समाचारं

अत्यन्तं सुन्दरं विदेशीयचित्रस्य छायाचित्रणं, एतावत् सुन्दरम्!

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina



छायाचित्रकलायां चक्षुः न केवलं प्रकाशस्य छायायाः च ग्रहणकर्ता, अपितु सृजनशीलतायाः, भावस्य च संप्रेषकः अपि अस्ति । इदं सरलं रिकार्डिङ्ग् कार्यात् परं गत्वा छायाचित्रकारस्य आन्तरिकजगत् बाह्यजगत् च मध्ये सेतुः भवति । छायाचित्रणं, सारतः, दृश्यभाषायाः कलात्मकव्यञ्जना अस्ति, अत्र छायाचित्रकाराणां न केवलं तीक्ष्णनिरीक्षणं आवश्यकं भवति, अपितु तान् क्षणिकक्षणान् ठोसरूपेण स्थापयितुं अद्वितीयं सृजनात्मकं चिन्तनं च आवश्यकं भवति स्थिरचित्रे भावाः कथाः च।

सृजनशीलतायाः कल्पनायाश्च परिपूर्णे अस्मिन् क्षेत्रे रूसी छायाचित्रकारः कजान्त्सेव अलेक्सी स्वस्य अद्वितीयदृष्टिकोणेन, उत्तमकौशलेन च अस्माकं कृते श्वासप्रश्वासयोः कृते चित्रचित्रस्य श्रृङ्खलां प्रस्तुतं करोति। तस्य कृतयः सावधानीपूर्वकं निर्मिताः कलाकृतयः इव न केवलं प्राकृतिकप्रकाशस्य अधीनं पात्राणां सुकुमारं बनावटं, सुरुचिपूर्णं आसनं च दर्शयन्ति, अपितु विषयाणां आन्तरिकभावनाः, मृदुस्वभावं च गभीररूपेण बोधयन्ति।







प्राकृतिक प्रकाश का जादूगर

कजान्त्सेव् अलेक्सी प्राकृतिकप्रकाशस्य उपयोगं स्वसृष्टीनां आत्मारूपेण कर्तुं कुशलः अस्ति । तस्य मते प्रकाशः छायाचित्रणस्य सर्वाधिकं जादुई तत्त्वं भवति, यत् चित्रं जीवनं, उष्णतां च दातुं शक्नोति । सः सुविदितः यत् प्राकृतिकप्रकाशः भिन्नसमये, मौसमे, वातावरणे च नित्यं परिवर्तनशीलं प्रभावं दर्शयिष्यति, एते परिवर्तनानि च तस्य सृजनात्मकप्रेरणायाः स्रोतः सन्ति प्रातःकाले मृदुः सूर्यप्रकाशः वा, सायंकाले उष्णः पश्चात्प्रकाशः वा, वर्षायाः अनन्तरं निर्मलक्षेत्रे नूतनप्रकाशः अपि वा, तस्य चक्षुषः अधः भिन्नप्रकारस्य आकर्षणेन प्रकाशितुं शक्नोति, भावैः स्वभावैः च सम्यक् एकीकृतः पात्राणां, अद्वितीयं वातावरणं निर्माय अवर्णनीयं सामञ्जस्यं सौन्दर्यं च।





रचना-बनावट-कला

रचनायाः दृष्ट्या कजान्त्सेव अलेक्सी अत्यन्तं उच्चानि कलात्मकानि उपलब्धयः दर्शयति । सः साधारणात् असाधारणस्य आविष्कारं कर्तुं कुशलः अस्ति सावधानीपूर्वकं व्यवस्थितदृश्यानां, चतुरदृष्टिकोणचयनस्य, केवलं सम्यक् श्वेतस्थानस्य च माध्यमेन सः सरलं गहनं च चित्रं निर्माति तस्य कृतीषु प्रायः सरलाः तथापि आधुनिकाः रचनाः सन्ति, येषु पारम्परिकसौन्दर्यशास्त्रस्य श्रद्धांजलिः भवति तथा च समकालीनसौन्दर्यप्रवृत्तीनां तीक्ष्णदृष्टिः भवति तत्सह चित्रबनावटस्य अनुसरणं अपि अत्यन्तं प्राप्तवान् अस्ति । पात्राणां त्वचायाः सुकुमारं स्वरूपं वा, वस्त्रवस्त्रस्य लघुता, लालित्यं वा, पृष्ठभूमितः प्रकाशस्य छायायाः च सूक्ष्मपरिवर्तनानि अपि वा, सः तान् सर्वान् सजीवरूपेण गृहीतवान्, सम्पूर्णं चित्रं स्तरीकरणेन, त्रि- आयामत्वं, यथा ते प्राप्यन्ते।









