समाचारं

कः श्रेष्ठः, तातामी वा तलम् ? यद्यपि तौ शय्यारूपेण उपयोक्तुं शक्यते तथापि भेदः किञ्चित् भिन्नः नास्ति!

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कः श्रेष्ठः, तातामी वा तलम् ? यद्यपि तौ शय्यारूपेण उपयोक्तुं शक्यते तथापि भेदः किञ्चित् भिन्नः नास्ति!

अहं मन्ये सर्वैः तातामी इति श्रुतम्, परन्तु भवन्तः तलस्य विषये कियत् जानन्ति? तातामी इत्यस्य अनन्तरं तलाः शान्ततया लोकप्रियाः अभवन्, अतः कः श्रेष्ठः, तातामी वा तलाः वा? यद्यपि तौ शय्यारूपेण उपयोक्तुं शक्यते तथापि भेदः किञ्चित् भिन्नः नास्ति ।

तातामी-उच्चता २५-७० से.मी

तातामी पारम्परिकशय्यायाः (रूपेण) भिन्नः नास्ति, यस्य ऊर्ध्वता २५-७० से.मी.शय्यायाः अधः भण्डारणकार्यं योजितम्।

मूलतः तातामी एकः एव न भविष्यति, अपितु तातामीशय्यापार्श्वे भण्डारणमन्त्रिमण्डलेन, मेजेन च सह समग्रं भवति ।तथा च गृहे तातामी-स्थापनं अनुकूलितं कर्तव्यं भवति, न्यूनातिन्यूनं सम्पादकः एतावता तदेव अवगच्छति।



केचन दोषाः सुधारयितुम् शक्यन्ते

बहवः जनाः आक्रोशन्ति यत् तातामी वस्तुप्राप्त्यर्थं सुलभं नास्ति, परन्तु वस्तुतः तस्य सुधारः कर्तुं शक्यते । यथा - अन्तः सामान्यतया न प्रयुक्तानि कानिचन रजतानि, वस्त्राणि इत्यादीनि स्थापयितुं शक्यते, अतः बहुधा वस्तूनि प्राप्तुं गद्दाम् उत्थापयितुं न प्रयोजनम् । यदि बहिः दराजरूपेण निर्मितं भवति तर्हि कपाटस्य स्थाने वायुसमर्थकानां उपयोगः बहु अधिकं सुलभः भवति ।

तातामी इत्यस्य अन्यः महत् दोषः अस्ति यत् तस्य ढालः सुलभः भवति, यतः गद्दायाः अधः शय्याफलकं ठोसपटलैः निर्मितं भवति यदि तस्य आर्द्रतायाः सम्मुखीभवति तर्हि तस्मिन् निद्रा असहजतां अनुभवति , अतः भवन्तः शय्याम् बहुधा उद्घाटयितुं अर्हन्ति पट्टिकायाः ​​वायुप्रवाहः किञ्चित् कष्टं भविष्यति।



केचन जनाः वदन्ति यत् वेष्टनस्य आकारे परिवर्तितः चेत् वायुप्रवाहः बहु उत्तमः भवति, परन्तु अद्यापि अहं अनुभवामि यत् शय्यायाः अधः स्थितं रजः शय्यायाः अधः भण्डारणक्षेत्रे विना किमपि बाधकं पतितम्? पुनश्च: अहं अति पिकी इति मा शिकायतुं।

केचन दोषाः अनिवार्याः सन्ति

शय्यायाः अधः वायुप्रवाहः नास्ति अतः आर्द्रक्षेत्रेषु तातामीचटकानां प्रयोगः न उपयुक्तः । विशेषतः प्रथमतलं तहखाना इत्यादीनि स्थानानि। फेङ्गशुई अपि वदति यत् शय्यायाः अधः वस्तूनि स्थापयित्वा धनस्य हानिकारकं भविष्यति किमपि न भवतु, आरामः, वायुप्रवाहः च निश्चितरूपेण शय्यायाः इव उत्तमः नास्ति।



तातामी कठिनं निद्रां करिष्यति, सिमन्स इत्यत्र निद्रां रोचमानाः मित्राणि च तस्य अभ्यस्ताः न भविष्यन्ति।

