समाचारं

अगस्तमासस्य बहुप्रतीक्षितानां PC-क्रीडा-कृतिनां समीक्षा: Ubisoft इत्यस्य प्रथमा Star Wars-श्रृङ्खला MMORPG आधिकारिकतया अत्र अस्ति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अगस्तमासः नेत्रनिमिषे एव आगतः । तेषु "Black Myth: Wukong", चीनस्य प्रथमा महाकाव्यः AAA कृतिः, घरेलुक्रीडाणां वार्षिकविक्रयसूचौ शीर्षस्थाने अस्ति तथा च आधिकारिकतया २० अगस्त दिनाङ्के प्रारम्भः भविष्यति MMORPG क्रीडायाः ३० श्रृङ्खला "स्टार वार्स्: डेस्पेराडोस्" । अस्मिन् अंकस्य मध्ये Xinyoujiang अगस्तमासे भवद्भ्यः सर्वाधिकं प्रतीक्षितानि लोकप्रियाः PC game masterpieces आनयिष्यति, let’s take a look~

"एकः अपि खण्डः" ।

"One More Card" इति कपोततत्त्वैः सह Purple Moss Collectors इत्यनेन विकसितं Yogscast Games इत्यनेन प्रकाशितं च एतत् 8 अगस्त दिनाङ्के Steam मञ्चे विमोचितं भविष्यति तथा च चीनीभाषायाः समर्थनं करोति। अस्मिन् क्रीडने पूर्वं निःशुल्कपरीक्षणसंस्करणं प्रकाशितम् अस्ति, इच्छुकाः क्रीडकाः तस्य प्रयोगं कर्तुं शक्नुवन्ति ।


इदं क्रीडा पोकरस्य "blackjack" क्रीडापद्धत्या आधारिता अस्ति । यदि प्रतिद्वन्द्वस्य कार्डं नष्टं भवति तर्हि प्रतिद्वन्द्वस्य कार्डं भवतः स्वस्य कार्डस्य समानेन HP इत्यनेन आक्रमणं भविष्यति यदि द्वयोः अपि पक्षयोः कार्डं नष्टं न भवति तर्हि अन्तरस्य उपयोगः हारितस्य खिलाड्यस्य उपरि आक्रमणं भविष्यति । क्रीडायां कुलम् 200 तः अधिकाः पत्तकाः सन्ति न केवलं प्रत्येकं सूट् भिन्न-भिन्न-क्षमताभिः अनुरूपं भवति, अपितु अद्वितीय-कार्यैः सह टैरो-पत्तेः, प्रोप-पत्तेः, उत्सव-पत्तेः इत्यादयः अपि सन्ति क्रीडां प्रभावितं कर्तुं । अयं क्रीडा न केवलं भवतः कम्प्यूटिंग् कौशलस्य परीक्षणं करोति, अपितु किञ्चित् भाग्यस्य अपि आवश्यकता वर्तते । भवन्तः नीलवर्णात् विचित्रपत्तेः क्रीडितुं शक्नुवन्ति, प्रतिद्वन्द्वी अपि तथैव कर्तुं शक्नोति ।


"काला मिथक: वुकोंग"।

"ब्लैक् मिथ्: वूकोङ्ग" इति गेम साइंस कम्पनीद्वारा निर्मितः एक्शन-साहसिकक्रीडा अस्ति, यस्य आधिकारिकरूपेण २० अगस्त दिनाङ्के प्रारम्भः भविष्यति । अयं क्रीडा चीनीयस्य क्लासिकस्य उपन्यासस्य "पश्चिमयात्रा" इत्यस्मात् प्रेरिता अस्ति संकटाः आश्चर्यं च।