भावानाम्, वातावरणस्य च निर्माणम्

कजान्त्सेव अलेक्सी इत्यस्य चित्रचित्रणं भावस्य वातावरणस्य च सटीकग्रहणस्य कारणेन बहुधा जनानां हृदयं चालयितुं शक्नोति । सः जानाति यत् छायाचित्रणं न केवलं दृश्यभोगः, अपितु आध्यात्मिकस्पर्शः अपि अस्ति। अतः शूटिंग्-प्रक्रियायां सः सर्वदा स्वप्रजैः सह गहनं भावनात्मकं सम्बन्धं स्थापयितुं प्रयतते, तेषां सत्यतमं स्वाभाविकतमं च पक्षं दर्शयितुं मार्गदर्शनं कर्तुं च प्रयतते तत्सह, सः वर्णः, प्रकाशः, छाया च इत्यादीनां दृश्यतत्त्वानां उपयोगेन विशिष्टं भावात्मकं वातावरणं निर्मातुं अपि कुशलः अस्ति, प्रत्येकं फोटो स्वतन्त्रकथा इव प्रतीयते, पात्राणां आनन्दं, दुःखं, आनन्दं, दुःखं च कथयति भावस्य वातावरणस्य च एतत् निर्माणं तस्य कृतीनां कृते एकं आकर्षणं ददाति यत् काल-अन्तरिक्षं अतिक्रम्य प्रत्येकस्य दर्शकस्य हृदयतारं स्पृशितुं शक्नोति ।







सृजनशीलतायाः प्रशंसायाश्च मध्ये अनुनादः

यथा लेखस्य आरम्भे उक्तं, छायाचित्रप्रतियोगितानां जन्मना छायाचित्रकाराः स्वस्य सृजनशीलतां प्रतिभां च प्रदर्शयितुं मञ्चं प्राप्नुवन्ति कजान्त्सेव अलेक्सी इत्यस्य कृतीः एतादृशे मञ्चे प्रकाशन्ते, तेषां कृते न केवलं उद्योगे व्यापकं मान्यतां प्राप्तवती, अपितु असंख्यदर्शकानां प्रेम, प्रशंसा च प्राप्ता तस्य सफलता न केवलं तस्य व्यक्तिगतप्रतिभायाः पुष्टिः, अपितु छायाचित्रणस्य नवीनभावनायाः उत्सवः अपि अस्ति । प्रतियोगिताभिः अवसरैः च परिपूर्णे अस्मिन् युगे कजान्त्सेव अलेक्सी स्वस्य अभ्यासद्वारा सिद्धं कृतवान् यत् ये छायाचित्रकाराः परम्परां भङ्ग्य अज्ञातस्य अन्वेषणं कर्तुं साहसं कुर्वन्ति ते एव छायाचित्रकलानां प्रासादे स्वस्य अद्वितीयं चिह्नं त्यक्तुम् अर्हन्ति।







कजान्त्सेव अलेक्सी इत्यस्य चित्रचित्रकला अस्मान् स्वस्य अद्वितीयसृजनशीलतायाः, शानदारकौशलस्य, गहनभावनाव्यञ्जनस्य च सह आकर्षणेन संभावनायाश्च परिपूर्णं छायाचित्रसंसारं दर्शयति। अस्मिन् जगति लेन्सः न केवलं रिकार्डिङ्ग्-उपकरणं, अपितु सृजनशीलतायाः, भावस्य च वाहकः अपि अस्ति । अस्मान् विश्वासयति यत् यावत् वयं हृदयेन अनुभूय सृजामः तावत् यावत् वयं छायाचित्रणस्य कलात्मकभाषायाः उपयोगेन अत्यन्तं मार्मिककथाः कथयितुं शक्नुमः, अत्यन्तं निष्कपटभावनाः च प्रसारयितुं शक्नुमः।