समाचारं

नवीन प्राच्य, आपत्कालीन घोषणा! प्राच्यचयनम्, महती वृद्धि!

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


३१ जुलै दिनाङ्कस्य अनन्तरं ओरिएंटल सेलेक्शन् इत्यस्य शेयरमूल्यं पुनः तीव्ररूपेण वर्धितम् । अगस्तमासस्य २ दिनाङ्के एकदा सत्रस्य कालखण्डे ओरिएंटल सेलेक्शन् इत्यस्य शेयरमूल्यं १६% अधिकं जातम्, प्रेससमयपर्यन्तं च १४% अधिकं वर्धितम् आसीत् ।


२६ जुलै दिनाङ्के डोङ्ग युहुई इत्यस्य त्यागपत्रस्य, हेहुई पीर् इत्यस्य विनिवेशस्य च वार्तायां प्रभावितः ओरिएंटल सेलेक्शन् इत्यस्य शेयरमूल्यं बहुधा न्यूनीकृत्य आवधिकं न्यूनतमं स्तरं प्राप्तवान् ओरिएंटल सिलेक्शन् इत्यस्य शेयरमूल्ये अद्यतनकाले महती उछालः अभवत् । विगतचतुर्णां व्यापारदिनेषु ओरिएंटल सेलेक्शन् इत्यस्य शेयरमूल्यं प्रायः २५% पुनः उत्थापितम् अस्ति ।

परन्तु ओरिएंटल सिलेक्शन् इत्यस्य मूलकम्पनी न्यू ओरिएंटल इत्यस्य हाले एव स्थापिता शेयरमूल्यप्रवृत्तिः ओरिएंटल सेलेक्शन् इत्यस्य सर्वथा विपरीता अस्ति । अगस्तमासस्य प्रथमे दिने न्यू ओरिएंटलस्य हाङ्गकाङ्ग-समूहस्य मूल्ये सत्रस्य कालखण्डे तीव्रः उतार-चढावः अभवत्, यत्र प्रायः ८% न्यूनता अभवत् । अगस्तमासस्य २ दिनाङ्के न्यू ओरिएंटल इत्यस्य पुनः ७% अधिकं न्यूनता अभवत् ।


न्यू ओरिएंटल इत्यनेन ३१ जुलै दिनाङ्के स्वस्य नवीनतमं वित्तीयप्रतिवेदनं प्रकटितम्। २०२४ वित्तवर्षस्य चतुर्थत्रिमासे २०२४ तमस्य वर्षस्य मे-मासस्य ३१ दिनाङ्कपर्यन्तं वित्तीयप्रतिवेदने ज्ञायते यत् न्यू ओरिएंटलस्य त्रैमासिकस्य शुद्धराजस्वं १.१३७ अब्ज अमेरिकीडॉलर् यावत् अभवत्, यत् वर्षे वर्षे ३२.१% वृद्धिः अभवत्

परन्तु न्यू ओरिएंटल इत्यनेन उल्लेखितम् यत् ओरिएंटल सेलेक्शन्-सम्बद्धस्य व्यवसायस्य वृद्धेः कारणात् तथा च शिक्षणस्थानस्य त्वरितविस्तारस्य कारणेन सम्बन्धितव्ययस्य व्ययस्य च वृद्धेः कारणात्, कम्पनीयाः प्रबन्धनस्य प्रवर्धनस्य तथा च कर्मचारिणां वेतनप्रोत्साहनस्य अन्यस्य च कारकस्य च कारणात् कम्पनीयाः लाभः न्यूनीकृतः अस्ति।

न्यू ओरिएंटलस्य त्रैमासिकस्य परिचालनलाभः वर्षे वर्षे ७८.१% न्यूनः भूत्वा १०.५ मिलियन अमेरिकीडॉलर् यावत् अभवत्, तथा च भागधारकाणां कृते शुद्धलाभः वर्षे वर्षे ६.९% न्यूनः भूत्वा २७ मिलियन अमेरिकीडॉलर् यावत् अभवत्

न्यू ओरिएंटलस्य कार्यकारी अध्यक्षः मुख्यवित्तीयपदाधिकारी च याङ्ग झीहुई इत्यनेन उक्तं यत् परिचालनलाभमार्जिनस्य उपरि एते प्रभावाः अल्पकालिकाः सन्ति तथा च अपेक्षा अस्ति यत् सुविधायाः उपयोगे परिचालनदक्षतायां च निरन्तरं सुधारेण कम्पनीयाः शिक्षाव्यापारे लाभस्य दबावः भविष्यति आगामिवित्तवर्षे न्यूनता भवति।

