समाचारं

अस्मिन् सप्ताहे शीर्ष २० उदय-पतनसूची: टेण्डा टेक्नोलॉजी इत्यनेन क्रमशः १० लाभाः सम्पन्नाः, अनेके लोकप्रियाः स्टॉकाः समायोजनस्य सामनां कुर्वन्ति;

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् सप्ताहे (जुलाई २९-अगस्त २) त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः मिश्रिताः आसन् । शुक्रवासरस्य समापनपर्यन्तं शङ्घाई-समष्टिसूचकाङ्कः ०.५%, शेन्झेन्-समष्टिसूचकाङ्कः ०.५१%, जीईएम-सूचकाङ्कः १.२८% च न्यूनः आसीत्

किं प्रभावशालिनी अस्ति यत् ३१ जुलै दिनाङ्के ए इत्यस्य शेयर्स् चक्करः उत्थापितः एव । परन्तु महती सकारात्मकरेखा गता ततः परं विपणः बहुप्रतीक्षितस्य "सहस्रशः सैनिकानाम्" प्रतीक्षां न कृतवान्, अपितु निरन्तरसंकोचनस्य आरम्भं कृतवान् ए-शेयर-वृषभ-बाजारस्य एकदिवसीय-भ्रमणं, अनुभव-पत्तेः समाप्तिः!



वाणिज्यिक एयरोस्पेस् अवधारणा उष्णः अस्ति, टेण्डा टेक्नोलॉजी इत्यस्य १० बोर्डाः सन्ति

iFinD आँकडा दर्शयति यत् अस्मिन् सप्ताहे शीर्षदश सूचीकृतकम्पनयः सन्ति Xiangxue Pharmaceutical, Shanzi Hi-Tech, Tengda Technology, Aerospace Morning Light, Beiba Media, ST Lingda, Shenzhen Konka A, Hehua Co., Ltd., Zhongjing Technology, Zongshen Power इति।



स्वायत्तवाहनचालनस्य अवधारणायाः मृत्योः अनन्तरं अन्येषु ए-शेयरक्षेत्रेषु अन्ततः तीक्ष्णः पुनरुत्थानः अभवत् । यस्मिन् दिने ३१ जुलै दिनाङ्के सूचकाङ्कः पुनः उत्थापितः तस्मिन् दिने प्रतिभूतिक्षेत्रं रोबोट्-अवधारणा च सूचकाङ्केन सह प्रतिध्वनितवती, सुदृढा च अभवत् । अन्येषां उष्णविषयाणां दृष्ट्या वाणिज्यिक-वायु-अन्तरिक्षस्य अवधारणा प्रबलं वर्तते, न्यून-उच्च-अर्थव्यवस्थायां प्रारम्भिकाः नेतारः अपि बलं प्राप्नुवन्ति

लाभकर्तृसूचौ प्रथमस्थाने Xiangxue Pharmaceutical (300147.SZ) अस्ति, अस्मिन् सप्ताहे 73.25% सञ्चितवृद्धिः अस्ति । Xiangxue Pharmaceutical इत्यस्य उदयः मुख्यतया कम्पनी-उद्योग-कारकैः चालितः अस्ति । राज्यस्य खाद्य-औषध-प्रशासनस्य तथा शङ्घाई-नगरीय-जनसर्वकारस्य प्रासंगिक-उपायानां समर्थनेन अभिनव-औषध-अनुसन्धानं विकासं च जैव-औषध-उद्योगस्य विकासं च दृढतया प्रवर्धितम् अस्ति राज्यस्य खाद्य-औषध-प्रशासनेन "अभिनव-औषधानां नैदानिक-परीक्षणस्य समीक्षायाः अनुमोदनस्य च अनुकूलनार्थं पायलट्-कार्ययोजना" स्वीकृता, तथा च शङ्घाई-नगरेण अपि अभिनव-औषधानां अनुसन्धानस्य विकासस्य च समर्थनं निरन्तरं वर्धयितुं प्रस्तावः कृतः अस्ति

