समाचारं

१,३९९ युआन् तः आरभ्य अद्य Honor X60i मोबाईलफोनः विक्रयणार्थं अस्ति: ७.१८mm मोटः, १७२g भारी च

2024-08-02

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

आईटी हाउस् इत्यनेन अगस्तमासस्य २ दिनाङ्के ज्ञापितं यत् अद्य आधिकारिकतया विक्रयणार्थं Honor X60i इति मोबाईलफोनः MediaTek Dimensity 6080 प्रोसेसर इत्यनेन सुसज्जितः अस्ति तथा च "सप्त नेत्रसंरक्षणपर्दे सह उच्चप्रकाशयुक्तः OLED नेत्रसंरक्षणपर्दे" अस्ति अगस्तमासस्य १६ दिनाङ्के केवलं ९० दिवसीयं विनिमयं प्राप्तुं तथा च मरम्मतं न कर्तुं द्विवर्षीयं ऑनर पावरबैङ्कं च।

IT House मूल्यसूचनाः निम्नलिखितरूपेण व्यवस्थितं करोति।

  • ८जीबी+ २५६जीबी संस्करणम् : १,३९९ युआन्

  • १२जीबी+२५६जीबी संस्करणम् : १,५९९ युआन्

  • १२जीबी+५१२जीबी संस्करणम् : १,७९९ युआन्


X50i + इत्यस्य तुलने अस्मिन् फ़ोने मुख्यतया 5000mAh बैटरी, अनुकूलितशरीरस्य डिजाइनः (भारः प्रायः 172g, मोटाई प्रायः 7.18mm), पृष्ठीयलेन्सः 50+2MP द्वयकॅमेरा, अग्रे 8MP लेन्सः, स्क्रीन अङ्गुलिचिह्नपरिचयः च अस्ति IP64 जलरोधकं धूलरोधकं च।


Honor x60i MediaTek Dimensity 6080 (810 नामान्तरितम्) इत्यनेन सुसज्जितम् अस्ति, 6.7-इञ्च् OLED स्क्रीन इत्यनेन सुसज्जितम् अस्ति, 2412×1080 रिजोल्यूशन, 90Hz रिफ्रेश रेट्, 2000 निट्स् इत्यस्य पीक ब्राइटनेस्, 1200 निट्स् इत्यस्य वैश्विक उत्तेजना ब्राइटनेस्, तथा च 3240Hz उच्च- आवृत्ति मन्दीकरण।

अन्येषु पक्षेषु, यन्त्रं चतुर्णां वर्णानाम् उपलभ्यते: Fantasy Black, Coral Purple, Moon Shadow White, Cloud Aqua Blue च अस्मिन् 5000mAh बैटरी अन्तर्निर्मितं भवति, 35W चार्जिंग् समर्थयति, तथा च 360° जलरोधकम् अस्ति पञ्चतारकबिन्दुप्रतिरोधं लेबलं कुर्वन्तु।