न्यू ओरिएंटल इत्यनेन ३१ जुलै दिनाङ्के सायं प्रदर्शनसम्मेलनं कृतम् । सम्मेलन-कॉल-काले एकः विश्लेषकः "एकवारं क्षतिपूर्तिः" इति पदस्य उपयोगं कृतवान् यदा सः कम्पनीद्वारा डोङ्ग युहुई इत्यस्मै दत्तस्य सम्बन्धितव्ययस्य शुल्कस्य च विषये पृच्छति स्म । एतत् अभिव्यक्तिं केभ्यः जनाभ्यः दुर्बोधम् आसीत् यत् डोङ्ग युहुई इत्यस्य निष्कासनार्थं न्यू ओरिएंटल इत्यस्य एकवारं राजीनामा क्षतिपूर्तिः इति ।

अगस्तमासस्य २ दिनाङ्के मध्याह्ने न्यू ओरिएंटल इत्यनेन अस्मिन् विषये स्पष्टीकरणवक्तव्यं प्रकाशितं यत् हेहुई पीयर इत्यस्य ओरिएंटलचयनात् पृथक्त्वं पक्षद्वयस्य मैत्रीपूर्णपरामर्शस्य सहमतिस्य च परिणामः अस्ति, तथा च निष्कासनस्य चर्चा नास्ति इति।

कम्पनी "पोङ्ग विद हुई" इत्यस्य स्थापनायाः अनन्तरं सर्वाणि आयं दातुं व्यवस्थां कृतवती, तथैव "पोङ्ग् विथ हुई" इत्यस्य इक्विटी-हस्तांतरणेन सह सम्बद्धानि सर्वाणि धनराशिः श्री डोङ्ग युहुई इत्यस्मै दातुं व्यवस्थापितवती एतत् श्रीमानस्य भविष्यस्य विकासस्य समर्थनार्थम् अस्ति .

अद्यतनसंशोधनप्रतिवेदने बोकॉम् इन्टरनेशनल् इत्यनेन न्यू ओरिएंटल इत्यत्र हुई पीर् इत्यस्य विक्रयणस्य प्रभावस्य मूल्याङ्कनं कृतम् । शोधप्रतिवेदने उल्लेखितम् अस्ति यत् हुई पीयरस्य स्पिन-ऑफ् अद्यापि वित्तवर्षस्य २०२५ (जूनतः अगस्तमासपर्यन्तं २०२५) प्रथमत्रिमासे न्यू ओरिएंटलस्य समग्रसञ्चालनलाभमार्जिनं प्रभावितं करिष्यति, अथवा वर्षे वर्षे ३ प्रतिशताङ्कस्य न्यूनता। परन्तु प्राच्यचयनं विहाय कम्पनीयाः परिचालनलाभमार्जिनं वर्षे वर्षे २ प्रतिशताङ्केन वर्धयित्वा १९% यावत् भविष्यति इति अपेक्षा अस्ति ।

ओरिएंटलचयनस्य उपरि हेहुई पीयरस्य विक्रयस्य प्रभावस्य विषये बैंक् आफ् कम्युनिकेशन्स् इन्टरनेशनल् रिसर्च रिपोर्ट् इत्यनेन अपि उल्लेखः कृतः यत् विक्रयस्य ओरिएंटल सेलेक्शन् इत्यस्य अल्पकालिकजीएमवी इत्यस्य लाभस्य च उपरि नकारात्मकः प्रभावः भविष्यति, परन्तु यू मिन्होङ्ग् दैनिके अधिका ऊर्जा निवेशयिष्यति operations of Oriental Selection and strengthen नकारात्मकविषयाणां प्रबन्धनं भवति, तथा च मम विश्वासः अस्ति यत् जनमतं शान्तं कृत्वा कम्पनी सामान्यसञ्चालनेषु पुनः आगन्तुं शक्नोति।

शोधप्रतिवेदने इदमपि उल्लेखितम् अस्ति यत् भविष्ये प्राच्यचयनं निकटतरं मञ्चसहकार्यं, मैट्रिक्सविस्तारं, विविधसामग्री, नवीनप्राच्यसमूहेन सह सुदृढं सामरिकसहकार्यं च द्रष्टुं शक्नोति। भविष्ये अस्माभिः ओरिएंटल सेलेक्शन् इत्यस्य स्वस्य ब्राण्ड् तथा बहुचैनलनिर्माणं प्रति ध्यानं दातव्यं यदि जीएमवी स्थिरं भवति तर्हि कम्पनीयाः व्यवसायः क्रमेण स्थिरं कार्यं आरभेत।


सम्पादकः पेङ्ग बो

प्रूफरीडिंग : पेंग किहुआ