अवगम्यते यत् Xiangxue Pharmaceutical इत्यस्य मुख्यव्यापारः R&D, आधुनिकपारम्परिकचीनीचिकित्सायाः पारम्परिकचीनीचिकित्साखण्डानां च उत्पादनं विक्रयणं च, तथैव चिकित्सासाधनं, पाश्चात्यचिकित्साउत्पादानाम् अल्पमात्रायां औषधवितरणव्यापारः च अस्ति। कम्पनी चीनीयजडीबुटीऔषधानां कृषिः, चीनीयजडीबुटीनां खण्डानां उत्पादनं, चीनीयपेटन्टौषधानां निर्माणं, औषधवितरणं च सहितं पूर्णा औद्योगिकशृङ्खलां निर्मितवती अस्ति तदतिरिक्तं, कम्पनीयाः TCR-T कोशिका चिकित्सा उत्पादस्य TAEST16001 इत्यस्य द्वितीयचरणस्य नैदानिकपरीक्षणं सुचारुतया प्रगतिशीलं भवति, भविष्ये प्रगतेः प्रभावः स्टॉक-प्रवृत्तिषु अपि भवितुम् अर्हति

लाभकर्तृसूचौ द्वितीयस्थानं शान्जी हाई-टेक् (000981.SZ) अस्ति, यत् अस्मिन् सप्ताहे 63.95% वर्धितम् अस्ति । ज्ञातव्यं यत् गतसप्ताहे सर्वाधिकं न्यूनतां प्राप्य शान्जी हाई-टेक् इति स्टॉकः आसीत्, परन्तु अस्मिन् सप्ताहे व्यक्तिगत-स्टॉक-लाभानां सूचीयां द्वितीयस्थानं प्राप्तवान् अस्य स्टॉकस्य वृद्धिः अपि अनेकेषां कारकानाम् कारणेन अभवत् प्रथमं पुनर्क्रयण + भागधारणावृद्धिः शान्जी हाई-टेक् इत्यनेन 27 जुलाई दिनाङ्के घोषितं यत् कम्पनीयाः अध्यक्षः 10 मिलियनं युआन् यावत् कम्पनीयाः शेयर्स् पुनः क्रयणं कर्तुं योजनां करोति the company secondly , कम्पनी Zheshang Asset Management इत्यस्मै सहायतापत्रं जारीकृतवती तथा च 1 अरब युआन् इत्यस्मात् अधिकं न भवति इति वित्तपोषणयोजनायाः कृते आवेदनं कृतवान् पक्षद्वयेन सहकार्यसम्झौते हस्ताक्षरं कृतम् अस्ति।

तदतिरिक्तं २६ जुलै दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं शान्जी हाई-टेक् इत्यस्य शेयरमूल्यं ०.८६ युआन् प्रतिशेयररूपेण बन्दं जातम्, यत् त्रयः व्यापारदिनानि यावत् १ युआन् लालरेखायाः अधः अस्ति २८ जुलै दिनाङ्के शान्जी हाई-टेक् इत्यनेन स्वस्य वीचैट् खाते "सर्वशेयरधारकाणां कृते पत्रम्" जारीकृतम् आसीत्, कम्पनीयाः वास्तविकनियन्त्रकः अध्यक्षश्च व्यक्तिगतवेतनस्य भुक्तिं यावत् स्टॉकमूल्यं उपरि न आगच्छति तावत् यावत् निदेशकमण्डलाय आवेदनं कृतवान् आसीत् १.६ युआन्/शेयरः ।

लाभकर्तृसूचौ तृतीयस्थाने टेण्डा टेक्नोलॉजी (001379.SZ) अस्ति, यस्याः वृद्धिः अस्मिन् सप्ताहे 61.06% अभवत् । कम्पनीयाः मुख्यव्यापारः स्टेनलेस स्टीलस्य फास्टनर-उत्पादानाम् अनुसन्धानविकासः, उत्पादनं, विक्रयणं च अस्ति । २०२३ तमे वर्षे कम्पनी १.७३५ अरब युआन् राजस्वं प्राप्तवती, यत् मूलकम्पनीयाः कारणं शुद्धलाभं ८५.६०६८ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ३६.५५% ​​न्यूनता अभवत् २०२४ तमे वर्षे प्रथमत्रिमासे कम्पनी ४१२ मिलियन युआन् राजस्वं प्राप्तवती, यत् मूलकम्पनीयाः कारणं शुद्धलाभं १७.४८७१ मिलियन युआन् आसीत्, यत् वर्षे वर्षे ४२.५% न्यूनता अभवत् एते सर्वे दत्तांशाः दर्शयन्ति यत् कम्पनी तुल्यकालिकरूपेण बृहत् परिचालनदबावस्य सामनां कुर्वती अस्ति।

