समाचारं

केन्द्रीयनिरीक्षणदलस्य प्रवेशानन्तरं शङ्घाई-स्टॉक-एक्सचेंजस्य उपमहाप्रबन्धकः डोङ्ग् गुओकुन् स्वपदात् निष्कासितः ।

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


युहुई गाओ युयाङ्ग द्वारा लिखित

२ अगस्तदिनाङ्के अनुशासननिरीक्षणकेन्द्रीयआयोगस्य अनुशासननिरीक्षणपरिवेक्षणदलेन चीनप्रतिभूतिनियामकआयोगस्य राष्ट्रियपर्यवेक्षकआयोगेन अनुशासननिरीक्षणपर्यवेक्षणाय च झेजियांगप्रान्तीयआयोगेन निम्नलिखितवार्ताः प्रकाशिताः।

  • दलसमितेः सदस्यः शङ्घाई-स्टॉक-एक्सचेंजस्य उपमहाप्रबन्धकः च डोङ्ग गुओकुन्तस्य अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्का वर्तते तथा च सम्प्रति अनुशासननिरीक्षणकेन्द्रीयआयोगस्य अनुशासननिरीक्षणपरिवेक्षणदलेन तथा चीनप्रतिभूतिनियामकआयोगस्य राज्यपरिवेक्षकआयोगेन तथा च ताइझोउनगरस्य झेजियांगस्य पर्यवेक्षकसमित्या अनुशासनात्मकसमीक्षा क्रियते प्रांत।

सार्वजनिकसूचनाः दर्शयन्ति यत् १९६५ तमे वर्षे मेमासे जन्म प्राप्य अस्मिन् वर्षे ५९ वर्षीयः, व्यापारप्रशासने स्नातकोत्तरपदवीं प्राप्तवान्, चीनस्य साम्यवादीदलस्य सदस्यः च अस्ति


चित्रे डोङ्ग गुओकुन् इत्यस्य प्रोफाइल चित्रं दृश्यते सः सम्प्रति पार्टीसमितेः सदस्यः, शङ्घाई-स्टॉक-एक्सचेंजस्य उपमहाप्रबन्धकः च अस्ति ।

सः क्रमशः उपनिदेशकः, निदेशकः, अनुशासननिरीक्षणआयोगस्य सदस्यः, बाजारविकाससेवाव्यावसायिकसमितेः उपनिदेशकः, दलसमितेः सदस्यः, शङ्घाई-स्टॉक-एक्सचेंजस्य उपमहाप्रबन्धकः च इति कार्यं कृतवान् अस्ति

१९ जुलै दिनाङ्के १२ तमे वेञ्चर् कैपिटल मञ्चः, वेञ्चर् कैपिटल एसोसिएशन्स् इत्यस्य राष्ट्रियगठबन्धनं च शङ्घाई झाङ्गजियाङ्ग इत्यस्य आयोजने प्रवेशं कृतवान् । पार्टीसमितेः सदस्यः, शङ्घाई-स्टॉक-एक्सचेंजस्य उपमहाप्रबन्धकः च डोङ्ग गुओकुन् इत्ययं कार्यक्रमे उपस्थितः आसीत् ।

शङ्घाई-स्टॉक-एक्सचेंजस्य स्थापना नवम्बर्-मासस्य २६ दिनाङ्के १९९० तमे वर्षे अभवत्, तस्यैव वर्षस्य १९ दिसम्बर्-दिनाङ्के व्यापाराय उद्घाटिता च अस्य पर्यवेक्षणं प्रबन्धनं च चीन-प्रतिभूति-नियामक-आयोगेन क्रियते । शङ्घाई-स्टॉक-एक्सचेंजः विश्वस्य तृतीयः बृहत्तमः स्टॉक-एक्सचेंजः अस्ति तथा च विश्वस्य सक्रियतम-स्टॉक-एक्सचेंजेषु अन्यतमः अस्ति । २०२२ तमस्य वर्षस्य अन्ते शङ्घाई-स्टॉक-एक्सचेंज-समूहस्य कुल-बाजार-मूल्यं तथा च आईपीओ-निधि-संकलित-राशिः क्रमशः विश्वे तृतीय-प्रथम-स्थाने आसीत्

