समाचारं

अधुना एव आरएमबी सहसा उत्थितः! इतिहासस्य साक्षी, ब्लैक फ्राइडे!

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina


चीन कोष समाचार टेलर

भ्रातरः भगिन्यः च, अद्य शेयर-बजारे कृष्ण-शुक्रवासरस्य अनुभवः अस्ति, अमेरिकी-शेयर-मध्ये प्रातःकाले एव क्षीणता अभवत्, एशिया-प्रशांत-बाजारः च दिवसे पतितः इति वयं पुनः इतिहासस्य साक्षिणः स्मः | किं जातम् इति पश्यामः ।

एकः भागः पतितः

अद्य त्रयः प्रमुखाः सूचकाङ्काः उतार-चढावः समायोजिताः च अभवन्, सर्वे च विलम्बेन व्यापारे १% अधिकं न्यूनाः अभवन् । समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.९२%, शेन्झेन्-घटकसूचकाङ्के १.३८%, चिनेक्स्ट्-सूचकाङ्के च १.६६% न्यूनता अभवत् ।


विपण्यां कुलम् ९९५ स्टॉक्स् वर्धिताः, ५७ स्टॉक्स् दैनिकसीमाम् अवाप्तवन्तः, ४,१९३ स्टॉक्स् च पतिताः ।


औषधस्य भण्डारः प्रवृत्तिं प्रतिकारं कृत्वा सुदृढं कृतवान्, अनेके भण्डाराः दैनिकसीमाः मारयन्ति स्म ।


वाणिज्यिक-वायु-अन्तरिक्षस्य, न्यून-उच्चता-अर्थव्यवस्थायाः च अवधारणाः पुनः पुनः सक्रियाः सन्ति!


संचारसाधनं अर्धचालकचिप्स च शीर्षस्थेषु अवनतिषु अन्यतमम् आसीत्!




आरएमबी-विनिमय-दरः अचानकं तीव्ररूपेण वर्धितः!



एशिया-प्रशांतविपणयः सर्वत्र पतन्ति

वालस्ट्रीट् इत्यनेन गतरात्रौ अमेरिकी-समूहस्य हिंसकरूपेण विक्रयणं कृतम्, यत्र डाउ जोन्स औद्योगिकसरासरी प्रायः ५०० अंकाः, नास्डैक-कम्पोजिट्-सूचकाङ्कः २% अधिकं पतितः, येन अद्यत्वे अधिकांशस्य एशिया-प्रशांत-शेयर-बजारस्य प्रत्यक्षतया क्षयः अभवत्

घरेलुमौद्रिकनीतेः अधिकं कठोरीकरणस्य अपेक्षायाः कारणात् जापानी-समूहाः पतिताः । कठोरतया मौद्रिकनीतिः जापानस्य निर्यात-उन्मुख-अर्थव्यवस्थायां दबावं जनयति, येन विपण्य-भावना अधिकं प्रेरिता अस्ति ।

निक्केई २२५ सूचकाङ्कः ३६,००० अंकात् न्यूनः अभवत्, यत् टोपिक्स सूचकाङ्कः ६.१% न्यूनः अभवत्, यत् २०१६ तमस्य वर्षस्य अनन्तरं सर्वाधिकं एकदिवसीयं न्यूनता अभवत्! दक्षिणकोरियादेशस्य समग्रसूचकाङ्के प्रायः ४% न्यूनता अभवत्, ताइवानदेशस्य स्टॉकसूचकाङ्के च ४% अधिकं न्यूनता अभवत्!




अतः, पर्दापृष्ठे किं प्रचलति ?

केचन विश्लेषकाः वदन्ति यत् अमेरिकादेशे नूतनानां आर्थिकदत्तांशैः सम्भाव्यमन्दतायाः विषये चिन्ता उत्पन्ना अस्ति तथा च फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं बहु विलम्बं कर्तुं शक्नोति इति चिन्ता च उत्पन्ना। तदतिरिक्तं मध्यपूर्वे तनावाः वर्धन्ते इति कारणेन निवेशकाः उच्चमूल्याङ्कनेषु बाल्कं कुर्वन्ति।

अमेरिकादेशेन गतरात्रौ प्रकाशितेन नवीनतमेन आँकडासु ज्ञातं यत् प्रथमवारं बेरोजगारीलाभार्थम् आवेदनं कुर्वतां जनानां संख्या २०२३ तमस्य वर्षस्य अगस्तमासात् परं सर्वाधिकं वृद्धिं कृतवती। अमेरिकीकारखानानां गतिविधिं मापयति इति ISM निर्माणसूचकाङ्कः ४६.८% इति क्रमेण आगतः, यत् अपेक्षितापेक्षया न्यूनं भवति, अर्थव्यवस्थायां संकुचनस्य संकेतं च ददाति जुलैमासे आईएसएम-निर्माण-पीएमआई-सङ्घटन-परिधिषु चतुर्णां मासानां यावत् अस्ति

