समाचारं

यूके-देशे दङ्गाः निरन्तरं प्रचलन्ति!सहस्राणि जनाः पुलिसैः सह संघर्षं कृतवन्तः इति प्रधानमन्त्रिणा तत्कालं वक्तव्यं दत्तम्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


स्रोतः चीनसमाचारसेवा

ब्रिटिशपुलिसः २०६८ तमस्य वर्षस्य अगस्तमासस्य २ दिनाङ्के उक्तवान् ।अद्यतन-छुरी-आक्रमणानां कारणेन प्रचलति हिंसक-अशान्ति-प्रतिक्रियायै देशे सर्वत्र अतिरिक्त-पुलिस-बलाः नियोजिताः भविष्यन्ति |.

२९ जुलै दिनाङ्के वायव्ये इङ्ग्लैण्ड्देशस्य साउथ्पोर्ट्-नगरे छूरेण आक्रमणं जातम् ।१७ वर्षीयः एकः पुरुषः बालनृत्यवर्गं छूरेण भित्त्वा हत्यां कृतवान्, ६ तः ९ वयसः त्रयः बालकाः मारिताः, न्यूनातिन्यूनं अष्टौ अपि घातिताः, येषु पञ्च बालकाः, द्वौ प्रौढौ च गम्भीररूपेण घातिताःब्रिटिशपुलिसः अवदत् यत् शङ्किते हत्यासहितानाम् अपराधानां आरोपः भविष्यति, हिंसकघटनायाः आतङ्कवादेन सह किमपि सम्बन्धः नास्ति इति।

एषा घटना ब्रिटिशसमाजं स्तब्धवती । घटनायाः अनन्तरम् । शतशः स्थानीयजनाः विरोधं कर्तुं वीथिषु प्रविष्टाः, तेषां व्यवस्थां स्थापयितुं आगतैः पुलिसैः सह घोरं संघर्षः अभवत् । आन्दोलनकारिणः मोलोटोव् काक्टेल्, इष्टकाः च पुलिसं प्रति क्षिप्तवन्तः ।ब्रिटिशमाध्यमानां समाचारानुसारं .अस्मिन् संघर्षे ३९ पुलिस-अधिकारिणः घातिताः अभवन् ।तेषु २७ जनाः चिकित्सालयं प्रेषिताः, १२ जनाः चिकित्सां कृत्वा निर्वहनं कृतवन्तः ।

आङ्ग्लराजधानीयां शीघ्रमेव विरोधाः प्रसृताः,३१ जुलै दिनाङ्के सायं मध्यलण्डन्नगरे प्रधानमन्त्रिणः आधिकारिकनिवासस्य समीपे सहस्राणि आन्दोलनकारिणः पुलिसैः सह हिंसकरूपेण संघर्षं कृतवन्तः, ततः १०० तः अधिकाः आन्दोलनकारिणः गृहीताः

ब्रिटिशप्रधानमन्त्री स्टारमरः हिंसायाः निन्दां कृत्वा आन्दोलनकारिणः सामाजिकशोकस्य "लाभं गृहीत्वा" दङ्गान् सृजन्ति इति अवदत्।

प्रचलितस्य अशान्तिस्य प्रतिक्रियारूपेण,ब्रिटिशसर्वकारेण "राष्ट्रीयहिंसकदङ्गनिवारणयोजना" इति तत्कालं प्रारब्धम् ।प्रदर्शनानां ज्वारं निवारयितुं देशस्य सर्वेभ्यः पुलिसबलानाम् संयोजनं कृतम् ।"एषः विरोधः नास्ति, एतत् अवैधम्। एषः अपराधः, दङ्गा, विधिराज्यस्य आक्रमणं, न्यायप्रदानं च" इति स्टारमरः अवदत्।

ब्रिटिश-माध्यमानां समाचारानुसारम् अस्मिन् सप्ताहान्ते (अगस्त-मासस्य ३-४) सम्पूर्णे यूके-देशे बहुविधाः प्रदर्शनाः विरोधाः च भविष्यन्ति । ब्रिटिशपुलिसः अवदत् यत् ते देशे सर्वत्र वीथिषु पुलिसस्य उपस्थितिं वर्धयिष्यन्ति येन कस्यापि हिंसायाः निवारणं भविष्यति।

रायटर् तथा एएफपी इत्येतयोः समाचारानुसारं २ अगस्तदिनाङ्के स्थानीयसमयेईशान-ब्रिटिश-नगरे सुण्डर्लैण्ड्-नगरे पुलिस-अधिकारिणां उपरि आक्रमणानि, अग्निप्रहाराः च अभवन् ।स्थानीयपुलिसः अवदत् यत्,अस्याः घटनायाः परिणामेण त्रयः पुलिस-अधिकारिणः घातिताः, अन्ये अष्टौ च गृहीताः ।

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं .आप्रवासनविरोधिभिः सुण्डर्लैण्ड्-नगरे दङ्गा-गियर-धारिणः पुलिस-इत्यस्य उपरि शिलाः क्षिप्ताः, ततः पूर्वं वाहनानि पलटितानि, कार-याने अग्निः प्रज्वलिताः, पुलिस-स्थानस्य समीपे अग्निः च प्रज्वलिताः

वायव्ये इङ्ग्लैण्ड्देशस्य साउथ्पोर्ट्-नगरे जुलै-मासस्य २९ दिनाङ्के छूरेण आक्रमणस्य अनन्तरं देशे एषा नवीनतमा हिंसकघटना अस्ति यस्मिन् त्रयः बालकाः मृताः।