समाचारं

कार्डं उद्घाटयितुं भौतिकं प्लग-इन् अस्ति वा ?एकः कम्पनी सीटी-स्कैनिङ्ग-प्रौद्योगिकीम् विकसयति यत् अनौद्घाटित-कार्ड-सङ्कुलानाम् सामग्रीं द्रष्टुं शक्नोति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पोकेमॉन् टीजीसी ताशक्रीडायाः लोकप्रियतायाः कारणात् स्कैलपर्-क्रयणम्, चोरी इत्यादयः विविधाः समस्याः उत्पन्नाः । केचन दुर्लभाः कार्ड्स् इदानीं वित्तीय-उत्पादाः हार्ड-मुद्रा च अभवन्, परन्तु यदि भवान् कार्ड-पैक् उद्घाट्य दुर्लभ-कार्ड्-पत्राणि प्राप्तुम् इच्छति तर्हि अद्यापि धावितव्यम् । परन्तु अधुना इदं दृश्यते यत् पूर्वमेव भौतिकं प्लग-इन् अस्ति!

कतिपयदिनानि पूर्वं II&C इति कम्पनी घोषितवती यत् सा सफलतया नूतनं CT scanning प्रौद्योगिकी विकसितवती, यस्य माध्यमेन अनौद्घाटितव्यापारकार्डस्य सामग्रीः द्रष्टुं शक्यते।

परन्तु सम्प्रति अस्पष्टं यत् एषा प्रौद्योगिकी कथं प्रस्तुता अस्ति तथा च एषा कियत् सटीका अस्ति किन्तु प्रायः कार्डपुटे अन्तः स्थापितं प्रतिमानं स्कैन् कर्तुं शक्यते चेदपि अन्तः विशिष्टस्य प्रतिमानस्य भेदः कठिनः भवति .

इतः अपि रोचकं यत् कम्पनीयाः सेवाशुल्कं बहु महत् भवति, कार्ड-सङ्कुलस्य पेटीम् स्कैन् कर्तुं $७५ यावत् शुल्कं गृह्णाति ।

केचन क्रीडकाः अवदन् यत् पोकेमॉन् कार्ड्स् इत्यस्य नूतनं पेटी क्रेतुं केवलं १८० येन् मूल्यं भवति, परन्तु यदि भवान् एकं पेटी स्कैन् करोति तर्हि तस्य मूल्यं ७५ अमेरिकी डॉलरः भवति वा?

अवश्यं केचन क्रीडकाः अवदन् यत् कैसेट्-विक्रेतारः एतत् यन्त्रं क्रेतुं प्रयतन्ते, निमेषेषु च धनिनः भवितुम् अर्हन्ति ।