समाचारं

गद्दायां "चलच्चित्रं" अपसारणीयम् वा ?फर्निचर-प्रमुखस्य स्मरणस्य धन्यवादेन शय्यायां एतावन्तः कणिकाः सन्ति इति न आश्चर्यम्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गृहे नूतनं गद्दा क्रीतवान् ग्राहकाः ज्ञास्यन्ति यत् तस्य पृष्ठभागः प्लास्टिकस्य पटलस्य स्तरेन आच्छादितः अस्ति । अधिकांशजना: गद्दा-प्रयोगात् पूर्वं एतत् चलच्चित्रं छिलनं कर्तुं चयनं करिष्यन्ति ।

तथापि केषाञ्चन जनानां संशयः भवति यत् एषः चलचित्रस्य स्तरः गद्दायां रक्षणं करोति यदि भवन्तः तत् विदारयन्ति तर्हि भवन्तः एतत् रक्षात्मकं प्रभावं नष्टं करिष्यन्ति? चलचित्रस्य विदारणस्य किं प्रयोजनम् ?

अस्मिन् गद्दे स्थापितं चलच्चित्रं निष्कासनीयं वा इति विषये अयं प्रश्नः खलु उपभोक्तृषु जिज्ञासां संशयं च उत्पन्नं कृतवान् ।

किं मया गद्दायां "चलच्चित्रं" विदारणीयम् ? फर्निचर-बॉस् इत्यस्य स्मरणं अस्मान् उत्तरं दत्तवान्!



बहुजनानाम् मतेन गद्दायां सः चलचित्रस्तरः न केवलं गद्दायां रक्षणं करोति, अपितु शोधनं च सुलभं करोति ।

परन्तु यदि एषा झिल्ली न निष्कासिता तर्हि गद्दा वस्तुतः पूर्णतया सीलबद्धा भविष्यति, यस्य परिणामेण गद्दा सम्यक् श्वसितुम् न शक्नोति, तस्य परिणामः गम्भीरः भविष्यति

यदा वयं रात्रौ निद्रां गच्छामः तदा अस्माकं शरीरे किञ्चित् तापं उत्पद्यते यदि एतत् तापं प्लास्टिकपटलैः अवरुद्धं भवति तर्हि शीघ्रं निर्वहणं कर्तुं न शक्यते ।

कालान्तरे भवतः गद्दा आर्द्रतायाः प्रवणतां प्राप्स्यति, तस्मात् अपि दुर्बलतरं अप्रियगन्धं प्राप्नुयात् ।

आर्द्रगद्दा अपि ढालयुक्तः भूत्वा विविधाः कणिकाः जीवाणुः वा जनयितुं शक्नुवन्ति ।

तस्मिन् शयनेन शरीरस्य किञ्चित् हानिः अपि भविष्यति तदतिरिक्तं गद्दायां अपि किञ्चित् क्षतिः भविष्यति ।



न केवलं, गद्दायां एव वहितस्य रक्षात्मकस्य पटलस्य सर्वेषां शरीरे किञ्चित् प्रभावः भवितुम् अर्हति, यतः भवता अधुना एव क्रीतस्य गद्दायां किञ्चित् प्रमाणं फॉर्मेल्डीहाइड् भवति

अहं मन्ये सर्वे कल्पयितुं शक्नुवन्ति यत् फॉर्मेल्डीहाइड् इत्यनेन शरीरस्य हानिः भवति।, यदि फॉर्मेल्डीहाइड् प्लास्टिकपटलस्य अन्तः निरुद्धं भवति तथा च प्रभावीरूपेण विकीर्णं कर्तुं न शक्यते तर्हि फॉर्मेल्डीहाइड् दीर्घकालं यावत् तिष्ठति ।

यदा च वयं प्रतिदिनं गद्दासु सुप्तवन्तः, एतानि फॉर्मेल्डीहाइड्-द्रव्याणि चिरकालं यावत् निःश्वासयामः तदा अस्माकं जीवनसुरक्षायाः कृते तत् न संशयः भविष्यति।

मानवशरीरस्य एव निश्चितं तापमानं भवति, विशेषतः निद्रायाः समये, तत् तापं विसर्जयिष्यति एव । एषा उच्चतापमानस्य अवस्था गद्दायां फॉर्मेल्डीहाइड् इत्यस्य मुक्तिं उत्तेजितुं शक्नोति ।

अदृश्यतया एतत् फॉर्मेल्डीहाइड्-विमोचनं मानवशरीरस्य अधिकं गम्भीरं हानिं करिष्यति । यदा भवतः गद्दा न प्रयुक्ता भवति तदा अपि भवतः गृहे वायुः फॉर्मेल्डीहाइड् इत्यनेन पूरितः भवितुम् अर्हति, हानिकारकगन्धैः च व्याप्तः भवितुम् अर्हति ।



सर्वेषां सुरक्षायां स्वास्थ्ये च निश्चितः प्रभावः भवति इति अतिरिक्तं तस्य उपयोगः अपि असुविधाजनकः अस्ति ।

