समाचारं

"Block Factory" इति स्वचालनक्रीडायाः Steam पृष्ठं चीनीभाषायाः समर्थनं करोति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य (अगस्त ३) "Block Factory" इति उत्पादनस्य स्वचालनस्य च क्रीडायाः Steam पृष्ठं ऑनलाइन अस्ति, एषः क्रीडाः Simplified Chinese इत्यस्य समर्थनं करोति, २०२४ तमे वर्षे आधिकारिकतया विमोचनं भविष्यति इति अपेक्षा अस्ति ।इच्छुकाः खिलाडयः भण्डारपृष्ठे प्रवेशार्थं अत्र क्लिक् कर्तुं शक्नुवन्ति ।


क्रीडापरिचयः : १.

"ब्लॉक फैक्ट्री" एकः उत्पादनस्य स्वचालनस्य च क्रीडा अस्ति यत्र खिलाडयः 3D आकृतयः संयोजयितुं कारखाने निर्माणखण्डानां उपयोगं कर्तुं प्रवृत्ताः भवन्ति । समाप्तं उत्पादं जीवन्तं कर्तुं विधानसभारेखायाः आकारं, डिजाइनं, अनुकूलनं च कुर्वन्तु!

क्रीडायाः विशेषताः : १.

Block Factory इति स्वचालनक्रीडा यत्र सृजनशीलता उत्पादनं च एकत्र आगच्छति । भवतः लक्ष्यम् अतीव स्पष्टम् अस्ति : सर्वाधिकविक्रयित-3D-आकृतीनां श्रृङ्खलां निर्मातुम्। भवन्तः स्वस्य कारखानस्य डिजाइनं अनुकूलनं च करिष्यन्ति यत् ते कुशलतया खिलौनाइष्टकानां उत्पादनं कृत्वा समाप्तचित्रेषु संयोजयन्ति। इष्टकानां उत्पादनप्रवाहस्य समन्वयार्थं ब्लूप्रिण्ट्-विश्लेषणं कृत्वा स्वस्य असेंबली-रेखायाः सावधानीपूर्वकं योजनां कुर्वन्तु ।

संग्रहणं परिवर्तनं च प्रक्रियां सुव्यवस्थितं कर्तुं विशेषयन्त्राणां निर्माणं कुर्वन्तु, इष्टकानां आकारं आकर्षकचित्ररूपेण स्थापयन्तु। स्वस्य आकृतयः जीवन्तं कर्तुं शतशः इष्टकानां ढेरं, गोंदं, संयोजनं च कर्तुं विस्तृतानि संयोजनरेखाः निर्मायताम्! आकृतीनां सम्यक् गुणवत्तां सुनिश्चित्य प्रत्येकं उत्पादनलिङ्कं अनुकूलनं सुधारणं च कुर्वन्तु।

यथा यथा भवन्तः कारखानस्य अन्तः जटिलयन्त्राणां अन्वेषणं कुर्वन्ति तथा तथा भवन्तः विविधस्वचालनस्य, रसदस्य च आव्हानानां सामनां करिष्यन्ति, अतिक्रान्ताः च भविष्यन्ति । कटन-आकार-निर्धारणात् आरभ्य स्तम्भ-चित्रणं, वर्ण-मिश्रणं च यावत् वयं प्रत्येकं पदं स्वचालितं कर्तुं प्रयत्नशीलाः स्मः ।

नवीनप्रौद्योगिकीनां तालान् उद्घाटयन्तु तथा कारखानाक्षमतासु सुधारं कुर्वन्तु। निरन्तरं शिक्षन्तु, सुधारयन्तु, पुनर्निर्माणं कुर्वन्ति, रसद-चुनौत्यं च अतितर्हन्तु येन सम्भवतः सर्वाधिक-कुशल-उत्पादन-रेखायाः डिजाइनं भवति । यत्र नवीनता स्वचालनं च विलीयन्ते, यत्र भवान् स्वस्य असीमितसृजनशीलतां विमोचयितुं शक्नोति तस्मिन् विश्वे स्वागतम्।

उत्पादनपङ्क्तौ आकृतयः संयोजयन्तु। भवतः कार्यं प्रदर्शनस्थितौ स्थापितं भविष्यति, भवतः कौशलस्य प्रतीकं च भविष्यति। यथा यथा संयोजनरेखा अनुकूलितं भवति तथा तथा प्रदर्शनदृश्येषु आकर्षकसंयोजनानि अपि परिवर्तयिष्यन्ति । भवतः परिश्रमस्य परिणामस्य साक्षी स्वनेत्रेण भवन्तु, प्रत्येकं आकृतिः प्रत्येकं दृश्यं च एकैकं प्रस्तुतं भविष्यति।

क्रीडायाः स्क्रीनशॉट् : १.