डोङ्ग गुओकुन् इत्यस्य जीवनवृत्तं आधिकारिकजालस्थलात् निष्कासितम् अस्ति।

झेङ्ग ज़िजुन् इत्यनेन अवलोकितं यत् डोङ्ग गुओ इत्यस्य नरसंहारस्य वार्तायाः घोषणायाः पूर्वदिने केचन माध्यमाः प्रकाशितवन्तः यत् सः २९ जुलै दिनाङ्के कार्यालयात् अपहृतः इति।

पूर्वं १७ अप्रैल दिनाङ्के निरीक्षणकार्यस्य विषये दलस्य केन्द्रीयसमितेः एकीकृतनियोजनानुसारं अष्टमकेन्द्रीयनिरीक्षणदलेन शङ्घाई-स्टॉक-एक्सचेंजस्य दलसमितेः कार्यस्य निरीक्षणार्थं परिचालनसभा आयोजिता

शङ्घाई-स्टॉक-एक्सचेंज-पार्टी-समित्याः नेतृत्वदलस्य सदस्याः सभायां उपस्थिताः आसन् ।

केन्द्रीयनिरीक्षणदलः शङ्घाई-स्टॉक-एक्सचेंजे प्रायः मासत्रयं यावत् कार्यं कृतवान् ।


केन्द्रीयनिरीक्षणदलः शङ्घाई-स्टॉक-एक्सचेंजे प्रायः ३ मासान् यावत् कार्यं कृतवान्

गतवर्षस्य अप्रैलमासे अनुशासननिरीक्षणस्य केन्द्रीयआयोगस्य अनुशासननिरीक्षणपरिवेक्षणदलस्य तथा चीनप्रतिभूतिनियामकआयोगस्य राष्ट्रियपर्यवेक्षणआयोगस्य तथा अनुशासननिरीक्षणपर्यवेक्षणस्य झेजियांगप्रान्तीयआयोगस्य अनुसारं

शङ्घाई-स्टॉक-एक्सचेंजस्य पूर्व-उपमहाप्रबन्धकस्य लियू टी इत्यस्य उपरि कानूनस्य गम्भीर-उल्लङ्घनस्य शङ्का वर्तते, सम्प्रति अनुशासन-निरीक्षण-केन्द्रीय-आयोगस्य अनुशासन-निरीक्षण-पर्यवेक्षण-दलेन, चीन-प्रतिभूति-संस्थायाः राष्ट्रिय-पर्यवेक्षण-आयोगेन च अन्वेषणं क्रियते नियामक आयोगः तथा झेजियांग प्रान्तस्य ताइझोउ नगरपालिका पर्यवेक्षक आयोगः।

लियू टी शङ्घाई-स्टॉक-एक्सचेंज-मध्ये दीर्घकालं यावत् कार्यं कृतवान् अस्ति । अन्वेषणात् पूर्वं सः चतुर्वर्षं यावत् उपमहाप्रबन्धकरूपेण कार्यं कृतवान् आसीत् ।

गतवर्षस्य अक्टोबर्मासे लियू टी इत्यस्य सार्वजनिककार्यालयात् निष्कासनं कृतम् ।

आधिकारिकप्रतिवेदने उक्तं यत् सः स्वं पूंजीविपण्ये "विशेषज्ञः विद्वान् च" इति मन्यते तथा च सः व्यक्तिगतसञ्चिकासु छेड़छाड़ं कृत्वा जालसाजीं कृतवान् तथा च "नकली तलाकैः" संस्थायाः वञ्चनं कृतवान् कम्पनयः छायाभागधारकरूपेण सूचीकृताः भवेयुः, अन्येषु पक्षेषु अन्येषां कृते अन्यायपूर्णलाभान् अन्विष्य उद्यमे सूचीकृतः आसीत् ।

