समाचारं

हुवावे इत्यस्य त्रिगुणात्मकः मोबाईलफोनः पञ्चवर्षेभ्यः शोधविकासस्य अनन्तरं सितम्बरमासे प्रदर्शितः भविष्यति, यस्य अनफोल्ड् आकारः १० इञ्च् भविष्यति

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[प्रशांत प्रौद्योगिकी समाचार] अधुना एव एतत् प्रकाशितं यत् एकः विशालः निर्माता त्रिगुणपर्दे मोबाईल-फोनस्य उत्पादनं आरब्धवान्, यः पारम्परिक-मिष्टान्न-बार-व्यापारस्य प्रमुख-मोबाईल-फोनात् अग्रे अस्ति ब्लोगरः न निर्दिष्टवान् यत् एषः कः निर्माता अस्ति, परन्तु नेटिजनाः टिप्पणीक्षेत्रे अनुमानं कृतवन्तः यत् सम्भवतः एतत् हुवावे इत्यस्य नूतनं मॉडलं निर्दिशति इति। Huawei इत्यस्य Mate इति श्रृङ्खला व्यावसायिकः प्रमुखः फ़ोन् अस्ति इति विचार्य, पूर्वप्रकाशनैः सह मिलित्वा, Huawei इत्यस्य त्रि-फोल्डिंग् स्क्रीन-फोनः प्रक्षेपणं भविष्यति इति अतीव सम्भाव्यते हुवावे-विक्रेतारः अपि प्रकटितवन्तः यत् हुवावे-कम्पन्योः त्रिगुण-स्क्रीन्-मोबाइल-फोनः सेप्टेम्बर-मासे प्रदर्शितः भविष्यति, येन एतस्य वार्तायाः अधिकं पुष्टिः अभवत् ।


अतः पूर्वं राज्यस्य बौद्धिकसम्पत्तिकार्यालयस्य चीनपेटन्टघोषणानुसारं हुवावे इत्यनेन अस्मिन् वर्षे मार्चमासे त्रिगुणात्मकस्य डिजाइनस्य "फोल्डिंग् स्क्रीन डिवाइस" इत्यस्य पेटन्टस्य घोषणा कृता, यत्र डबल-हिन्ज-डिजाइनस्य उपयोगः कृतः यत् अन्तः बहिः च संयोजनं करोति folding.वर्तमानस्य folding screen मोबाईलफोनविपण्ये संरचना अत्यन्तं दुर्लभा अस्ति। अस्य त्रि-तन्तु-स्क्रीन्-फोनस्य स्क्रीन-आकारः प्रायः १० इञ्च् भवति, यदा पूर्णतया विमोचितः भवति तदा स्क्रीन-आकारः प्रायः टैब्लेट्-आकारस्य तुलनीयः भवति

अस्य मोबाईलफोनस्य सामूहिकनिर्माणस्य समयसूची अस्मिन् वर्षे तृतीयचतुर्थत्रिमासे निर्धारिता अस्ति, यस्य अर्थः अस्ति यत् उपभोक्तारः अस्य उत्पादस्य पदार्पणं सेप्टेम्बरमासस्य पूर्वमेव द्रष्टुं शक्नुवन्ति। अस्मिन् दूरभाषे नवीनतमं AI प्रौद्योगिकी समावेशितं भविष्यति येन उपकरणस्य कार्यक्षमता बुद्धिः च सुनिश्चिता भविष्यति। अयं मोबाईल-फोनः सामूहिक-उत्पादने सॉफ्टवेयर-अनुकूलनस्य च केषाञ्चन आव्हानानां सामनां करोति, तथा च उत्पादनं तुल्यकालिकरूपेण लघु अस्ति मूल्यम् अपि नूतनं उच्चं प्राप्स्यति, प्रारम्भिकमूल्यं च १५,००० युआन्-अधिकं भविष्यति इति अपेक्षा अस्ति

उत्तमपठनअनुभवाय एपीपी उद्घाटयन्तु