परन्तु अद्यतनसंकल्पना-अनुमानानाम् सन्दर्भे यत् निरन्तरं उष्णं वर्तते, टेण्डा-प्रौद्योगिकी व्यावसायिक-वायु-अन्तरिक्ष-अवधारणा-स्टॉकरूपेण गण्यते, निधिभिः च अस्य अन्वेषणं कृतम् अस्ति ड्रैगन एण्ड् टाइगर सूचीतः हाले आँकडानि दर्शयन्ति यत् निङ्गबो सांगटियन रोड्, ज़िहु इन्टरनेशनल् ट्रेड्, सिमिङ्ग् साउथ् रोड्, चेन् ज़ियाओकुन्, यू गे इत्यादीनि बहवः सुप्रसिद्धाः हॉट मनी निवेशकाः क्रमशः अस्य स्टॉकस्य क्रीतवन्तः, येन तस्य स्टॉकस्य मूल्यं " आकाशगतिम्।"

टेण्डा टेक्नोलॉजी इत्यनेन जोखिमचेतावनीघोषणायां स्पष्टतया उक्तं यत् कम्पनी प्रत्यक्षतया वाणिज्यिकवायुयानग्राहकानाम् आपूर्तिं न करोति। यद्यपि कम्पनीयाः मुख्याः स्टेनलेस स्टील-बन्धकाः व्यापकरूपेण उपयुज्यन्ते तथापि ते प्रत्यक्षतया वाणिज्यिक-वायु-अन्तरिक्षेण सह सम्बद्धाः न सन्ति । कम्पनीयाः शेयरमूल्यस्य अविवेकी अनुसरणं विपण्यस्य ठोस मौलिकसमर्थनस्य अभावः अस्ति ।

ज्ञातव्यं यत् अस्मिन् सप्ताहे लाभार्थीसूचौ अनेके एसटी-स्टॉक्स्, न्यूनमूल्यानां स्टॉक्स् च दृश्यन्ते, यत्र शान्जी-हाइ-टेक्, एसटी-लिङ्गडा, *एसटी जी याओ, ज़ोट्ये ऑटोमोबाइल इत्यादयः सन्ति एतेषां अधिकांशस्य स्टॉक्-मूल्यानि १ युआन्-परिमितं भवन्ति, यत् दर्शयति यत् केचन कम्पनयः मुद्रामूल्ये सूचीविच्छेदनं परिहरितुं सक्रियरूपेण स्वस्य रक्षणं कुर्वन्ति

अनेकेषु प्रारम्भिकेषु लोकप्रियेषु स्टॉकेषु समायोजनस्य अनुभवः अभवत्

अस्मिन् सप्ताहे अवनतिसूचौ शीर्षदशस्थाने ग्रीनलिङ्क् टेक्नोलॉजी, काङ्गलोण्डा, ज़ेचेङ्ग इलेक्ट्रॉनिक्स, *एसटी वेइचुआङ्ग, एसटी सोलेक्ट्रॉन्, लिजु थर्मल एनर्जी, फेइलिक्स, यान्'आओ कम्पनी लिमिटेड, हैयिन् कम्पनी लिमिटेड, गुआन्घे पास च सन्ति .



अस्मिन् सप्ताहे अवनतिसूचौ प्रथमस्थाने ग्रीनलिङ्क् टेक्नोलॉजी (301606.SZ) अस्ति, यत् अस्मिन् सप्ताहे २७.८६% न्यूनीकृतम् अस्ति । सूचीकरणस्य प्रथमदिने ११४.७६% इत्येव उच्छ्रितस्य अनन्तरं लुलियन् टेक्नोलॉजी इत्यनेन अस्थिरस्य अधः गमनस्य प्रवृत्तिः आरब्धा । एतत् अवगम्यते यत् लुलियन टेक्नोलॉजी विगतत्रिषु वर्षेषु प्रथमः विदेशेषु उपभोक्तृविद्युत्-उपभोक्तृ-इलेक्ट्रॉनिक्स-ब्राण्ड् अस्ति । २०२१ तः २०२३ पर्यन्तं ग्रीनलिङ्क् प्रौद्योगिक्याः संचरण-उत्पाद-राजस्व-भागः न्यूनः अभवत्, परन्तु अद्यापि कम्पनीयाः बृहत्तमः वर्गः अस्ति उत्पादेषु डॉकिंग् स्टेशन, हब, नेटवर्क् कार्ड्, नेटवर्क् डाटा केबल् इत्यादयः सन्ति