तथ्याङ्केषु ज्ञातं यत् साप्ताहिकं अमेरिकी-निवृत्ति-दावाः प्रायः एकवर्षस्य उच्चतमं स्तरं प्राप्तवन्तः, यदा तु विनिर्माणं संकुचितं जातम्, येन व्यापक-जोखिम-विरक्तिः प्रेरिता ।

तदतिरिक्तं इन्टेल् कॉर्प, अमेजन डॉट कॉम इन्क इत्यादीनां उद्योगविशालकायानां निराशाजनकं अर्जनस्य सम्भावनाः अथवा परिणामाः ज्ञापिताः।

विपण्यस्य बन्दीकरणानन्तरं इन्टेल्-संस्थायाः अमेरिकी-समूहस्य २०% अधिकं न्यूनता अभवत् । कम्पनी उक्तवती यत् वर्तमानत्रिमासे विक्रयः १२.५ अब्ज डॉलरतः १३.५ अब्ज डॉलरपर्यन्तं भविष्यति, यदा विश्लेषकाणां औसतपूर्वसूचना १४.३८ अरब डॉलरपर्यन्तं भविष्यति। इन्टेल् इत्यनेन उक्तं यत् सः स्वस्य प्रायः १,१०,००० कर्मचारिणां १५% अधिकं परिच्छेदं कर्तुं योजनां करोति। कम्पनी चतुर्थे त्रैमासिके आरभ्य भागधारकेभ्यः लाभांशदेयताम् अपि स्थगयिष्यति तथा च यावत् "नगदप्रवाहः अधिकस्थायिस्तरं प्रति न सुधरति" तावत् यावत् करिष्यति इति वक्तव्ये उक्तं यत् कम्पनी १९९२ तमे वर्षात् लाभांशं ददाति। ३२ वर्षेभ्यः प्रथमवारं लाभांशं स्थगितम् । दशकैः अर्धचालक-उद्योगे वर्चस्वं स्थापितं इन्टेल् इदानीं व्यय-कटन-उपायानां प्रचारं कर्तुं, विकास-योजनानां निधिं दातुं च प्रतिज्ञां कर्तुं बाध्यः अस्ति

अमेजनस्य अमेरिकी-समूहस्य विपण्यस्य बन्दीकरणानन्तरं ६% अधिकं न्यूनता अभवत् । यद्यपि अस्मिन् वर्षे द्वितीयत्रिमासे लाभः अपेक्षाभ्यः दूरं अतिक्रान्तवान् तथापि पूर्वत्रिमासिकानां तुलने कम्पनीयाः लाभवृद्धेः दरः महतीं मन्दः अभवत्, आगामित्रिमासे परिचालनलाभस्य पूर्वानुमानं विश्लेषकाणां औसतप्रत्याशायाः अपेक्षया महत्त्वपूर्णतया न्यूनम् अस्ति ई-वाणिज्यव्यापारस्य राजस्वं दबावेन वर्तते, विक्रेतासेवाः विज्ञापनराजस्वं च अपेक्षितापेक्षया न्यूनम् अस्ति, तथा च ऑनलाइन-खुदरा-व्यापारः टेमु-शेन-योः घोर-प्रतिस्पर्धायाः सामनां कुर्वन् अस्ति, तस्मिन् एव काले, कम्पनी AWS-मध्ये निवेशं वर्धितवती, विशाल-पूञ्जी च व्ययः निवेशकान् चिन्तयितुं आरब्धाः सन्ति महत् एआइ पूंजीव्ययः सेवाशुल्कं च पेबैक अवधिं दीर्घं करोति।

सिङ्गापुरस्य स्ट्रेट्स् इन्वेस्टमेण्ट् होल्डिङ्ग्स् इत्यस्य निधिप्रबन्धकः मनीष भार्गवः अवदत् यत् "येन् इत्यस्य हाले एव शक्तिः, प्रौद्योगिकी-उद्योगस्य दुर्बलतायाः च सह एशियायाः शेयर-बजारेषु महत्त्वपूर्णः प्रभावः भवितुं निश्चितः अस्ति । अस्य मूल्याङ्कनस्य प्रभावः येन जापानीनिर्यातकानां कृते विशेषतया गम्भीरः अस्ति, यतः तेषां विदेशेषु क्षीणः भविष्यति लाभस्य मूल्यम्” इति ।

टोक्योनगरस्य मित्सुबिशी यूएफजे एसेट मैनेजमेण्ट् कम्पनीयाः मुख्यनिधिप्रबन्धकः कियोशी इशिगाने अवदत् यत्, "अमेरिका-अर्थव्यवस्थायाः तीव्ररूपेण पतनं भविष्यति इति जनाः चिन्तिताः सन्ति" इति मया अपेक्षितं नासीत् जापानी-स्टॉकस्य कृते अत्यन्तं अप्रियं प्रतिरूपम् ।