समाचारं

इन्टेल्-सङ्घस्य मुख्याधिकारी स्वीकुर्वति यत् उल्का-सरोवरस्य उत्पादनस्य विषयाः सन्ति, येन मार्केट्-माङ्गं पूर्तयितुं लाभ-मार्जिनं प्रभावितं भवति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्य इन्टेल् इत्यनेन २०२४ तमस्य वर्षस्य द्वितीयत्रिमासे स्वस्य वित्तीयप्रतिवेदनं घोषितम्।न केवलं लाभात् हानिपर्यन्तं परिणतम्, तस्य राजस्वं लाभं च मार्केट्-अपेक्षां न पूरयति स्म, तस्मिन् एव काले तृतीयत्रिमासे तस्य शुद्धहानिः १.६५४ अमेरिकी-डॉलर् यावत् अभवत् प्रदत्तं प्रदर्शनमार्गदर्शनं अपि बाजारस्य अपेक्षायाः अपेक्षया न्यूनम् आसीत्, यस्य परिणामः अभवत् यत् The stock price fell sharply.

उद्योगस्य विश्लेषकः पैट्रिक मूर्हेड् इत्यनेन प्रकटितं यत् इन्टेल् इत्यस्य मुख्यकार्यकारी पैट् गेल्सिङ्गर् इत्यनेन अर्जन-आह्वानस्य समये स्वीकृतं यत् उल्का-सरोवरस्य काश्चन उत्पादन-समस्याः सन्ति, अधिकतया समस्याः उपज-अथवा पृष्ठ-अन्त-उत्पादनात् आगच्छन्ति, यस्य परिणामेण चिप्-उत्पादने इन्टेल्-संस्थायाः लाभान्तरं नकारात्मकरूपेण प्रभावितं भवति


अवगम्यते यत् उल्का-सरोवरस्य महती माङ्गलिका अस्ति, तथा च इन्टेल् "हॉट् लोट्स्" इति प्रकारेण तस्य उत्पादनं कर्तुं बाध्यते, अर्थात् उच्चतम-प्राथमिकता-चिप्स्-समूहस्य सामूहिक-उत्पादनं कृत्वा तान् उत्पादन-रेखायाः अग्रभागं प्रति स्थापयति तथा च यथाशीघ्रं तेषां सङ्ग्रहणं कर्तुं शक्यते इति। यद्यपि एतत् प्रबलमागधायाः उत्तमं संकेतं भवति तथापि एषः उपायः समग्रं उत्पादनव्ययम् वर्धयति यतोहि अन्ये केचन वेफराः प्रत्यागन्तुं अर्हन्ति येन उल्कासरोवरः उत्तीर्णः भवितुम् अर्हति

उल्कासरोवरेण सह सम्बद्धाः उपजस्य विषयाः निर्माणप्रक्रियायाः एकमात्रभागात् आगच्छन्ति यस्य उत्तरदायी इन्टेल् अस्ति, यत् इन्टेल् ४ प्रक्रियायाः उपयोगेन निर्मितं कम्प्यूटिङ्ग् मॉड्यूल् अस्ति सामान्यपरिस्थितौ यदि एकः प्रक्रियानोड् बहुभिः चिपैः उपयुज्यते तर्हि उत्पादनव्ययः साझाः कर्तुं शक्यते, तस्मात् सम्पूर्णं परिचालनव्ययः न्यूनीकरोति Intel 7 इत्यादीनां अन्यप्रक्रियाणां विपरीतम्, वर्तमानकाले Intel इत्यस्य उत्पादपङ्क्तौ केवलं Meteor Lake इत्यनेन Intel 4 प्रक्रियायाः उपयोगः भवति, यत् समर्पितं भागम् अस्ति तदतिरिक्तं, मार्केट्-माङ्गं पूर्तयितुं उत्पादनं त्वरितं भवति, यत् व्ययस्य अधिकं चालनं करोति, लाभस्य मार्जिनं च प्रभावितं करोति

पूर्वं इन्टेल् इत्यनेन अपि उक्तं यत् अपर्याप्तपैकेजिंग् क्षमता उल्कासरोवरस्य आपूर्तिं अपि प्रभावितं करोति ।