यद्यपि ग्रीनलिङ्क् प्रौद्योगिकी विशाले उपभोक्तृ-इलेक्ट्रॉनिक्स-बाजारे कार्यं करोति तथापि उपभोक्तृ-इलेक्ट्रॉनिक्स-उत्पादानाम् प्रौद्योगिकी-पुनरावृत्तिः अन्तिमेषु वर्षेषु मन्दतां प्राप्तवती, येन प्रमुख-बाजारेषु अपर्याप्तमागधा, उद्योगे समग्र-माङ्ग-वृद्धौ मन्दता च अभवत् भविष्ये यदि वैश्विक उपभोक्तृविद्युत्सामग्रीविपण्यमागधा निरन्तरं न्यूनीभवति तथा च विपण्यप्रतिस्पर्धा अधिकाधिकं तीव्रं भवति तर्हि कम्पनीयाः कार्यप्रदर्शनस्य न्यूनतायाः जोखिमः अपि भवितुम् अर्हति

अस्मिन् सप्ताहे अवनतिसूचौ द्वितीयस्थानं काङ्गलुण्डा (603665.SH) अस्ति, यत् अस्मिन् सप्ताहे २४.९७% न्यूनीकृतम् । काङ्ग लुण्डा इत्यस्य विचित्रः डुबकी विपण्यं किञ्चित् भ्रमितं कृतवान् । ३१ जुलै दिनाङ्के शङ्घाई-शेन्झेन्-शेयर-बजारेषु सामान्य-वृद्धेः पृष्ठभूमितः कोन्लोण्डा-नगरस्य शेयर-मूल्यं अचानकं पतित्वा सीमां यावत् पतितम् तस्य प्रतिक्रियारूपेण काङ्ग लुण्डा इत्यनेन उक्तं यत् कम्पनीयाः अद्यतनं उत्पादनं परिचालनं च सामान्यं एव अस्ति।

लान्फु वित्तसंजालेन अवलोकितं यत् काङ्गलुण्डा-नगरे अपि २०२० तमस्य वर्षस्य अन्ते २०२१ तमस्य वर्षस्य जनवरी-मासस्य आरम्भे च निरन्तरं सीमा-अवरोह-प्रवृत्तिः अभवत् । परन्तु तीव्रक्षयस्य अनन्तरं ततः कोन्लोण्डा ऊर्ध्वगामिनी प्रवृत्तिं प्रारभ्यते, यत् अत्यन्तं नाटकीयम् अस्ति ।

अस्मिन् सप्ताहे अवनतिसूचौ तृतीयस्थाने Zecheng Electronics (837821.BJ) अस्ति, यत् अस्मिन् सप्ताहे 24.55% पतितम्। ज़ेचेङ्ग इलेक्ट्रॉनिक्स मुख्यतया लचील-अनुप्रयोगानाम् आधारेण अनुकूलित-बुद्धिमान्-नियन्त्रण-मॉड्यूल-उत्पादानाम् अनुसन्धान-विकास-विक्रयणं च कुर्वन् अस्ति .

२८ जून दिनाङ्के आरब्धः अयं स्टॉकः सञ्चितरूपेण १९७.०८% वर्धमानः २४ जुलैपर्यन्तं अभवत् ।एकमासात् न्यूनेन समये अस्य स्टोक् मूल्यस्य प्रदर्शनं प्रायः त्रिगुणं जातम् । परन्तु केषाञ्चन अनुमानानाम् अनन्तरं ज़ेचेङ्ग इलेक्ट्रॉनिक्स इत्येतत् अद्यापि समायोजनस्य सामनां कुर्वन् अस्ति, सम्प्रति च क्षयस्य निवारणस्य कोऽपि संकेतः नास्ति ।

ज़ेचेङ्ग इलेक्ट्रॉनिक्सस्य अतिरिक्तं, फेलिक्स्, लीरवेई, शाओयांग् हाइड्रोलिक्स् इत्यादीनां प्रारम्भिकानां लोकप्रियानाम् स्टॉकानां सर्वेषां अस्मिन् सप्ताहे अत्यधिकं अल्पकालिकलाभानां कारणेन पर्याप्तं समायोजनं जातम्।