नवीनतमवार्तानुसारं, क्रीडायां अनलॉक् कर्तुं ८१ उपलब्धयः सन्ति, यत् "पश्चिमयात्रा" इत्यस्मिन् ८१ कठिनतानां प्रतिध्वनिं करोति, तस्मिन् एव काले, क्रीडायां १६० तः अधिकाः शत्रवः ८० तः अधिकाः च आधिकारिणः भविष्यन्ति, एताः सङ्ख्याः "पश्चिमयात्रा" 》 इत्यस्मात् अपि निष्पन्नाः सन्ति । अस्य क्रीडायाः गतिः अत्यन्तं द्रुतगतिः अस्ति, अभिजातराक्षसैः सह युद्धं च क्रीडायाः मूल-अनुभवं भवति । तत्सह, शास्त्रीयतत्त्वानां उत्तराधिकारस्य आधारेण, क्रीडा चतुराईपूर्वकं मुक्तविश्वस्य अन्वेषणं, बहु-मिशन-प्रणाली इत्यादीनां एकीकरणं करोति, येन क्रीडायाः क्रीडाक्षमता, गभीरता च बहुधा विस्तारिता भवति समृद्धक्रीडासामग्रीणां अतिरिक्तं "ब्लैक मिथक: वुकोङ्ग" इत्यत्र अपि उत्तमः सिनेमादृश्यविन्यासः अस्ति दृश्यछापः ।


कोर आक्रमणम् : आधुनिकयुद्धम्

"Legion Assault: Modern Warfare" इति टग-ऑफ-वार-शैल्याः वास्तविक-समय-रणनीति-क्रीडा अस्ति यत् ज्ञातुं सुलभं किन्तु निपुणतां प्राप्तुं कठिनम् अस्ति यत् इदं 12 अगस्त 2024 दिनाङ्के PC-मञ्चे प्रारब्धं भविष्यति।निःशुल्क-परीक्षण-संस्करणम् अधुना अस्ति Steam इत्यत्र उपलभ्यते।


क्रीडायां क्रीडकाः सेनापतिस्य भूमिकां निर्वहन्ति, लघुयुद्धक्षेत्रे रस्साकर्षणं च करिष्यन्ति । भवन्तः तर्कसंगतरूपेण विभिन्नसैनिकाः, बख्रिष्टवाहनानि, टङ्कं च निर्मातुं संसाधनानाम् आवंटनं कर्तुं शक्नुवन्ति, शत्रुविरुद्धं आक्रमणं कर्तुं सैन्यसमर्थनस्य आह्वानं च कर्तुं शक्नुवन्ति रणनीतिः प्रौद्योगिकी च अनिवार्यम् अस्ति। सैनिकानाम् पूरक-एककानां च समीचीनं संयोजनं चिनुत येन एकत्र कार्यं कृत्वा सशक्ततमं प्रभावं प्राप्तुं शक्यते । क्रीडायाः अनेकाः अभियाननक्शाः प्रारब्धाः सन्ति प्रत्येकस्य मानचित्रस्य भिन्नः बङ्करविन्यासः अस्ति अनुभवः युद्धस्य अनुभवः! तस्मिन् एव काले क्रीडायां सर्वं नष्टं कर्तुं शक्यते, भवेत् तत् सर्वत्र युद्धक्षेत्रे बंकरः वा शत्रुटङ्कः वा रोमाञ्चकारी वधप्रभावः प्रत्येकं शत्रुवधं विनाशं च एड्रेनालिनस्य उदकं करोति


"स्टार वार्स्: डेस्पेराडोस्"।

"Star Wars: Desperados" इति Ubisoft इत्यस्य Ubisoft Massive studio इत्यनेन विकसितः Star Wars इति श्रृङ्खला MMORPG गेमः अस्ति ।


क्रीडायां खिलाडयः स्वतन्त्रतां नूतनजीवनं च इच्छन् अपराधिनः के वेस् इत्यस्य भूमिकां निर्वहन्ति, सः स्वस्य सहचरः निक्स् इत्यनेन सह आकाशगङ्गायाः अपराधिनः समूहैः सह बुद्धियुद्धं करिष्यति, युद्धेन, वार्तायां, बहुभिः बलैः सह व्यवहारं करिष्यति च । चोरी इत्यादिसाधनम् , क्रमेण च आकाशगङ्गा साम्राज्यस्य "पायरेट् राजा" अभवत् । क्रीडायाः समये नायकस्य अपराधसमूहानां परिहारं कुर्वन् विविधशक्तयः सहकार्यं/सम्मुखीकरणस्य आवश्यकता भवति। तदतिरिक्तं, एषः क्रीडा सामग्रीभिः अपि अतीव समृद्धः अस्ति तथा च विविधाः क्रीडाक्रियाकलापाः प्रदाति, यथा लघुक्रीडा, नक्शा अन्वेषणं, ग्रहस्य पृष्ठे कक्षायां च आपत्कालाः इत्यादयः क्रीडकाः स्वतन्त्रतया भागं ग्रहीतुं शक्नुवन्ति वा इति चयनं कर्तुं शक्नुवन्ति


