समाचारं

"Call of Duty: Warzone" new ban wave: लीडरबोर्डस्य शीर्षस्थाने कोऽपि न मुक्तः

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतसप्ताहे कॉल् आफ् ड्यूटी इत्यस्मिन् चीट्-विरोधि-कार्यक्रमे संक्षिप्त-दोषस्य कारणेन चीट्-सङ्ख्यायां वृद्धिः अभवत् । एक्टिविजन इत्यनेन पूर्वं घोषितं यत् RICOCHET एण्टी-चीट् ​​इति निश्चयः कृतः, परन्तु प्रकाशकेन अधुना पुष्टिः कृता यत् केचन खाताः प्रतिबन्धिताः सन्ति।


"Call of Duty: Warzone" इत्यनेन अद्यैव घोषितं यत्: "RICOCHET-विरोधी-धोखाधड़ी-दलेन "Call of Duty: Warzone" इत्यस्मिन् क्रमाङ्कित-खेल-धोखाकारानाम्, प्रॉक्सी-क्रीडकानां च कृते नूतनानि अन्वेषणं परिनियोजितम्। दलेन अस्मिन् समये ज्ञातानां खातानां प्रतिबन्धः कृतः, The list इति क्रमाङ्कनं कृत्वा आधुनिकयुद्ध 3 बहुक्रीडायां श्रेणीबद्धानां धोखाधड़ीनां विरुद्धं अपि एतादृशी अन्वेषणं प्रचलति।”


पूर्वं "युद्धक्षेत्रस्य" श्रेणी अविश्वसनीयविजयदरैः सह अनेकैः खाताभिः पूरिता आसीत् । केचन क्रीडकाः अपि सूचितवन्तः यत् केचन क्रीडकाः रोबोट्-खाताभिः पूर्णे लॉबी-मध्ये प्रवेशाय आश्चर्यजनक-किल्-स्कोर-प्राप्त्यर्थं तान्त्रिक-साधनानाम् उपयोगं कर्तुं शक्नुवन्ति ।


परन्तु क्रीडायां "चोरीनिषेधः" प्रणाली अपि अस्ति, या भवान् वञ्चनं करोति इति ज्ञातुं न आधारितं, अपितु यदा कश्चन क्रीडकः बहुवारं निवेदितः भवति तदा सम्मुखीभवति अस्य अर्थः अस्ति यत् केचन विशेषतया उच्चप्रदर्शनयुक्ताः क्रीडकाः अपि ३ तः १४ दिवसपर्यन्तं मैचमेकिंग् क्रीडितुं असमर्थतायाः शिकाराः भवितुं प्रवृत्ताः भवन्ति । आधिकारिकघोषणायाः अनन्तरं एकः खिलाडी एक्टिविजन इत्यनेन त्वचानिर्माणं त्यक्त्वा "अदृश्यप्रतिबन्धः" प्रणालीं शीघ्रं निवारयितुं पृष्टवान् ।