अस्मिन् वर्षे जनवरीमासे अनुशासननिरीक्षणकेन्द्रीयआयोगस्य तथा राष्ट्रियपर्यवेक्षकआयोगस्य आधिकारिकजालस्थले एकः लेखः प्रकाशितः यस्मिन् उक्तं यत् चीनप्रतिभूतिनियामकआयोगस्य अनुशासननिरीक्षणनिरीक्षणदलेन क्षेत्रे भ्रष्टाचारविषयेषु गहनविशेषचिकित्सा कृता प्रतिभूतिनिर्गमनसमीक्षायाः, तथा वाङ्ग ज़ोङ्गचेङ्ग, फेङ्ग हेनियन, ज़ेङ्ग चांगहोङ्ग, लियू टी इत्यादीनां विशिष्टप्रकरणानाम् अन्वेषणं निबन्धनं च कर्तुं केन्द्रीकृतवान्

अग्रे पठनम्

नगरपालिकादलसमितेः निरीक्षणदलेन स्थितिं ज्ञापयित्वा शङ्घाई-नगरस्य एकस्य कार्यकर्तारस्य अन्वेषणं कृतम्, जूनमासस्य अन्ते सार्वजनिकरूपेण अपि उपस्थितः अभवत्

अनुशासननिरीक्षणनिरीक्षणनिरीक्षणनिरीक्षणनिरीक्षणार्थं शङ्घाईनगरपालिकायाः ​​समाचारानुसारं २२ जुलैदिनाङ्के :

शंघाई शहरी निवेश (समूह) कम्पनी लिमिटेड इत्यस्य उपाध्यक्षः हू ज़िन् इत्यस्य अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्का अस्ति तथा च सम्प्रति शंघाई नगरपालिका अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च आयोगेन अनुशासनात्मकसमीक्षा पर्यवेक्षी अन्वेषणं च क्रियते।

सार्वजनिकसूचनाः दर्शयन्ति यत् हू क्षिन्, पुरुषः, फरवरी १९६७ तमे वर्षे जन्म प्राप्नोत्, हुई राष्ट्रीयता, चाओहु, अनहुई प्रान्तस्य मूलनिवासी, अभियांत्रिकीशास्त्रस्य मास्टरः, जुलाई १९८७ तमे वर्षे कार्यं आरब्धवान्, नवम्बर १९९७ तमे वर्षे चीनस्य साम्यवादीदलस्य सदस्यः अभवत्



शङ्घाई अर्बन इन्वेस्टमेण्ट् (ग्रुप) कम्पनी लिमिटेड् इत्यस्य उपाध्यक्षस्य हू शीन् इत्यस्य अन्वेषणं कृतम् (डेटा मैप) ।

सः शङ्घाई-जलनियोजन-डिजाइन-संस्थायाः उपनिदेशकः, शङ्घाई-जलकार्याणां ब्यूरो-इत्यस्य विज्ञान-प्रौद्योगिकी-विभागस्य निदेशकः, शङ्घाई-महासागर-ब्यूरो-इत्यस्य च निदेशकः, बाढनियन्त्रण-सुरक्षा-निरीक्षणविभागस्य निदेशकः, उपमुख्य-इञ्जिनीयरः, शङ्घाई-नगरस्य प्रबन्धकः च इति कार्यं कृतवान् तटबन्ध (पम्प गेट) सुविधाः प्रभागनिदेशकः, दलसमितेः उपसचिवः इत्यादयः पदाः।

अन्वेषणात् पूर्वं हू क्षिन् शङ्घाई अर्बन् इन्वेस्टमेण्ट् (ग्रुप) कम्पनी लिमिटेड् इत्यस्य उपाध्यक्षरूपेण वर्षत्रयं कार्यं कृतवान् आसीत् ।

