादृशस्य लघुसूचकाङ्कनिधिस्य कृते वर्तमानविपण्यस्थितौ सफलतां प्राप्तुं सुलभं नास्ति।


अनेकाः निधिः धारकसभां आहूतुं असफलाः अभवन्

जुलैमासात् आरभ्य भागधारकसभायाः आयोजने १० अधिकाः निधिः विफलाः इति अपि संवाददाता अवलोकितवान् ।

उदाहरणार्थं, हांग सेंग किआनहाई कोषः अगस्तमासस्य प्रथमदिनाङ्के घोषितवान् यत् हाङ्ग सेङ्ग कियानहाई उपभोग उन्नयनसंकरः हालमेव संचारमाध्यमेन कोषस्य इकाईधारकसभां आयोजितवान् तथा च "हैंग सेङ्ग किआनहाई उपभोग उन्नयनसंकरप्रतिभूतिनिवेशकोषस्य निरन्तरसञ्चालनस्य प्रस्तावस्य" समीक्षां कृतवान् तथापि, तदनुसारम् आँकडानां कृते, मतदानस्य भागधारकाणां कुलम् ४.९९९ मिलियनं निधिभागाः आसन्, यत् इक्विटीपञ्जीकरणदिनाङ्के कुलनिधिशेयरस्य १३.१४% भागं भवति स्म, वैधानिक-आह्वानस्य शर्ताः न पूरिताः, अतः धारकाणां सभा असफलतां प्राप्तवती आहूतव्यः ।


३० जुलाईं प्रति दृष्ट्वा ज़िंग्यिन् कोषः घोषितवान् यत् ज़िंग्यिन् वेन्यी ३० दिवसीयः होल्डिंग पीरियड् बाण्ड्स् हालमेव "जिंग्यन् वेन्यी ३०-दिवसीय होल्डिंग पीरियड् बाण्ड् सिक्योरिटीज इन्वेस्टमेण्ट् फण्ड् इत्यस्य निरन्तरसञ्चालनस्य विषये" "प्रासंगिकविषयाणां" समीक्षां कर्तुं निधि-इकाईधारकसभां करिष्यति प्रस्तावः", परन्तु अन्ततः अपर्याप्तमतस्य कारणेन असफलः अभवत् ।


तदतिरिक्तं जुलैमासे शेयरधारकसभायाः आयोजनस्य घोषणां कर्तुं असफलाः निधिषु बोशी रोङ्गशेङ्ग् स्थिरकाष्ठा १८ मासस्य नियमितरूपेण खुले संकरः, मिन्शेङ्गप्लस् सिल्वर ज़िन्फू लचीला आवंटनसंकरः, आईसीबीसी बे चुआङ्ग १०० ईटीएफ कनेक्शन्, इन्वेस्को ग्रेट् वाल सीएसआई ५०० च सन्ति ETF अत्र कनेक्शन, शांगयिन् मूल्य वृद्धि 3-मासस्य होल्डिंग अवधि मिश्रण, जिउताई यिंगताई मात्रात्मक, जिउताई कीइंग मूल्य मिश्रण, इत्यादयः अनेके उत्पादाः सन्ति।

समीक्षाधीनविषयेभ्यः न्याय्यं चेत् केचन कोषसन्धिं समाप्तुं भवन्ति, परन्तु अधिकांशः कोषस्य निरन्तरसञ्चालनस्य समीक्षां कर्तुं भवति । मतदानस्य स्थितिं दृष्ट्वा अधिकांशं मतं अतीव न्यूनं आसीत्, केषाञ्चन मतं अपि नासीत् । एतेषां निधिनां कृते यद्यपि ते भविष्ये द्वितीयं समागमं कर्तुं शक्नुवन्ति तथापि एतादृशेन मतदानदरेण सह तथापि धारकसभायाः अनुमोदनं प्राप्तुं स्पष्टतया सुकरं न भवति।

निवेशे जोखिमाः सन्ति तथा च स्वतन्त्रनिर्णयः महत्त्वपूर्णः अस्ति

अयं लेखः केवलं सन्दर्भार्थम् अस्ति, क्रयणविक्रयणस्य आधारः न भवति स्वस्य जोखिमेन विपण्यां प्रविशतु ।

प्रत्येकं संवाददाता Huang Xiaocong प्रत्येकं सम्पादकं Xiao Ruidong

आवरणस्य चित्रस्य स्रोतः : दैनिक आर्थिकसमाचारस्य लियू गुओमेई इत्यस्य चित्रम् (दत्तांशमानचित्रम्)


अग्रे प्रेषयितुं, साझां कर्तुं, पसन्दं कर्तुं, समर्थनं च कर्तुं स्वागतम्