समाचारं

कलाकारस्य फिलिप् वेबरस्य अति-यथार्थवादी आर्द्र-कन्या एतावत् सुन्दरी अस्ति!

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



फिलिप वेबर

फिलिप् वेबर

१९७४ तमे वर्षे जर्मनीदेशस्य रोस्टोक्-नगरे जन्म

सम्प्रति जर्मनीदेशस्य कासेल्-नगरे बर्लिन-नगरे च कार्यं कुर्वन् निवसति च

१९९६ तः २००० पर्यन्तं जर्मनीदेशस्य कासेल्-नगरस्य ललितकला-अकादमीयां अध्ययनं कृतवान्

२००० तः २००२ पर्यन्तं बर्लिन-कलाविश्वविद्यालये अध्ययनं कृतवान्









कलायाः विशाले नदीयां प्रत्येकः कलाकारः एकः अद्वितीयः अन्वेषकः अस्ति ते आत्मायाः गहने समुद्रे नौकारूपेण कलमान्, पालरूपेण च प्रयुञ्जते, दैनन्दिनजीवनस्य तुच्छतायाः अधः निगूढान् अन्विष्य व्याख्यां कुर्वन्ति, परन्तु तथापि आत्मानः चित्रनियमान् अपि प्रत्यक्षतया स्पृशति । फिलिप्, अयं प्रतिभाशाली चित्रकारः, एतादृशः एव यात्री अस्ति यः अविरामं अनुसरणं करोति । तस्य चित्राणि न केवलं दृग्भोजः, अपितु भावस्य दर्शनस्य च सुकुमारः अन्तरालः अपि अस्ति, यः दर्शकं रूपस्य नीहारस्य माध्यमेन नेति, मानवस्वभावस्य यथार्थतमं तापमानं च स्पृशति







पारम्परिकपत्रिकासु आदर्शीकृतानां महिलाप्रतिमानां गहनचिन्तनेन फिलिपस्य कलात्मकयात्रा आरब्धा । मानकीकृतसौन्दर्यशास्त्रेण आवृते युगे पुरुषसमाजस्य "सौन्दर्यस्य" एककाल्पनिकतायाः तृप्त्यर्थं प्रायः स्त्रियः निर्दोषाः, अप्राप्यस्वप्नप्रतीकाः इति चित्रिताः आसन् परन्तु फिलिप् प्रवृत्तिम् न अनुसृत्य अस्य शून्यसौन्दर्यस्य पृष्ठतः विवर्णतायाः अशक्ततायाः च विषये सः गहनतया अवगतः आसीत्, अतः सः सर्वथा भिन्नं मार्गं चिनोति स्म - उपेक्षितं वास्तविकतां, स्वादिष्टतां च गृहीतुं स्वस्य ब्रशस्य उपयोगेन, येन तस्य चित्रेषु स्त्रियः The बिम्बं अपूर्वं जीवनशक्तिं गृह्णाति।













तस्य कैनवासेषु स्त्रियः शून्यप्रतीकाः न भवन्ति, अपितु आत्माभिः कथाभिः च व्यक्तिभिः भवन्ति । तेषां मुखयोः अगोचरक्लान्तिस्य लेशः स्यात्, जीवनविषये जटिलभावनाभिः नेत्राणि पूरितानि भवेयुः, परन्तु तेषां वास्तविकतायाः कारणात् ते अधिकं चलन्ति फिलिप् प्रकाशस्य, छायायाः, वर्णस्य च कुशलतापूर्वकं उपयोगं कृत्वा वास्तविकं किञ्चित् स्वप्नरूपं च वातावरणं निर्माति, येन दर्शकाः सौन्दर्यस्य प्रशंसाम् कर्तुं शक्नुवन्ति, तथैव दैनन्दिनजीवने निगूढं अपूर्णतां, वास्तविकतां च अनुभवन्ति















फिलिपस्य कलात्मक अन्वेषणं पारम्परिकसौन्दर्यसंकल्पनानां साहसिकं आव्हानं मानवीयभावनानां गभीरतायाः स्नेहपूर्णं अन्वेषणं च अस्ति। सः मन्यते यत् कलायाः मूल्यं न केवलं तस्याः बाह्यप्रशंसायां, अपितु जनानां हृदयं स्पृशितुं क्षमतायां अपि निहितम् अस्ति । अतः तस्य कृतीषु प्रत्येकं विवरणं विशेषः अर्थः दत्तः, ते च एकत्र गहना मानवीयकथारूपेण बुनन्ति, येन दर्शकः प्रशंसाप्रक्रियायां अचेतनतया तया सह प्रतिध्वनितुं शक्नोति, अपि च स्वस्य जीवनस्य भावनानां च चिन्तनं कर्तुं शक्नोति













यथा यथा तस्य कलात्मकवृत्तिः प्रगच्छति स्म तथा तथा फिलिप् इत्यस्य कौशलं अधिकाधिकं प्रवीणम् अभवत् । सः निरन्तरं शिक्षते, प्रयतते, नवीनतां च करोति, स्वस्य व्यक्तिगतशैल्या सह विविधानि चित्रकलाविधयः एकीकृत्य एकां अद्वितीयां विशिष्टां च कलात्मकभाषां निर्माति तस्य चित्राणि रचनायां वा, वर्णरूपेण वा ब्रशकार्यरूपेण वा अत्यन्तं उच्चानि कलात्मकानि उपलब्धयः गहनभावनासञ्चयः च दर्शयन्ति । तस्मादपि प्रशंसनीयं यत् सः सर्वदा विस्मयम्, कलानां अविरामं च अनुसरणं कृतवान् अस्ति, अपि च सः उच्चतरक्षेत्राणां अन्वेषणं कदापि न त्यक्तवान्















फिलिपस्य कलात्मकमार्गः आव्हानैः पुरस्कारैः च परिपूर्णः यात्रा अस्ति । स्वस्य ब्रुशेन सः न केवलं सुन्दराणि स्त्रीबिम्बानि चित्रयति, अपितु मानवस्वभावस्य बहुपक्षीयं जटिलं च स्वरूपं गभीररूपेण प्रकाशयति । तस्य कृतीः दर्पणवत् सन्ति, अस्माकं गहनतमानां इच्छानां, संघर्षाणां, आशानां च प्रतिबिम्बं कुर्वन्ति, येन वयं सौन्दर्यस्य मूल्याङ्कनं कुर्वन्तः अपूर्णस्य किन्तु सत्यस्य आत्मनः अधिकं मूल्याङ्कनं, आलिंगनं च कर्तुं शक्नुमः। अयं अत्यन्तं कुशलः कलाकारः फिलिप् स्वस्य कृतीनां उपयोगेन अस्माकं कृते अस्माकं आत्मानां गभीरतायाः द्वारं उद्घाटयति, येन कलासागरे स्वकीयं शान्तिं सौन्दर्यं च अन्वेष्टुं शक्यते।