शङ्घाई शहरी निवेश (समूह) कम्पनी लिमिटेड १९९२ तमे वर्षे स्थापिता आसीत् ।पूर्वं शङ्घाई शहरी निर्माणनिवेशः विकासनिगमः इति नाम्ना प्रसिद्धः आसीत् अस्य पुनर्गठनं २०१४ तमे वर्षे सीमितदेयताकम्पनीरूपेण कृतम् आसीत् तथा च पूर्णतया शङ्घाई राज्यस्वामित्वयुक्तानां सम्पत्तिनां स्वामित्वं वर्तते पर्यवेक्षणं प्रशासनं च आयोगं नगरीयमूलसंरचनानिवेशे , निर्माणे, संचालने, राज्यस्वामित्वयुक्तेषु उद्यमसमूहेषु प्रबन्धने च विशेषज्ञतां प्राप्तवती अस्ति ।

झेङ्ग ज़िजुन् इत्यनेन अवलोकितं यत् जूनमासस्य अन्ते हू क्षिन् अपि प्रकटितः - जूनमासस्य ३० दिनाङ्के हू क्षिन् एकस्याः निश्चितस्य परियोजनायाः भूमिपूजनसमारोहे भागं गृहीतवान् ।

हू क्षिन् एकदा बाई तिङ्गहुई इत्यस्य अधीनस्थः आसीत् ।



चित्रे दृश्यते यत् शङ्घाई राज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य पूर्वपक्षसचिवः निदेशकः च बाई हू ज़िन् एकदा बाई तिङ्हुई इत्यस्य अधीनस्थः आसीत् ।

२०२३ तमस्य वर्षस्य सितम्बरमासे शङ्घाई-नगरपालिकायाः ​​अनुशासननिरीक्षण-पर्यवेक्षण-आयोगस्य अनुसारं दलसमितेः सचिवः शङ्घाई-राज्यस्वामित्वस्य सम्पत्ति-पर्यवेक्षण-प्रशासन-आयोगस्य निदेशकः च बाई-तिङ्हुई इत्यस्य विषये अनुशासनानां कानूनानां च गम्भीर-उल्लङ्घनस्य शङ्का आसीत्, तस्य विषयः च आसीत् अनुशासननिरीक्षणस्य पर्यवेक्षणस्य च शङ्घाईनगरीयआयोगेन अनुशासनात्मकसमीक्षां पर्यवेक्षकजागृतिं च कर्तुं।

बाई Tinghui, पुरुष, फरवरी 1967 तमे वर्षे जन्म, हुई राष्ट्रीयता, Zhecheng, Henan मूलनिवासी, पूर्णकालिकस्नातकछात्रः, अभियांत्रिकीशास्त्रस्य स्नातकोत्तरः, अंशकालिकः स्नातकः छात्रः, अभियांत्रिकीशास्त्रस्य चिकित्सकः, प्राध्यापकस्तरीयः वरिष्ठः अभियंता।

बाई तिङ्हुई इत्यनेन शङ्घाई मेट्रोनिगमस्य उपमुख्य-इञ्जिनीयरः, शङ्घाई-नगरीयरेल-पारगमन-निर्माण-कम्पनी-लिमिटेडस्य महाप्रबन्धकः, शङ्घाई-मेट्रो-निर्माण-कम्पनी-लिमिटेडस्य उप-महाप्रबन्धकः, मुख्य-इञ्जिनीयरः च, शङ्घाई-शेन्टोङ्गस्य मुख्य-इञ्जिनीयरः, उपाध्यक्षः च इति रूपेण कार्यं कृतवान् ग्रुप् कम्पनी लिमिटेड्, तथा शङ्घाई जलकार्याणां ब्यूरो सचिवः, निदेशकः अन्ये च पदाः इति दलनेतृत्वसमूहः।

२०१९ तमस्य वर्षस्य फरवरीमासे बाई तिङ्गहुई इत्ययं शङ्घाई-नगरीयजनसर्वकारस्य राज्यस्वामित्वस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य दलसचिवः निदेशकश्च नियुक्तः

यदा बाई तिङ्गहुई शाङ्घाई-जलकार्याणां ब्यूरो-निदेशकः आसीत् तदा हू क्षिन् शाङ्घाई-जलकार्याणां ब्यूरो-संस्थायाः मुख्य-इञ्जिनीयरः आसीत्, तौ एकत्र अनेकेषु कार्यक्रमेषु भागं गृहीतवन्तौ