यदा भवन्तः गद्दा सह आगच्छति प्लास्टिकस्य पटलं स्पृशन्ति तदा भवन्तः पश्यन्ति यत् तस्य पृष्ठभागः अतीव स्निग्धः अस्ति ।यदि भवन्तः एतादृशे सति शय्याः स्थापयन्ति तर्हि वस्तूनि स्खलितुं शक्नुवन्ति ।

यदा गृहे लघुबालाः सन्ति तदा ते शय्यायां कूर्दनं क्रीडितुं च रोचन्ते, येन शय्यायां वस्तूनि स्थानान्तरणं व्यापकं भवति, क्रकचशब्दाः अपि भवन्ति

रात्रौ पलटने यदि भवान् अकस्मात् चलचित्रं स्पृशति तर्हि एते शब्दाः उपयोक्तुः निद्रां सहजतया प्रभावितं कर्तुं शक्नुवन्ति ।

अतः जीवनदृष्ट्या अस्माभिः एतत् चलच्चित्रं स्वच्छतायाः सुविधायै न स्थापनीयम् अन्यथा दैनन्दिनजीवने प्रतिकूलप्रभावः अपि भवितुम् अर्हति, स्वास्थ्यस्य सम्भाव्यहानिः अपि भवितुम् अर्हति



वस्तुतः बहवः जनाः चलच्चित्रं हर्तुं अनिच्छन्ति इति कारणं यत् ते गद्दायाः अधिकतया रक्षणं कर्तुम् इच्छन्ति, गद्दायाः अकालं क्षतिं कर्तुम् इच्छन्ति न

परन्तु फर्निचर-प्रमुखः सर्वेभ्यः स्मारयति यत् सर्वेषां स्वास्थ्याय अद्यापि चलच्चित्रं निष्कासितव्यम् इति ।

गद्दारक्षणस्य विषये तु भवन्तः दैनन्दिनजीवने गद्दा कथं परिपालनीयाः इति ज्ञातव्यं येन गद्दा दीर्घकालं यावत् सेवाजीवनं प्राप्नुयात् ।

स्वच्छतरं व्यवस्थितं च निद्रावातावरणं स्थापयितुं सर्वेषां शयने धूम्रपानं परिहरितुं प्रयत्नः करणीयः, येन अग्निप्रकोपः अपि परिहर्तुं शक्यते

गद्दा अपि नियमितरूपेण स्वच्छं कर्तव्यं यत् परजीवीजीवाणुः अथवा कणिकाः न भवन्ति वस्तुतः वयं गद्दा स्वच्छं स्थापयितुं प्रत्यक्षतया वैक्यूम क्लीनरस्य उपयोगं कर्तुं शक्नुमः

सर्वेषां दैनन्दिनजीवने गद्दासु रक्षात्मकपट्टिकाः अपि स्थापयितव्याः विशेषतः बालकानां कृते रक्षात्मकपट्टिकाः अधिकां रक्षात्मकां भूमिकां निर्वहन्ति।

यदि बालकः शय्याम् आर्द्रं करोति तर्हि सा गद्दायां प्रविशति ।रक्षात्मकपट्टिकायाः ​​सह प्रवेशः परिहर्तुं शक्यते



रक्षात्मकं प्लास्टिकपुटं विदारयित्वा गद्दा शुष्कं वायुप्रवाहयुक्तं च तिष्ठति, येन तस्य उपरि निद्रां अधिकं आरामदायकं भवति ।

तथापि यदि भवान् स्वस्य गद्दाम् शुष्कं कर्तुम् इच्छति तर्हि तत् सूर्ये प्रकाशयितुं मा त्वरितम्।

यदि गद्दा दीर्घकालं यावत् सूर्यस्य समीपे भवति तर्हि तस्य स्वरूपं प्रयोगं च प्रभावितं कृत्वा क्षीणं कुरूपं च भवितुम् अर्हति ।

तदतिरिक्तं पत्रिकाः चयनं कुर्वन् गद्दा कठिनतया वेष्टिता इति सुनिश्चितं कुर्वन्तु, परन्तु अत्यन्तं कठिनं न चिनुत, अन्यथा गद्दायाः वायुप्रवाहच्छिद्राणि अवरुद्धं करिष्यति

फलतः गद्दायां सम्यक् वायुप्रवाहः न भवति, आर्द्रः भवति, जीवाणुः, कणिकाः च आश्रिताः भवेयुः ।



निगमन

एतां सूचनां पठित्वा मम विश्वासः अस्ति यत् नवीनीकरणस्य समाप्तेः अनन्तरं भवन्तः ज्ञास्यन्ति यत् गृहे स्थितं गद्दा-पटलं उपयोगात् पूर्वं अवश्यमेव निष्कासितव्यम्।

अपि च, जीवने तदनुसारं गद्दा अवश्यमेव परिपालनीया, येन गद्दा दीर्घकालं यावत् सेवाजीवनं प्राप्नुयात्, तथा च, जीवनस्य आरोग्यस्य च कृते कणिकाप्रजननं प्रभावीरूपेण परिहर्तुं शक्नोति