समाचारं

म्यान्मारदेशस्य मेङ्गमी-नगरे शस्त्राणि उपकरणानि च जप्तं कृत्वा स्थानीयसशस्त्रसेनाभिः कब्जाकृताः, युद्धमुख्यालयस्य अपि कब्जा, नियन्त्रणं च कृतम्

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

म्यान्मार-माध्यमेषु उक्तं यत् अगस्त-मासस्य प्रथमे दिने टीएनएलए-संस्थायाः उत्तरे शान्-राज्ये मोङ्गमी-नगरं गृहीत्वा जप्तानाम् शस्त्राणां उपकरणानां च प्रदर्शनं प्रकाशितम्।

जुलै ३१, २०१५. मेङ्गमी-नगरे अन्तिमं अवशिष्टं सैन्य-रणनीतिक-युद्ध-मुख्यालयं टीएनएलए-सङ्घटनेन गृहीतम् । तत्क्षणमेव मेङ्गमी-नगरं टीएनएलए-संस्थायाः कब्जं कृत्वा नियन्त्रितम् अभवत्, मेङ्गमी-नगरस्य ग्रहणकाले ४०० तः अधिकानि विविधानि शस्त्राणि जप्तवन्तः इति ।

जप्ताः शस्त्राणि उपकरणानि च अन्तर्भवन्तिहौवित्जरविभिन्नाः अग्निबाणाः २५० खण्डाः/द्वारम्, १२०मि.मीउलूखल१, १९ ६० मि.मी.मोर्टारः, ९ ८१मि.मी.मोर्टारः, ३ ५ पादभारयुक्ताः मशीनगनाः, १६ आरपीजी, २ जैमराः, २ रिकोइललेस् राइफलाः, १ विमानविरोधी मशीनगनाः, ३ पिस्तौलाः, खानिः सैन्यसामग्री च

मेङ्गमी-नगरे सैन्येन कलायस्य २२३, २७६ च बटालियनं, कामया-नगरस्य ३४८ बटालियनं च २१ सैन्यसञ्चालनकमाण्डस्य अधीनं स्थापितं अस्तिमेङ्गमी-नगरं १०२७ सैन्यकार्यक्रमस्य द्वितीयचरणस्य टीएनएलए-सङ्घटनेन गृहीतं तृतीयं नगरम् अभवत् ।

१०२७ तमस्य वर्षस्य द्वितीयचरणस्य आरम्भः जूनमासस्य २५ दिनाङ्के अभवत् ।एकमासाधिके टीएनएलए-संस्थायाः नाओक्यु-मोगोक्, मेङ्गमी-नगराणि च गृहीताः ।