गतवर्षस्य सितम्बरमासे दक्षिणमहानगरदिनाङ्कस्य प्रतिवेदनानुसारं शङ्घाई-नगरस्य राज्यस्वामित्वयुक्ते सम्पत्तिव्यवस्थायां भ्रष्टाचारविरोधी तूफानः आरब्धः, चिकित्सा, परिवहनं, निर्माणं, मीडिया इत्यादिषु उद्योगेषु राज्यस्वामित्वस्य बहवः प्रमुखाः निष्कासिताः।

हू क्षिन् इत्यस्य अन्वेषणात् कतिपयेभ्यः मासेभ्यः पूर्वं शङ्घाई-नगरपालिका-समितेः निरीक्षणदलेन शाङ्घाई-नगरीयनिवेशसमूहाय निरीक्षणस्य स्थितिः सूचितवती ।

अक्टोबर् २०२३ तमे वर्षे निरीक्षणकार्यस्य विषये शङ्घाईनगरपालिकासमितेः एकीकृतनियोजनानुसारं नगरपालिकदलसमितेः प्रथमनिरीक्षणदलः शङ्घाईनगरीयनिवेशसमूहे स्थिता अस्मिन् वर्षे फरवरी-मासस्य ४ दिनाङ्के शङ्घाई-नगरीय-दल-समितेः प्रथम-निरीक्षण-दलेन शङ्घाई-नगरीय-निवेश-समूहस्य दल-समित्याः कृते निरीक्षण-स्थितेः सूचना दत्ता

निरीक्षणदलस्य प्रतिक्रियानुसारं निरीक्षणे काश्चन समस्याः प्राप्ताः, यथा कठोरस्वरस्य पालनम् तथा च "द्वौ उत्तरदायित्वयोः" निर्वहणे पर्याप्तं प्रभावी न भवति प्रमुखक्षेत्रेषु प्रमुखपदेषु च अधिकानि अखण्डताजोखिमानि सन्ति, पर्यवेक्षणं च प्रबलं नास्ति पर्याप्तं तथा च नूतनयुगे दलस्य संगठनात्मकरेखायाः कार्यान्वयनम् पर्याप्तं नास्ति निरीक्षणस्य लेखापरीक्षायाः च विषयेषु निरन्तरं सुधारणं न भवति तथा च परिणामानां पूर्णतया उपयोगः न भवति।

निरीक्षणदलेन केभ्यः प्रमुखकार्यकर्तृभिः प्रतिवेदितानां समस्यानां विषये अपि सुरागः प्राप्तः, तथा च तान् नियमानुसारं निबन्धनार्थं नगरपालिका अनुशासननिरीक्षणआयोगाय, नगरपालिकदलसमितेः संगठनविभागाय अन्येभ्यः प्रासंगिकपक्षेभ्यः च निर्दिष्टाः।

११ जून दिनाङ्के शङ्घाई-नगरीयनिवेशसमूहेन नगरपालिकादलसमित्याः निरीक्षणं सुधारणसञ्चारप्रवर्धनसमागमः अभवत् ।

पदोन्नतिसभायां उक्तं यत् वयं विचाराणां सख्तप्रबन्धनस्य, कार्यकर्तृणां सख्तप्रबन्धनस्य, कार्यशैल्याः सख्तपरिवेक्षणस्य, अनुशासनस्य च सख्तपरिवेक्षणस्य कार्यव्यवस्थायां निरन्तरं सुधारं सुधारयिष्यामः, दलसमित्याः, बोर्डस्य च मध्ये सम्बन्धं अधिकं सीधां करिष्यामः निदेशकान्, प्रबन्धनं च, तथा च निगमशासनस्य जीवनशक्तिं जीवन्तं च सुधारयितुम् प्रयतन्ते। स्रोतशासनं आन्तरिकनियन्त्रणव्यवस्थानां निर्माणं च सुदृढं कुर्वन्तु, संस्थागतपञ्जरं निरन्तरं कठिनं कुर्वन्तु, मूले स्रोते च समस्यां जनयन्तः लूपहोल्स् प्लगं कुर्वन्तु।