परन्तु एतावन्तः जनाः किमर्थं तातामी-चटकाः स्थापयन्ति ?तातामी इत्यस्य लाभाः लघु-अपार्टमेण्ट्-मध्ये सर्वोत्तमरूपेण द्रष्टुं शक्यन्ते यत् लघुशय्यागृहेभ्यः अधिकं स्थानं मुक्तं कर्तुं शक्यते ., अवश्यं केचन मित्राणि सन्ति ये केवलं प्रवृत्तिम् अनुसरन्ति।

तलस्य ऊर्ध्वता २५ से.मी.तः न्यूना भवति

क्षेत्रविभाजनार्थं भूमौ उन्नतः खण्डः अस्ति । पूर्वं तलम् तुल्यकालिकं सरलं अवकाशक्षेत्रम् आसीत्, वासगृहे स्थापितं, कुशनैः, आलस्ययुक्तैः सोफैः, अवकाशस्य बालकानां च क्रीडनार्थं लघुमेजैः च आच्छादितम् आसीत्



पश्चात् कश्चन मञ्चे गद्दा स्थापयितुं विचारं आविष्कृतवान्, येन मञ्चशय्यायाः जन्म अभवत्, यस्याः ऊर्ध्वता २५से.मी.तः अधिका नास्ति, शय्याकक्षे च स्थापिता भवति यद्यपि लघुतरं तथापि मञ्चशय्यायाः अधः संग्रहीतुं शक्यते, परन्तु तातामी इव स्थानं नास्ति ।

यदि भवान् मञ्चशय्यां स्थापयितुम् इच्छति तर्हि प्रथमं एतान् दोषान् अवगच्छतु

मञ्चशय्यायाः तातामीयाः च भेदः, ऊर्ध्वताभेदं विहाय, मञ्चशय्या प्रायः स्वतन्त्रतया विद्यते इतिअलमारीयाः उपरि फर्निचरेन सह न संयोजयिष्यति।

मञ्चशय्यायाः ऊर्ध्वता लघुतरं भवति, अनेके जनाः तस्य अभ्यस्ताः न भविष्यन्ति ।वस्तूनि अपि शयने गन्तुं सुलभानि सन्ति।

गृहे मञ्चशय्यां स्थापयितुम् इच्छति वा ?तलं व्यवस्थितं भवितुमर्हति।यदि भवन्तः स्वच्छतां कर्तुं न रोचन्ते, तत्र बहु ​​धूलिः अस्ति, तथा च भवन्तः व्यवस्थितीकरणं न रोचन्ते, अन्यथा भवन्तः प्रतिदिनं १२ घण्टाः रजः, जीवाणुभिः सह व्यतीतयन्ति , यत् केवलं तस्य विषये चिन्तयन् एव अत्यन्तं कष्टप्रदम् अस्ति।



किं लाभाः न सन्ति ? अवश्यमेव अद्यापि केचन सन्ति,मञ्चशय्या दृग्गततया अधिकं मुक्तं करोति, लघुशय्याकक्षेषु स्थापनार्थं अपि उपयुक्ता भवति ।

येषां मित्राणां सरलसज्जाशैली अस्ति अथवा ये "विशिष्टता" प्रति ध्यानं ददति तेषां मञ्चशय्यायाः डिजाइनं रोचते।

तातामी चटका च तलम् च लघु अपार्टमेण्टस्य कृते उपयुक्तौ स्तः, उभयम् अपि शय्यारूपेण उपयोक्तुं शक्यते, परन्तु द्वयोः मध्ये अन्तरम् अद्यापि स्पष्टम् अस्ति यदि भवान् दृढं भण्डारणकार्यं इच्छति तर्हि तातामी चटाईं चिनुत यदि भवान् फैशनस्य अनुसरणं करोति मटः अधिकं उपयुक्तः भविष्यति। यदि भवान् एव आसीत् तर्हि भवान् तातामी अथवा तलस्य उपयोगं कर्तुं वरिष्यति वा?

अयं लेखः Qijia इत्यस्य सम्पादकेन संकलितः प्रकाशितः च अस्ति ।