"स्मिट् २" ।

"Smite 2" इति पौराणिकः तृतीय-व्यक्ति-क्रिया MOBA-क्रीडा Tencent द्वारा वितरिता अस्ति, आधिकारिकतया अगस्त-मासस्य २७ दिनाङ्के प्रारम्भः भविष्यति । अयं क्रीडा SMITE विषये खिलाडयः यत् किमपि प्रेम्णा पश्यन्ति, तत् सर्वं उत्तराधिकारं प्राप्नोति, तथा च नूतनं उन्नतं इञ्जिनं भवति, यत् Unreal 5 इत्यस्य उपयोगेन सावधानीपूर्वकं निर्मितम् अस्ति ।


क्रीडायां क्रीडकाः देवाः भूत्वा युद्धं आरभन्ते। SMITE इत्यस्य तुलने SMITE 2 अधिकान् देवताः, उपकरणसुधारः, गेमप्ले परिवर्तनं, गहनतररणनीत्याः अधिकप्रभावशालिनः युद्धस्य च अवशेषं, मदप्रणाली च आनयिष्यति दृश्यनियन्त्रणस्लॉट् तथा नवीनगतिशीलनक्शा उद्देश्यस्य अतिरिक्तं, क्रीडा द्वय ऊर्जास्रोतानां परिचयं करोति: शक्तिः बुद्धिः च, प्रत्येकस्य देवस्य क्षमतानां विविधतां कृत्वा अधिकसूक्ष्मविविधक्रीडाशैल्याः अनुमतिं ददाति। तदतिरिक्तं, खिलाडयः संलग्नतां रणनीतिं च गभीरं कर्तुं क्रीडायाः अन्तः अन्तरक्रियाशीलतत्त्वानि सुधारितानि सन्ति ।


"प्रलय क्षेत्र २" ।

"Doomsday Zone 2" एकः पोस्ट-एपोकैलिप्टिक-जीवित-विषयकः सैण्डबॉक्स-प्रबन्धन-निर्माण-क्रीडा अस्ति यः जेन्ट्लीमैड् स्टूडियो द्वारा विकसितः अस्ति तथा च एसेम्बल् इन्टरटेन्मेण्ट् इत्यनेन प्रकाशितः अस्ति प्रारम्भिक-प्रवेश-संस्करणं आधिकारिकतया २६ अगस्त-दिनाङ्के प्रारभ्यते


क्रीडायां क्रीडकाः विनाशकारी आपदायाः अनन्तरं मानवजीवनस्य रक्षणार्थं यात्रां प्रारभन्ते । अस्मिन् कठोर-क्रूर-जगति भवद्भिः अन्तिम-शेष-निवास-क्षेत्राणां आविष्कारः करणीयः, तेषु निवासः च भवतः प्रज्ञा-दूरदर्शिता, लचीलतायाः च उपरि निर्भरं भविष्यति । यथा यथा भवन्तः भिन्नानि क्षेत्राणि आविष्करोति तथा तथा क्रीडायां जगत् विस्तारं प्राप्स्यति, प्रत्येकं ग्रहणार्थं अद्वितीयसंसाधनैः सह। भवद्भिः स्वस्य बस्तीयाः विस्तारः, विकासः च, प्रौद्योगिक्याः अध्ययनं, संसाधनानाम् शुद्धिः, अर्थव्यवस्थायाः नियन्त्रणं च करणीयम्, अन्ततः अस्तित्वस्य सरलस्तरं भङ्ग्य स्वस्य बस्तीं समृद्धयुगं प्रति नेतुम्;