समाचारं

Bully इत्यस्य GTA इत्यस्य निःशुल्कक्रीडापुस्तकालये अगस्तमासस्य २० दिनाङ्के योजितः भविष्यति

2024-08-03

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विकासकः Rockstar इत्यनेन अद्यैव घोषितं यत् "Bully" इत्येतत् कम्पनीयाः सदस्यतासेवा GTA+ इत्यस्य सदस्यानां कृते निःशुल्कक्रीडापुस्तकालये अगस्तमासस्य २० दिनाङ्के योजितं भविष्यति। ये खिलाडयः सेवायाः सदस्यतां गृह्णन्ति ते कन्सोल्, iOS, Android उपकरणेषु क्लासिकसाहसिकं पुनः जीवितुं शक्नुवन्ति ।


"Bully" इति रॉकस्टारस्य वैङ्कूवर-स्टूडियो-द्वारा विकसितम्, अक्टोबर् २००६ तमे वर्षे च प्रदर्शितम् ।प्रथमं PS2-कन्सोल्-इत्यत्र, अनन्तरं Wii, Xbox 360, Windows PC-मञ्चेषु च प्रदर्शितम् क्रीडायां खिलाडयः जिम्मी हॉप्किन्स् इत्यस्य भूमिकां निर्वहन्ति, यः अपराधिनः सर्वेभ्यः विद्यालयेभ्यः निष्कासितः आसीत् । स्वसदृशैः अपराधिभिः पूर्णे विद्यालये बुलवर्थ् एकेडमी इत्यत्र सः एकवर्षस्य कालखण्डे विद्यालयस्य सामाजिकसीढ्याः आरोहणं कृत्वा अन्ते विद्यालयस्य "राजा" भवितुम् इच्छति

रॉकस्टारस्य घोषणायाम् अपि अधिकारी उल्लेखितवान् यत् GTA+ सदस्याः न केवलं "Bully" इत्यस्य अनुभवं निःशुल्कं कर्तुं शक्नुवन्ति, अपितु "GTA 5" इत्यस्मिन् "Befitt Tiger Flying Hammer" इति कारं निःशुल्कं drift प्रशिक्षणं च प्राप्तुं शक्नुवन्ति . खिलाडयः गिरगिटस्य लिवरी अपि प्राप्तुं शक्नुवन्ति, तथैव स्वस्य चरित्रस्य अनुकूलनार्थं नूतनं कोबाल्ट् जैकल रेसिंग् जर्सी, पैण्ट् च प्राप्तुं शक्नुवन्ति।