समाचारं

इदानीं अलमारयः दूरीकृतः गूगलस्य जेमिनी एआइ ओलम्पिकविज्ञापनस्य आलोचना अभवत् यत् बालकानां शिक्षणस्य अवसरात् वंचितः अभवत्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य ३ दिनाङ्के ओलम्पिकस्य समये गूगलः स्वस्य जेमिनी एआइ सेवायाः प्रचारं कुर्वन् अस्ति इति वृत्तान्तः ।"प्रिय सिड्नी" इति प्रचारात्मकं भिडियो प्रारब्धम्, परन्तु तस्य विमोचनानन्तरं व्यापकं नकारात्मकं समीक्षां प्राप्तम्, तस्य अलमारयः अपि निष्कासितम् अस्ति ।

विडियो कथानक

अस्य भिडियोस्य नायिका एकः युवती महिला क्रीडकः अस्ति यस्याः मूर्तिः अमेरिकन-ट्रैक-एण्ड्-फील्ड्-तारकः सिड्नी मेक्लाफ्लिन्-लेव्रोन् अस्ति, कथनं च तस्याः पिता अस्ति

सा सिड्नीनगरं प्रति पत्रं लिखितुम् इच्छति स्म, ततः तस्याः पिता मिथुनस्य उपयोगेन पत्रं रचयति स्म । " " .

अतः पिता मिथुनराशिं प्रति एकं प्रेरणापत्रं प्रेषितवान् यत् "मम पुत्रीयाः कृते पत्रं लिखतु यत् सिड्नी मेक्लाफ्लिन्-लेव्रोन् इत्यस्मै कथयतु यत् सा कियत् प्रेरणादायका अस्ति, तथा च अवश्यमेव उल्लेखयन्तु यत् मम पुत्री एकस्मिन् दिने... स्वस्य विश्वविक्रमं भङ्गयितुं योजनां करोति।

व्यापकरूपेण आलोचितः

विज्ञापनस्य प्रारम्भानन्तरं अनेकेषां नेटिजनानां आलोचना अभवत् केचन जनाः मन्यन्ते यत् एतत् विज्ञापनं जननात्मक-एआइ-उपकरणानाम् अतिनिर्भरतायाः अस्वस्थप्रवृत्तिं प्रवर्धयति, बालकान् शिक्षणस्य अवसरान् च वंचयति

आईटी हाउस् इत्यनेन प्रासंगिकसूचनानाम् विषये पृष्टं कृत्वा ज्ञातं यत् गूगलेन इदानीं ओलम्पिकप्रसारणात् विज्ञापनं निष्कासितम्।